रामायणम्/युद्धकाण्डम्/सर्गः १२७
← सर्गः १२६ | रामायणम् सर्गः १२७ वाल्मीकिः |
सर्गः १२८ → |
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः ।
भरद्वाजश्रमं प्राप्य ववन्दे नियतो मुनिम् ।। ६.१२७.१ ।।
सो ऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् ।
शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे ।
कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः ।। ६.१२७.२ ।।
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ।। ६.१२७.३ ।।
पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ।
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ।। ६.१२७.४ ।।
त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ।
स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ।
पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ।। ६.१२७.५ ।।
सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ।
दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिञ्जय ।। ६.१२७.६ ।।
कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ।। ६.१२७.७ ।।
साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् ।
समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ।। ६.१२७.८ ।।
सर्वं च सुखदुःखं ते विदितं मम राघव ।। ६.१२७.९ ।।
यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् ।
ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ।। ६.१२७.१० ।।
रावणेन हृता भार्या बभूवेयमनिन्दिता ।
मारीचदर्शनं चैव सीतोन्मथनमेव च ।। ६.१२७.११ ।।
कबन्धदर्शनं चैव पम्पाभिगमनं तथा ।
सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ।। ६.१२७.१२ ।।
मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ।
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ।। ६.१२७.१३ ।।
यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः ।
सपुत्रबान्धवामात्यः सबलः सहवाहनः ।। ६.१२७.१४ ।।
यथा विनिहतः सङ्ख्ये रावणो देवकम्टकः ।
समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ।
सर्वं ममैतद्विदितं तपसा धर्मवत्सल ।। ६.१२७.१५ ।।
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ।
अर्घ्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ।। ६.१२७.१६ ।।
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।
बाढमित्येव संहृष्टो धीमान् वरमयाचत ।
अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ।। ६.१२७.१७ ।।
फलान्यमृतकल्पानि बहूनि विविधानि च ।
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ।। ६.१२७.१८ ।।
तथेति च प्रतिज्ञाते वचनात् समनन्तरम् ।
अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः ।। ६.१२७.१९ ।।
निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः ।
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ।। ६.१२७.२० ।।
सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा ।। ६.१२७.२१ ।।
ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव ।
कामादुपाश्नन्ति सहस्रशस्ते मुदा ऽन्विताः स्वर्गजितो यथैव ।। ६.१२७.२२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तविंशत्युत्तरशततमः सर्गः ।। १२७ ।।