रामायणम्/युद्धकाण्डम्/सर्गः ४९
← सर्गः ४८ | रामायणम् सर्गः ४९ वाल्मीकिः |
सर्गः ५० → |
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ।
निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ।। ६.४९.१ ।।
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ।
परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ।। ६.४९.२ ।।
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् ।
स्थिरत्वात् सत्त्वयोगाच्च शरैः सन्दानितो ऽपि सन् ।। ६.४९.३ ।।
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ।
भ्रातरं दीनवदनं पर्यदेवयदातुरः ।। ६.४९.४ ।।
किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा ।
शयानं यो ऽद्य पश्यामि भ्रातरं युधि निर्जितम् ।। ६.४९.५ ।।
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता ।
न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ।। ६.४९.६ ।।
परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् ।
यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ।। ६.४९.७ ।।
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् ।
कथमम्भां सुमित्रां च पुत्रदर्शनलालसाम् ।। ६.४९.८ ।।
विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव ।
कथमाश्वासयिष्यामि यदा यास्यामि तं विना ।। ६.४९.९ ।।
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ।। ६.४९.१० ।।
मया सह वनं यातो विना तेन गतः पुनः ।
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ।। ६.४९.११ ।।
इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ।। ६.४९.१२ ।।
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ।
लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ।। ६.४९.१३ ।।
त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण ।
गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ।। ६.४९.१४ ।।
येनाद्य निहता युद्धे राक्षसा विनिपातिताः ।
तस्यमेव क्षितौ वीरः स शेते निहतः परैः ।। ६.४९.१५ ।।
शयानः शरतल्पे ऽस्मिन् स्वशोणितपरिप्लुतः ।
शरजालैश्चितो भाति भास्करो ऽस्तमिव व्रजन् ।। ६.४९.१६ ।।
बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् ।
रुजा चाब्रुवतो ऽप्यस्य दृष्टिरागेण सूच्यते ।। ६.४९.१७ ।।
यथैव मां वनं यान्तमनुयातो महाद्युतिः ।
अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ।। ६.४९.१८ ।।
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।
इमामद्य गतो ऽवस्थां ममानार्यस्य दुर्नयैः ।। ६.४९.१९ ।।
सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे ।
परुषं विप्रियं वापि श्रावितं तु कदाचन ।। ६.४९.२० ।।
विससर्जैकवेगेन पञ्चबाणशतानि यः ।
इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः ।। ६.४९.२१ ।।
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ।
सो ऽयमुर्व्यां हतः शेते महार्हशयनोचितः ।। ६.४९.२२ ।।
यन्मया न कृतो राजा राक्षसानां विभीषणः ।
तच्च मिथ्याप्रलप्तं मां प्रधक्ष्यति न संशयः ।। ६.४९.२३ ।।
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितो ऽर्हसि ।
मत्वा हीनं मया राजन् रावणो ऽभिद्रवेद्बली ।। ६.४९.२४ ।।
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ।
सागरं तर सुग्रीव नीलेन च नलेन च ।। ६.४९.२५ ।।
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे ।
ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ।। ६.४९.२६ ।।
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च ।
युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ।। ६.४९.२७ ।।
गवयेन गवाक्षेण शरभेण गजेन च ।
अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः ।
न चातिक्रमितुं शक्यं दैवं सुग्रीवमानुषैः ।। ६.४९.२८ ।।
यत्तु शक्यं वयस्येन सुहृदा च परन्तप ।
कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ।। ६.४९.२९ ।।
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ।। ६.४९.३० ।।
शुश्रुवस्तस्य ते सर्वे वानराः परिदेवनम् ।
वर्तयाञ्चकुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ।। ६.४९.३१ ।।
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः ।
आजगाम गदापाणिस्त्वरितो यत्र राघवः ।। ६.४९.३२ ।।
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ।
वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् * ।। ६.४९.३३ ।।