रामायणम्/युद्धकाण्डम्/सर्गः ९०
← सर्गः ८९ | रामायणम् सर्गः ९० वाल्मीकिः |
सर्गः ९१ → |
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नराक्षसौ ।
प्रभिन्नाविव मातङ्गौ परस्परवधैषिणौ ।। ६.९०.१ ।।
तौ द्रष्टुकामः सङ्ग्रामे परस्परगतौ बली ।
शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि ।। ६.९०.२ ।।
ततो विस्फारयामास महद्धनुरवस्थितः ।
उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ।। ६.९०.३ ।।
ते शराः शिखिसङ्काशा निपतन्तः समाहिताः ।
राक्षसान् दारयामासुर्वज्राणीव महागिरीन् ।। ६.९०.४ ।।
विभीषणस्यानुचरास्ते ऽपि शूलासिपट्टिशैः ।
चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः ।। ६.९०.५ ।।
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः ।
बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ।। ६.९०.६ ।।
ततः सञ्चोदयानो वै हरीन् रक्षो रणप्रियान् ।
उवाच वचनं काले कालज्ञो रक्षसां वरः ।। ६.९०.७ ।।
एको ऽयं राक्षसेन्द्रस्य परायणमिव स्थितः ।
एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ।। ६.९०.८ ।।
अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि ।
रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ।। ६.९०.९ ।।
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः ।
कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ।। ६.९०.१० ।।
जम्बुमाली महामाली तीक्ष्णवेगो ऽशनिप्रभः ।
सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ।। ६.९०.११ ।।
संह्रादी विकटो निघ्नस्तपनो दम एव च ।
प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ।। ६.९०.१२ ।।
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान् ।
विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ।। ६.९०.१३ ।।
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः ।
कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ।। ६.९०.१४ ।।
एतान्निहत्यातिबलान् बहून् राक्षससत्तमान् ।
बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ।। ६.९०.१५ ।।
एतावदेव शेषं वो जेतव्यमिह वानराः ।
हताः सर्वे समागम्य राक्षसा बलदर्पिताः ।। ६.९०.१६ ।।
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम ।
घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ।। ६.९०.१७ ।।
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुद्ध्यति ।
तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ।
वानरा घ्नत सम्भूय भृत्यानस्य समीपगान् ।। ६.९०.१८ ।।
इति तेनातियशसा राक्षसेनाभिचोदिताः ।
वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः ।। ६.९०.१९ ।।
ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः ।
मुमुचुर्विविधान्नादान् मेघान् दृष्ट्वेव बर्हिणः ।। ६.९०.२० ।।
जाम्बवानपि तैः सर्वैः स्वयूथैरपि संवृतः ।
अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ।। ६.९०.२१ ।।
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः ।
परिवव्रुभयं त्यक्त्वा तमनेकविधायुधाः ।। ६.९०.२२ ।।
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः ।
जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ।। ६.९०.२३ ।।
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् ।
देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ।। ६.९०.२४ ।।
हनुमानपि सङ्क्रुद्धः सालमुत्पाट्य वीर्यवान् ।
रक्षसां कदनं चक्रे समासाद्य सहस्रशः ।। ६.९०.२५ ।।
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि ।
लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ।। ६.९०.२६ ।।
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ ।
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ।। ६.९०.२७ ।।
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ ।
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ।। ६.९०.२८ ।।
न ह्यादानं न सन्धानं धनुषो वा परिग्रहः ।
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ।। ६.९०.२९ ।।
न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम् ।
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ।। ६.९०.३० ।।
चापवेगविनिर्मुक्तबाणजालैः समन्ततः ।
अन्तरिक्षे हि सञ्छन्ने न रूपाणि चकाशिरे ।। ६.९०.३१ ।।
लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम् ।
अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ।। ६.९०.३२ ।।
ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः ।
निरन्तरमिवाकाशं बभूव तमसावृतम् ।। ६.९०.३३ ।।
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः ।
दिशश्च प्रदिशश्चैव बभूवुः शरसङ्कुलाः ।। ६.९०.३४ ।।
तमसा संवृतं सर्वमासीद्भीमतरं महत् ।
अस्तं गते सहस्रांशौ संवृतं तमसेव हि ।। ६.९०.३५ ।।
रुधिरौघमहानद्यः प्रावर्तन्त सहस्रशः ।
क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिस्वनम् ।। ६.९०.३६ ।।
न तदानीं ववौ वायुर्न च जज्वाल पावकः ।
स्वस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः ।। ६.९०.३७ ।।
सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः ।। ६.९०.३८ ।।
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान् ।
शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ।। ६.९०.३९ ।।
ततो ऽपरेण भल्लेन शितेन निशितेन च ।
सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ।। ६.९०.४० ।।
महेन्द्राशनिकल्पेन सुतस्य विचरिष्यतः ।
स तेन बाणाशनिना तलशब्दानुनादिना ।। ६.९०.४१ ।।
लाघवाद्राघवः श्रीमान् शिरः कायादपाहरत् ।। ६.९०.४२ ।।
स यन्तरि महातेजा हते मन्दोदरीसुतः ।। ६.९०.४३ ।।
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत् ।
तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि ।। ६.९०.४४ ।।
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः ।
धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् ।। ६.९०.४५ ।।
छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः ।
अर्दयामास बाणौघैर्विचरन्तमभीतवत् ।। ६.९०.४६ ।।
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः ।
प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ।। ६.९०.४७ ।।
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः ।
ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ।। ६.९०.४८ ।।
ततः प्रमाथी शरभो रभसो गन्धमादनः ।
अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ।। ६.९०.४९ ।।
ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः ।
चतुर्षु समहावीर्या निपेतुर्भीमविक्रमाः ।। ६.९०.५० ।।
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः ।
मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत ।। ६.९०.५१ ।।
ते हया मथिता भग्ना व्यसवो धरणीं गताः ।
ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ।। ६.९०.५२ ।।
पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ।
स हताश्वादवप्लुत्य रथान्मथितसारथेः ।
शरवर्षेण सौमित्रिमभ्यधावत रावणिः ।। ६.९०.५३ ।।
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः ।
सृजन्तमाजौ निशितान् शरोत्तमान् भृशं तदा बाणगणैर्न्यवारयत् ।। ६.९०.५४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवतितमः सर्गः ।। ९० ।।
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।