रामायणम्/युद्धकाण्डम्/सर्गः १५
< रामायणम् | युद्धकाण्डम्
Jump to navigation
Jump to search
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चदशः सर्गः ॥६-१५॥
बृहस्पतेस्तुल्यमतेर्वचस्त । न्निशम्य यत्नेन विभीषणस्य । ततो महात्मा वचनम् बभाषे । तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥६-१५-१॥ किम् नाम ते तात कनिष्ठ वाक्य । मन्र्थकम् वै बहुभीतवच्च । अस्मिन् कुले योऽपि भवेन्न जातः । सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥६-१५-२॥ सत्त्वेन वीर्येण पराक्रमेणधैर्येण शौर्येण च तेजसा च । एकः कुलेऽस्मिन् पुरुषो विमुक्तो । विभीषणस्तातकनिष्ठ एषः ॥६-१५-३॥ किम् नाम तौ मानुषराजपुत्रा । वस्माकमेकेन हि राक्षसेन । सुप्राकृतेनापि निहन्तुमेतौ । शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥ त्रिलोकनाथो नम देवराजः । शक्तो मया भूमितले विविष्टः । भयार्मिताश्चापि दिशः प्रपन्नाः । सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥ ऐरावतो विस्वरमुन्नदन् स । निपातितो भूमितले मया तु । विकृष्य दन्तौ तु मया प्रपह्य । वित्रासिता देवगणाः समग्राः ॥६-१५-६॥ सोऽहम् सुराणामपि दर्पहन्ता । दैत्योत्तमानामपि शोककर्ता । कथम् नरेन्द्रत्मजयोर्न शक्तो । ममष्ययोः प्राकृतयोः सुवीर्यः ॥६-१५-७॥ अथेन्द्रकल्पस्य दुरासदस्य । महाजसस्तद्वचनम् निशम्य । ततो महार्थम् वचनम् बभाषे । विभीषणः शस्त्रभृताम् वरिष्ठः ॥६-१५-८॥ न तात मन्त्रे तव निश्चयोऽस्ति । बालस्त्वमद्याप्यविपक्वबुद्धिः । तस्मात्त्वयाप्यात्मविनाशनाय । वचोऽर्थ्हीनम् बहु विप्रलप्तम् ॥६-१५-९॥ पुत्रप्रवादेन तु रावणस्य । त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः । यस्येदृशम् राघवतो विनाशम् । विशम्य मोहादनुवन्यसे त्वम् ॥६-१५-१०॥ त्वमेव वध्यश्च सुदुर्मतिश्च । स चापि वध्यो य ऐहानयत्त्वाम् । बालम् दृढम् साहासिकम् च योऽद्य । प्रावेशयन्मन्त्रक्R^ताम् समीपम् ॥६-१५-११॥ मूढोऽप्रगल्भोऽविनयोपपन्न । स्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा । मूर्खस्त्वमत्यन्तसुदुर्मतिश्च । त्वमिन्द्रजिद्बालतया ब्रवीषि ॥६-१५-१२॥ को ब्रह्मदण्डप्रतिमप्रकाशा । नर्चिष्मतः कालनिकाशरूपान् । सहेत बाणान्यमदण्डकल्पा । न्समक्षमुक्तान्युधि राघवेण ॥६-१५-१३॥ धनानि रत्नानि सुभूषणानि । वापाम्पि दिव्यानि मणीम्श्च चित्रान् । सीताम् च रामाय निवेद्य देवीम् । वसेम राजन्निह वीतशोकाः ॥६-१५-१४॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे पञ्चदशः सर्गः ॥६-१५॥