रामायणम्/युद्धकाण्डम्/सर्गः १९
← सर्गः १८ | रामायणम् सर्गः १९ वाल्मीकिः |
सर्गः २० → |
राघवेणाभये दत्ते सन्नता रावणानुजः ।
विभीषणो महापाज्ञो भूमिं समवलोकयन् ।
खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ।। ६.१९.१ ।।
स तु रामस्य धर्मात्मा निपपात विभीषणः ।
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ।। ६.१९.२ ।।
अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ।
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ।। ६.१९.३ ।।
अनुजो रावणस्याहं तेन चाप्यवमानितः ।
भवन्तं सर्वभूतानां शरण्यं शरणागतः ।। ६.१९.४ ।।४ ।।
परित्यक्ता मया लङ्का मित्राणि च धनानि वै ।
भवद्गतं मे राज्यं च जीवितं च सुखानि च ।। ६.१९.५ ।।
तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।
वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ।। ६.१९.६ ।।
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ।। ६.१९.७ ।।
एवमुक्तस्तदा रक्षो रामेणाक्लिष्टकर्मणा ।
रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ।। ६.१९.८ ।।
अवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम् ।
राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ।। ६.१९.९ ।।
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ।। ६.१९.१० ।।
राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः ।
कैलासे येन सङ्ग्रामे मणिभद्रः पराजितः ।। ६.१९.११ ।।
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि ।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ।। ६.१९.१२ ।।
सङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम् ।
अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ।। ६.१९.१३ ।।
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः ।
अनीकस्थास्तु तस्यैते लोकपालसमा युधि ।। ६.१९.१४ ।।
दशकोटिसहस्राणि राक्षसां कामरूपिणाम् ।
मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ।। ६.१९.१५ ।।
स तैस्तु सहितो राजा लोकपालानयोधयत् ।। ६.१९.१६ ।।
सह देवैस्तु ते भग्ना रावणेन महात्मना ।। ६.१९.१७ ।।
विभीषणवचः श्रुत्वा रामो दृढपराक्रमः ।
अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ।। ६.१९.१८ ।।
यानि कर्मापदानानि रावणस्य विभीषण ।
आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ।। ६.१९.१९ ।।
अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् ।
राजानं त्वां करिष्यामि सत्यमेतद् ब्रवीमि ते ।। ६.१९.२० ।।
रसातलं वा प्रविशेत् पातालं वापि रावणः ।
पितामहसकाशं वा न मे जीवन् विमोक्ष्यते ।। ६.१९.२१ ।।
अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम् ।
अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ।। ६.१९.२२ ।।
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ।
शिरसा ऽ ऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ।। ६.१९.२३ ।।
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम् ।
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ।। ६.१९.२४ ।।
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ।
अब्रवील्लक्ष्णणं प्रीतः समुद्राज्जलमानय ।। ६.१९.२५ ।।
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् ।
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ।। ६.१९.२६ ।।
एवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम् ।
मध्येवानरमुख्यानां राजानं राजशासनात् ।। ६.१९.२७ ।।
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः ।
प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ।। ६.१९.२८ ।।
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ।। ६.१९.२९ ।।
कथं सागरमक्षोभ्यं तराम वरुणालयम् ।
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ।। ६.१९.३० ।।
उपायं नाधिगच्छामो यथा नदनदीपतिम् ।
तराम तरसा सर्वे ससैन्या वरुणालयम् ।
एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ।। ६.१९.३१ ।।
समुद्रं राघवो राजा शरणं गन्तुमर्हति ।। ६.१९.३२ ।।र्वे ससैन्या वरुणालयम् ।
खानितः सगरेणायमप्रमेयो महोदधिः ।
कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ।। ६.१९.३३ ।।
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ।
आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ।। ६.१९.३४ ।।
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ।
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।। ६.१९.३५ ।।
प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ।। ६.१९.३६ ।।
स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ।
सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ।। ६.१९.३७ ।।
विभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते ।
ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ।। ६.१९.३८ ।।
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः ।
उभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् ।। ६.१९.३९ ।।
एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ।
समुदाचारसंयुक्तमिदं वचनमूचतुः ।। ६.१९.४० ।।
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव ।
विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् ।। ६.१९.४१ ।।
अबद्ध्वा सागरे सेतुं घोरे ऽस्मिन् वरुणालये ।
लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ।। ६.१९.४२ ।।
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ।
अलं कालात्ययं कृत्वा समुद्रो ऽयं नियुज्यताम् ।
यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ।। ६.१९.४३ ।।
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ।
संविवेश तदा रामो वेद्यामिव हुताशनः ।। ६.१९.४४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनविंशः सर्गः ।। १९ ।।