रामायणम्/युद्धकाण्डम्/सर्गः ८५
← सर्गः ८४ | रामायणम् सर्गः ८५ वाल्मीकिः |
सर्गः ८६ → |
तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः ।
नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ।। ६.८५.१ ।।
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः ।
विभीषणमुपासीनमुवाच कपिसन्निधौ ।। ६.८५.२ ।।
नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण ।
भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ।। ६.८५.३ ।।
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः ।
यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ।। ६.८५.४ ।।
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् ।
तत्तथा ऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ।। ६.८५.५ ।।
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः ।
विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ।। ६.८५.६ ।।
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः ।। ६.८५.७ ।।
त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् ।
त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् ।। ६.८५.८ ।।
तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ।
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ।। ६.८५.९ ।।
प्राप्तव्या वदि ते सीता हन्तव्याश्च निशाचराः ।
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ।। ६.८५.१० ।।
साध्वयं यातु सौमित्रिर्बलेन महता वृतः ।
निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे ।। ६.८५.११ ।।
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ।
शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः ।। ६.८५.१२ ।।
तेन वीर्येण तपसा वरदानात् स्वयम्भुवः ।
अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ।। ६.८५.१३ ।।
स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम् ।
यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः ।। ६.८५.१४ ।।
निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः ।
त्वामाततायिनं हन्यादिन्द्रशत्रोः स ते वधः ।
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ।। ६.८५.१५ ।।
इत्येवं विहितो राजन् वधस्तस्यैष धीमतः ।
वधायेन्द्रजितो राम सन्दिशस्व महाबल ।
हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् ।। ६.८५.१६ ।।
विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ।। ६.८५.१७ ।।
जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ।
स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः ।
करोत्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणानपि ।। ६.८५.१८ ।।
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः ।
न गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे ।। ६.८५.१९ ।।
राघवस्तु रिपोर्ज्ञात्वामायावीर्यं दुरात्मनः ।
लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ।। ६.८५.२० ।।
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः ।
हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ।। ६.८५.२१ ।।
जाम्बवेनर्क्षपतिना सहसैन्येन संवृतः ।
जहि तं राक्षससुतं मायाबलविशारदम् ।। ६.८५.२२ ।।
अयं त्वां सचिवैः सार्द्धं महात्मा रजनीचरः ।
अभिज्ञस्तस्य देशस्य पृष्ठतो ऽनुगमिष्यति ।। ६.८५.२३ ।।
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ।
जाग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ।। ६.८५.२४ ।।
सन्नद्धः कवची खड्गी सशरो हेमचापधृत् ।
रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ।। ६.८५.२५ ।।
अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम् ।
लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ।। ६.८५.२६ ।।
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः ।
विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ।। ६.८५.२७ ।।
स एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः ।
स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ।। ६.८५.२८ ।।
सो ऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् ।
निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ।। ६.८५.२९ ।।
विभीषणेन सहितो राजपुत्रः प्रतापवान् ।
कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ।। ६.८५.३० ।।
वानराणां सहस्रैस्तु हनुमान् बहुभिर्वृतः ।
विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ।। ६.८५.३१ ।।
महता हरिसैन्येन सवेगमभिसंवृतः ।
ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ।। ६.८५.३२ ।।
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः ।
राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमास्थितम् ।। ६.८५.३३ ।।
स तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः ।
तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ।। ६.८५.३४ ।।
विभीषणेन सहितो राजपुत्रः प्रतापवान् ।
अङ्गदेन च वीरेण तथा ऽनिलसुतेन च ।। ६.८५.३५ ।।
विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश्च ।
प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ।। ६.८५.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चाशीतितमः सर्गः ।। ८५ ।।