रामायणम्/युद्धकाण्डम्/सर्गः ९३
← सर्गः ९२ | रामायणम् सर्गः ९३ वाल्मीकिः |
सर्गः ९४ → |
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् ।
आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ।। ६.९३.१ ।।
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः ।
विभीषणसहायेन मिषतां नो महाद्युतिः ।। ६.९३.२ ।।
शूरः शूरेण सङ्गम्य संयुगेष्वपरजितः ।
लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित् ।
गतः स परमान् लोकान् शरैः सन्ताप्य लक्ष्मणम् ।। ६.९३.३ ।।
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ।
घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् ।। ६.९३.४ ।।
उपलभ्य चिरात् सञ्ज्ञां राजा राक्षसपुङ्गवः ।
पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ।। ६.९३.५ ।।
हा राक्षसचमूमुख्य मम वत्स महारथ ।
जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ।। ६.९३.६ ।।
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ।
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ।। ६.९३.७ ।।
अद्य वैवस्वतो राजा भूयो बहुमतो मम ।
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ।। ६.९३.८ ।।
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ।। ६.९३.९ ।।
यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति ।
अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ।
हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ।। ६.९३.१० ।।
अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना ।
एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ।। ६.९३.११ ।।
अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम् ।
करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ।। ६.९३.१२ ।।
यौवराज्यं च लङ्कां च रक्षांसि च परन्तप ।
मातरं मां च भार्यां च क्व गतो ऽसि विहाय नः ।। ६.९३.१३ ।।
मम नाम त्वया वीर गतस्य यमसादनम् ।
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ।। ६.९३.१४ ।।
स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे ।
मम शल्यमनुद्धृत्य क्व गतो ऽसि विहाय नः ।। ६.९३.१५ ।।
एवमादिविलापार्तं रावणं राक्षसाधिपम् ।
आविवेश महान् कोपः पुत्रव्यसनसम्भवः ।। ६.९३.१६ ।।
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः ।
दीप्तं सन्दीपयामासुर्घर्मे ऽर्कमिव रश्मयः ।। ६.९३.१७ ।।
ललाटे भ्रुकुटीभिश्च सङ्गताभिर्व्यारोचत ।
युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ।। ६.९३.१८ ।।
कोपाद्विजृम्भमाणस्य वक्त्राद् व्यक्तमभिज्वलन् ।
उत्पपात स भूयो ऽग्निर्वृत्रस्य वदनादिव ।। ६.९३.१९ ।।
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः ।
समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् ।। ६.९३.२० ।।
तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निना ऽपि च ।
रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ।। ६.९३.२१ ।।
घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्च्छितम् ।
बभूव रूपं क्रुद्धस्य रुद्धस्येव दुरासदम् ।। ६.९३.२२ ।।
तस्य क्रुद्धस्य नेत्राभ्यां प्राप्ततन्नस्रबिन्दवः ।
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।। ६.९३.२३ ।।
दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः ।
यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव ।। ६.९३.२४ ।।
कालाग्निरिव सङ्क्रुद्धो यां यां दिशमवैक्षत ।
तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ।। ६.९३.२५ ।।
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् ।
वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ।। ६.९३.२६ ।।
ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः ।
अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ।। ६.९३.२७ ।।
मया वर्षसहस्राणि चरित्वा दुश्चरं तपः ।
तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ।। ६.९३.२८ ।।
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः ।
नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ।। ६.९३.२९ ।।
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ।
देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ।। ६.९३.३० ।।
तेन मामद्य संयुक्तं रथस्थमिह संयुगे ।
प्रतीयात् को ऽद्य मामाजौ साक्षादपि पुरन्दरः ।। ६.९३.३१ ।।
यत्तदा ऽभिप्रसन्नेन सशरं कार्मुकं महत् ।
देवासुरविमर्देषु मम दत्तं स्वयम्भुवा ।। ६.९३.३२ ।।
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम ।
रामलक्ष्मणयोरेव वधाय परमाहवे ।। ६.९३.३३ ।।
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः ।
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ।। ६.९३.३४ ।।
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः ।
दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् ।। ६.९३.३५ ।।
मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ।
किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम् ।। ६.९३.३६ ।।
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः ।
वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ।। ६.९३.३७ ।।
इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् ।। ६.९३.३८ ।।
उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम् ।
निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ।। ६.९३.३९ ।।
रावणः पुत्रशोकेन भृशमाकुलचेतनः ।
सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली ।। ६.९३.४० ।।
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः ।
ऊचुश्चान्योन्यमाश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः ।। ६.९३.४१ ।।
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ।
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ।। ६.९३.४२ ।।
बहवः शत्रवश्चापि संयुगेषु निपातिताः ।
त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ।। ६.९३.४३ ।।
विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ।। ६.९३.४४ ।।
तेषां सञ्जल्पमानानामशोकवनिकां गताम् ।
अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः ।। ६.९३.४५ ।।
वार्यमाणः सुसङ्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः ।
अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणीमिव ।। ६.९३.४६ ।।
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ।
ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ।। ६.९३.४७ ।।
तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ।
निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम् ।
सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ।। ६.९३.४८ ।।
यथा ऽयं मामभिक्रुद्धः समभिद्रवति स्वयम् ।
वधिष्यति सनाथां मामनाथामिव दुर्मतिः ।। ६.९३.४९ ।।
बहुशश्चोदयामास भर्तारं मामनुव्रताम् ।
भार्या भव रमस्वेति प्रत्याख्यातो ध्रुवं मया ।। ६.९३.५० ।।
सो ऽयं ममानुपस्थाने व्यक्तं नैराश्यमागतः ।
क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ।। ६.९३.५१ ।।
अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ ।
मन्निमित्तमनार्येण समरे ऽद्य निपातितौ ।
अहो धिङ्मन्निमित्तो ऽयं विनाशो राजपुत्रयोः ।। ६.९३.५२ ।।
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ ।
विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ।। ६.९३.५३ ।।
हनूमतो ऽपि यद्वाक्यं न कृतं क्षुद्रया मया ।। ६.९३.५४ ।।
यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता ।
नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ।। ६.९३.५५ ।।
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ।
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ।। ६.९३.५६ ।।
सा हि जन्म च बाल्यं च यौवनं च महात्मनः ।
धर्मकार्यानुरूपं च रुदन्ती संस्मरिष्यति ।। ६.९३.५७ ।।
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना ।
अग्निमारोक्ष्यते नूनमपो वा ऽपि प्रवेक्ष्यति ।। ६.९३.५८ ।।
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् ।
यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ।। ६.९३.५९ ।।
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् ।
रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ।। ६.९३.६० ।।
एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमान् शुचिः ।
सुपार्श्वो नाम मेधावी राक्षसो राक्षसेश्वरम् ।
निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ।। ६.९३.६१ ।।
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ।
हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ।। ६.९३.६२ ।।
वेदविद्याव्रतस्नातः स्वकर्मनिरतः सदा ।
स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ।। ६.९३.६३ ।।
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव ।
त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ।। ६.९३.६४ ।।
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् ।
कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ।। ६.९३.६५ ।।
शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः ।
हत्वा दशरथिं रामं भवान् प्राप्स्यति मैथिलीम् ।। ६.९३.६६ ।।
स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः ।
गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः ।। ६.९३.६७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिनवतितमः सर्गः ।। ९३ ।।