रामायणम्/युद्धकाण्डम्/सर्गः ९७
← सर्गः ९६ | रामायणम् सर्गः ९७ वाल्मीकिः |
सर्गः ९८ → |
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ।
बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ।। ६.९७.१ ।।
रावणस्याप्रसह्यं तं शरसम्पातमेकतः ।
न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।।
ते ऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ।
पावकार्चिस्समाविष्टा दह्यमाना यथा गजाः ।। ६.९७.३ ।।
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः ।
स ययौ समरे तस्मिन् विधमन् रावणः शरैः ।। ६.९७.४ ।।
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् ।
आससाद ततो युद्धे राघवं त्वरितस्तदा ।। ६.९७.५ ।।
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे ।
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे ऽद्भुतं मनः ।। ६.९७.६ ।।
आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम् ।
सुग्रीवो ऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ।। ६.९७.७ ।।
पार्श्वतः पृष्टतश्चास्य सर्वे यूथपाधिपाः स्वयम् ।
अनुजह्रुर्महाशैलान् विविधांश्च महाद्रुमान् ।। ६.९७.८ ।।
स नर्दन् युधि सुग्रीवः स्वरेण महता महान् ।
पातयन् विविधांश्चान्यान् जगामोत्तमराक्षसान् ।। ६.९७.९ ।।
ममन्थ च महाकायो राक्षसान् वानरेश्वरः ।
युगान्तसमये वायुः प्रवृद्धानगमानिव ।। ६.९७.१० ।।
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह ।
अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ।। ६.९७.११ ।।
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः ।
विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ।। ६.९७.१२ ।।
अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः ।
सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ।। ६.९७.१३ ।।
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः ।
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ।। ६.९७.१४ ।।
स तं द्विरदमारुह्य विरूपाक्षो महारथः ।
विनदन् भीमनिर्ह्रादं वानरानभ्यधावत ।। ६.९७.१५ ।।
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे ।
स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन् ।। ६.९७.१६ ।।
स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ।
चक्रोध स महाक्रोधो वधे चास्य मनो दधे ।। ६.९७.१७ ।।
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः ।
अभिपत्य जघानास्य प्रमुखे तु महागजम् ।। ६.९७.१८ ।।
स तु प्रहाराभिहतः सुग्रीवेण महागजः ।
अपासर्पद्धनुर्मात्रं निषसाद ननाद च ।। ६.९७.१९ ।।
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् ।
राक्षसो ऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ।। ६.९७.२० ।।
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः ।
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ।। ६.९७.२१ ।।
स हि तस्याभिसङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।
विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ।। ६.९७.२२ ।।
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः ।
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ।। ६.९७.२३ ।।
तेन खड्गप्रहारेण रक्षसा बलिना हतः ।
मुहूर्तमभवद्वीरो विसञ्ज्ञ इव वानरः ।। ६.९७.२४ ।।
स तदा सहसोत्पत्य राक्षसस्य महाहवे ।
मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ।। ६.९७.२५ ।।
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः ।
तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे ।
कवचं पातयामास पद्भ्यामभिहतो ऽपतत् ।। ६.९७.२६ ।।
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ।
तलप्रहारमशनेः समानं भीमनिस्वनम् ।। ६.९७.२७ ।।
तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ।
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ।। ६.९७.२८ ।।
ततस्तु सङ्क्रुद्धतरः सुग्रीवो वानरेश्वरः ।
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ।
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ।। ६.९७.२९ ।।
ततो न्यपातयत् क्रोधाच्छङ्खदेशे महत्तलम् ।। ६.९७.३० ।।दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।।
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ।। ६.९७.३१ ।।।।दीप्तं पतङ्गा ज्वलनं यथा ।। ६.९७.२ ।।
पपात रुधिरक्लिन्नः शोणितं च समुद्वमन् ।
स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ।। ६.९७.३२ ।।
विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम् ।
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ।। ६.९७.३३ ।।
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम् ।
करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ।। ६.९७.३४ ।।
तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम् ।
बलार्णवौ सस्वनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ।। ६.९७.३५ ।।
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन ।
बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ।। ६.९७.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तनवतितमः सर्गः ।। ९७ ।।