रामायणम्/युद्धकाण्डम्/सर्गः ८६
← सर्गः ८५ | रामायणम् सर्गः ८६ वाल्मीकिः |
सर्गः ८७ → |
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।
परेषामहितं वाक्यमर्थसाधकमब्रवीत् ।। ६.८६.१ ।।
यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते ।
एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ।। ६.८६.२ ।।
अस्यानीकस्य महतो भेदने यत लक्ष्मण ।
राक्षसेन्द्रसुतो ऽप्यत्र भिन्ने दृश्यो भविष्यति ।। ६.८६.३ ।।
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान् ।
अभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते ।। ६.८६.४ ।।
जहि वीर दुरात्मानं मायापरमधार्मिकम् ।
रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ।। ६.८६.५ ।।
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ।। ६.८६.६ ।।
ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः ।
अभ्यधावन्त सहितास्तदनीकमवस्थितम् ।। ६.८६.७ ।।
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः ।
उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ।। ६.८६.८ ।।
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम् ।
शब्देन महता लङ्कां नादयन् वै समन्ततः ।। ६.८६.९ ।।
शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः ।
उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ।। ६.८६.१० ।।
ते राक्षसा वानरेषु विकृताननबाहवः ।
निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ।। ६.८६.११ ।।
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः ।
अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ।। ६.८६.१२ ।।
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ।
रक्षसां वध्यमानानां महद्भयमजायत ।। ६.८६.१३ ।।
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरार्दितम् ।
उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ।। ६.८६.१४ ।।
वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः ।
आरुरोह रथं सज्जं पूर्वयुक्तं सराक्षसः ।। ६.८६.१५ ।।
स भीमकार्मुकधरः कालमेघसमप्रभः ।
रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ।। ६.८६.१६ ।।
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् ।
रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ।। ६.८६.१७ ।।
तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम् ।
धरणीधरसङ्काशो महावृक्षमरिन्दमः ।। ६.८६.१८ ।।
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ।
चकार बहुभिर्वृक्षैर्निस्सञ्ज्ञं युधि वानरः ।। ६.८६.१९ ।।
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ।
राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ।। ६.८६.२० ।।
शितशूलधराः शूलैरसिभिश्चासिपाणयः ।
शक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ।। ६.८६.२१ ।।
परिधैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः ।
शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ।। ६.८६.२२ ।।
घौरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः ।
मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः ।
अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ।। ६.८६.२३ ।।
तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ।। ६.८६.२४ ।।टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः ।
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।
सूदयन्तमभित्रघ्नममित्रान् पवनात्मजम् ।। ६.८६.२५ ।।
स सारथिमुवाचेदं याहि यत्रैष वानरः ।
क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ।। ६.८६.२६ ।।
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।
वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ।। ६.८६.२७ ।।
सो ऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान् ।
अभ्यवर्षत दुर्द्धर्षः कपिमूर्ध्नि स राक्षसः ।। ६.८६.२८ ।।
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ।
रोषेण महता ऽ ऽविष्टो वाक्यं चेदमुवाच ह ।। ६.८६.२९ ।।
युद्ध्यस्व यदि शूरो ऽसि रावणात्मज दुर्मते ।
वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ।। ६.८६.३० ।।
बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे ।
वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ।। ६.८६.३१ ।।
हनुमन्तं जिघांसन्तं समुद्यतशरासनम् ।
रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ।। ६.८६.३२ ।।
यः स वासवनिर्जेता रावणस्यात्मसम्भवः ।
स एष रथमास्थाय हनुमन्तं जिघांसति ।। ६.८६.३३ ।।
तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ।
जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ।। ६.८६.३४ ।।
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ।
ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ।। ६.८६.३५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षडशीतितमः सर्गः ।। ८६ ।।