रामायणम्/युद्धकाण्डम्/सर्गः ५१
← सर्गः ५० | रामायणम् सर्गः ५१ वाल्मीकिः |
सर्गः ५२ → |
तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् ।
नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ।। ६.५१.१ ।।
स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् ।
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ।। ६.५१.२ ।।
यथा ऽसौ सम्प्रहृष्टानां वानराणां समुत्थितः ।
बहूनां सुमहानादो मेघानामिव गर्जताम् ।
व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ।। ६.५१.३ ।।
तथा हि विपुलैर्नादश्चुक्षुभे वरुणालयः ।। ६.५१.४ ।।ूनां सुमहानादो मेघानामिव गर्जताम् ।
तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ ।
अयं च सुमहान्नादः शङ्कां जनयतीव मे ।। ६.५१.५ ।।
एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ।
उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ।। ६.५१.६ ।।
ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम् ।
शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ।। ६.५१.७ ।।
तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य ते ।
ददृशुः पालितां सेनां सुग्रीवेण महात्मना ।। ६.५१.८ ।।
तो च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।
समुत्थितौ महावेगौ विषेदुः प्रेक्ष्य राक्षसाः ।। ६.५१.९ ।।
सन्त्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।
विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ।। ६.५१.१० ।।
तदप्रियं दीनमुखा रावणस्य निशाचराः ।
कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ।। ६.५१.११ ।।
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ।
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ।। ६.५१.१२ ।।
विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे ।
पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ।। ६.५१.१३ ।।
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।
चिन्ताशोकसमाक्रान्तो विषण्णवदनो ऽब्रवीत् ।। ६.५१.१४ ।।
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ।
अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि ।। ६.५१.१५ ।।
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ।। ६.५१.१६ ।।
निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः ।
आदत्तं यैः सुसङ्ग्रामे रिपूणां मम जीवितम् ।। ६.५१.१७ ।।
एवमुक्त्वा तु सङ्क्रुद्धो निःश्वसन्नुरगो यथा ।
अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ।। ६.५१.१८ ।।
बलेन महता युक्तो रक्षसां भीमविक्रम ।
त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ।। ६.५१.१९ ।।
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ।
कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ।। ६.५१.२० ।।
अभिनिष्कम्य तद्द्वारं बलाध्यक्षमुवाच ह ।
त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ।। ६.५१.२१ ।।
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः ।
बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ।। ६.५१.२२ ।।
ते बद्धघण्टाबलिनो घोररूपा निशाचराः ।
विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ।
विविधायुधहस्ताश्च शूलमुद्गरपाणयः ।। ६.५१.२३ ।।
गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम् ।। ६.५१.२४ ।।ृष्टा धूम्राक्षं पर्यवारयन् ।
परिघैर्बिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः ।
निर्ययू राक्षसा दिग्भ्योनर्दन्तो जलदा यथा ।। ६.५१.२५ ।।
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः ।
सुवर्णजालविहितैः खरैश्च विविधाननैः ।। ६.५१.२६ ।।
हयैः परमशीघ्रैश्च गजैन्द्रैश्च मदोत्कटैः ।
निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ।। ६.५१.२७ ।।
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ।
आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ।। ६.५१.२८ ।।
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ।
प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः ।
रथप्रवरमास्थाय खरयुक्तं खरस्वनम् ।। ६.५१.२९ ।।
प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम् ।
अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन् ।। ६.५१.३० ।।
रथशीर्षे महान् भीमो गृध्रश्च निपपात ह ।
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ।। ६.५१.३१ ।।
रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि ।
विस्वरं चोत्सृजन्नादं धूम्नाक्षस्य समीपतः ।। ६.५१.३२ ।।
ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी ।
प्रतिलोभं ववौ वायुर्निर्घातसमनिस्वनः ।। ६.५१.३३ ।।
तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ।। ६.५१.३४ ।।
स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान् ।
प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितो ऽभवत् ।। ६.५१.३५ ।।
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरस्सराः ।। ६.५१.३६ ।।
ततः सुभीमो बहुभिर्निशाचरैर्वृतो ऽभिनिष्क्रम्य रणोत्सुको बली ।
ददर्श तां राघवबाहुपालितां महौघकल्पां बहुवानरीं चमूम् ।। ६.५१.३७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकपञ्चाशः सर्गः ।। ५१ ।।