रामायणम्/युद्धकाण्डम्/सर्गः ११६
← सर्गः ११५ | रामायणम् सर्गः ११६ वाल्मीकिः |
सर्गः ११७ → |
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ६.११६.१ ।।
प्रविश्य च महातेजा रावणस्य निवेशनम् ।
ददर्श मृजया हीनां सातङ्कामिव रोहिणीम् ।
वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ।। ६.११६.२ ।।
निभृतः प्रणतः प्रह्वः सो ऽभिगम्याभिवाद्य च ।। ६.११६.३ ।।
दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् ।
तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिता ऽभवत् ।। ६.११६.४ ।।
सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः ।
रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ।। ६.११६.५ ।।
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः ।
विभीषणसहायश्च हरीणां सहितो बलैः ।। ६.११६.६ ।।
कुशलं चाहु सिद्धार्थो हतशत्रुररिन्दमः ।। ६.११६.७ ।।
विभीषणसहायेन रामेण हरिभिः सह ।
निहतो रावणो देवि लक्ष्मणस्य नयेन च ।। ६.११६.८ ।।
पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः ।
अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना ।। ६.११६.९ ।।
प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये ।
दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ।। ६.११६.१० ।।
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ।
रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ।। ६.११६.११ ।।
मया ह्यलब्धनिद्रेण दृढेन तव निर्जये ।
प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ।। ६.११६.१२ ।।
सम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये ।
विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ।। ६.११६.१३ ।।
तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ।
अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ।। ६.११६.१४ ।।
एवमुक्ता समुत्पत्य सीता शशिनिभानना ।
प्रहर्षेणावरुद्धा सा व्याजहार न किञ्चन ।। ६.११६.१५ ।।
अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् ।
किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे ।। ६.११६.१६ ।।
एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता ।
अब्रवीत् परमप्रीता हर्षगद्गदया गिरा ।। ६.११६.१७ ।।
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ।
प्रहर्षवशमापन्ना निर्वाक्या ऽस्मि क्षणान्तरम् ।। ६.११६.१८ ।।
न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ।
मत्प्रियाख्यानाकस्येह तव प्रत्यभिनन्दनम् ।। ६.११६.१९ ।।
न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर ।
सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् ।। ६.११६.२० ।।
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।
राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ।। ६.११६.२१ ।।
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।
गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ।। ६.११६.२२ ।।
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ।
स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ।। ६.११६.२३ ।।
तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च ।
रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ।। ६.११६.२४ ।।
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।
हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ।। ६.११६.२५ ।।
तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ।
ततः शुभतरं वाक्यमुवाच पवनात्मजम् ।। ६.११६.२६ ।।
अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम् ।
बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ।। ६.११६.२७ ।।
श्लाघनीयो ऽनिलस्य त्वं पुत्रः परमधार्मिकः ।
बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ।। ६.११६.२८ ।।
तेजः क्षमाधृतिर्धैर्यं विनीतत्वं न संशयः ।
एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ।। ६.११६.२९ ।।
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् ।
प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ।। ६.११६.३० ।।
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ।। ६.११६.३१ ।।
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ।। ६.११६.३२ ।।
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ।
राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे ।। ६.११६.३३ ।।
मुष्टिभिः पाणिभिः सर्वाश्चरणैश्चैव शोभने ।
इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ।। ६.११६.३४ ।।
घातैर्जानुप्रहारैश्च दशनानां च पातनैः ।
भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ।। ६.११६.३५ ।।
नखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः ।
निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ।। ६.११६.३६ ।।
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ।
हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ।। ६.११६.३७ ।।
एवमुक्ता हनुमता वैदेही जनकात्मजा ।
उवाच धर्मसहितं हनुमन्तं यशस्विनी ।। ६.११६.३८ ।।
राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया ।
विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ।। ६.११६.३९ ।।
भाग्यवैषम्ययोगेन पुरादुश्चरितेन च ।
मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ।। ६.११६.४० ।।
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् ।
दासीनां रावणस्याहं मर्षयामीह दुर्बला ।। ६.११६.४१ ।।
आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् ।
हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ।। ६.११६.४२ ।।
अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः ।
ऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम ।। ६.११६.४३ ।।
न परः पापमादत्ते परेषां पापकर्मणाम् ।
समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ।। ६.११६.४४ ।।
पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।
कार्यं करुणमार्येण न कश्चिन्नापराध्यति ।। ६.११६.४५ ।।
लोकहिंसाविहाराणां रक्षसां कामरूपिणाम् ।
कुर्वतामपि पापानि नैव कार्यमशोभनम् ।। ६.११६.४६ ।।
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः ।
प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ।। ६.११६.४७ ।।
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी ।
प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ।। ६.११६.४८ ।।
एवमुक्ता हनुमता वैदेही जनकात्मजा ।
अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम ।। ६.११६.४९ ।।
तस्यास्तद्वनं श्रुत्वा हनुमान् मारुतात्मजः ।
हर्षयन् मैथिलीं वाक्यमुवाचेदं महाद्युतिः ।। ६.११६.५० ।।
पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् ।
स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ।। ६.११६.५१ ।।
तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् ।
आजगाम महावेगो हनुमान् यत्र राघवः ।। ६.११६.५२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षोडशोत्तरशततमः सर्गः ।। ११६ ।।