रामायणम्/युद्धकाण्डम्/सर्गः २४
< रामायणम् | युद्धकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः २३ | रामायणम्/युद्धकाण्डम् युद्धकाण्डम् वाल्मीकिः |
सर्गः २५ → |
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्विंशः सर्गः ॥६-२४॥
सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥ प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा । पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥ ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः । भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥ बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः । अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥ राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् । वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥ दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् । जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥ अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते । अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥ दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् । उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥ आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण । मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥ विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा । विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥ पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः । नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥ पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च । कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥ इति दाशरथीरमो लक्ष्मणम् समभाषत । बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥ शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् । अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥ तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः । आश्रितो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । तिष्ठेद्वानरवाहिन्याः सव्यम् पक्षमधिष्ठतः ॥६-२४-१६॥ मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः । जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥ ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः । जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥ पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः । सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥ अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा । प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥ आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे । शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥ इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः । ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥ सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् । रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥ मोचयामास तम् दूतम् शुकम् रामस्य शासनात् । मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥ शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् । रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥ किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे । कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥ ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः । वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥ सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा । यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥ क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः । गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥ न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते । प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥ स च हन्ता विराधस्य कबन्धस्य खरस्य च । सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥ स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् । एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥ ऋक्षवानरसम्घानामनीकानि सहस्रशः । गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥ राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च । नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥ पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु । सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥ शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् । रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥ यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः । नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥ कदा समभिधानन्ति मामका राघवम् शराः । वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥ कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः । शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥ तच्चास्य बलमादास्ये बलेन महता वृतः । ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥ सागरस्येव मे वेगो मारुतस्येव मे बलम् । न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥ न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् । रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥ न जानाति पुरा वीर्यम् मम युद्धे स राघवः । मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥ ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् । नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥ अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे । न वासवेनापि स हस्रचक्षुषा । युद्धेऽस्मि शक्यो वरुणेन वास्वयम् । यमेव वा धर्षयितुम् शराग्निना । महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे चतुर्विंशः सर्गः ॥६-२४॥
संबंधित कड़ियाँ[सम्पाद्यताम्]
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।