रामायणम्/युद्धकाण्डम्/सर्गः ८९
← सर्गः ८८ | रामायणम् सर्गः ८९ वाल्मीकिः |
सर्गः ९० → |
ततः शरं दाशरथिः सन्धायामित्रकर्शनः ।
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ।। ६.८९.१ ।।
तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः ।
विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ।। ६.८९.२ ।।
तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् ।
सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ।। ६.८९.३ ।।
निमित्तान्यनुपश्यामि यान्यस्मिन् रावणात्मजे ।
त्वर तेन महाबोहो भग्न एष न संशयः ।। ६.८९.४ ।।
ततः सन्धाय सौमित्रिर्बाणानग्निशिखोपमान् ।
मुमोच निशितांस्तस्मिन् सर्पानिव महाविषान् ।। ६.८९.५ ।।
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ।
मुहूर्तमभवन्मूढः सर्वसङ्क्षुभितेन्द्रियः ।। ६.८९.६ ।।
उपलभ्य मुहूर्तेन सञ्ज्ञां प्रत्यागतेन्द्रियः ।
ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ।। ६.८९.७ ।।
सो ऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः ।
अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ।। ६.८९.८ ।।
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् ।
निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ।। ६.८९.९ ।।
युवां खलु महायुद्धे शक्राशनिसमैः शरैः ।
शायितौ प्रथमं भूमौ विसञ्ज्ञौ सपुरस्सरौ ।। ६.८९.१० ।।
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् ।
गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ।। ६.८९.११ ।।
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः ।
अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ।। ६.८९.१२ ।।
इत्युक्त्वा सप्तभिबाणैरभिविव्याध लक्ष्मणम् ।
दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ।। ६.८९.१३ ।।
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् ।
क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ।। ६.८९.१४ ।।
तद्दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा ।
अचिन्तयित्वा प्रहसन् नैतत् किञ्चिदिति ब्रुवन् ।
मुमोच स शरान् घोरान् सङ्गृह्य नरपुङ्गवः ।। ६.८९.१५ ।।
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणौ युधि ।
नैवं रणगताः शूराः प्रहरन्ते निशाचर ।। ६.८९.१६ ।।न् ।
लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव ।
नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ।। ६.८९.१७ ।।
इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ।। ६.८९.१८ ।।
तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम् ।
व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ।। ६.८९.१९ ।।
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः ।
इन्द्रजित् समरे वीरः प्ररूढ इव सानुमान् ।। ६.८९.२० ।।
ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः ।
बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः ।। ६.८९.२१ ।।
व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च ।
कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ।। ६.८९.२२ ।।
अभीक्ष्णं निश्वसन्तौ तौ युद्ध्येतां तुमुलं युधि ।
शरसङ्कृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ।। ६.८९.२३ ।।
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः ।
ततक्षतुर्महात्मानौ रणकर्मविशारदौ ।। ६.८९.२४ ।।
बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ ।
तौ शरौघैस्तदा कीर्णौ निकृत्तकवचध्वजौ ।
स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ।। ६.८९.२५ ।।
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिस्वनम् ।
सासारयोरिवाकाशे नीलयोः कालमेघयोः ।। ६.८९.२६ ।।
तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः ।
न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ।। ६.८९.२७ ।।
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनःपुनः ।
शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ।। ६.८९.२८ ।।
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च ।
उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ।। ६.८९.२९ ।।
तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः ।
प्रकम्पयन् जनं घोरो निर्घात इव दारुणः ।। ६.८९.३० ।।
स तयोर्भ्राजते शब्दस्तदा समरसक्तयोः ।
सुघोरयोर्निष्टनतोर्गगने मेगयोर्यथा ।। ६.८९.३१ ।।
सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ ।
प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ।। ६.८९.३२ ।।
ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि ।
असृङ्नद्धा विनिष्पत्य विविशुर्धरणीतलम् ।। ६.८९.३३ ।।
अन्ये सुनिशितैः शस्त्रैराकाशे सञ्जघट्टिरे ।
बभञ्जुश्चिच्छिदुश्चान्ये तयोर्बाणाः सहस्रशः ।। ६.८९.३४ ।।
स बभूव रणो घोरस्तयोर्बाणमयश्चयः ।
अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ।। ६.८९.३५ ।।
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ।
सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ।। ६.८९.३६ ।।
चक्रुतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः ।
इन्द्रजिल्लक्ष्मणश्चैव परस्परवधैषिणौ ।। ६.८९.३७ ।।
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् ।
अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ।। ६.८९.३८ ।।
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ ।
शुशुभाते महावीर्यो प्ररूढाविव पर्वतौ ।। ६.८९.३९ ।।
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् ।
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ।। ६.८९.४० ।।
तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः ।
न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ।। ६.८९.४१ ।।
अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य ।
प्रियहितमुपपादयन् महौजाः समरमुपेत्य विभीषणो ऽवतस्थे ।। ६.८९.४२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोननवतितमः सर्गः ।। ८९ ।।