रामायणम्/युद्धकाण्डम्/सर्गः ५०
← सर्गः ४९ | रामायणम् सर्गः ५० वाल्मीकिः |
सर्गः ५१ → |
अथोवाच महातेजा हरिराजो महाबलः ।
किमियं व्यथिता सेना मूढवातेव नौर्जले ।। ६.५०.१ ।।
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् ।। ६.५०.२ ।।
न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ।
शरजालाचितौ वीरावुभौ दशरथात्मजौ ।
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ।। ६.५०.३ ।।
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् ।
नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ।। ६.५०.४ ।।
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः ।
प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ।। ६.५०.५ ।।
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः ।
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ।। ६.५०.६ ।।
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः ।
सुग्रीवं वर्धयामास राघवं च निरैक्षत ।। ६.५०.७ ।।
विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् ।
ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ।। ६.५०.८ ।।
विभीषणो ऽयं सम्प्रप्तो यं दृष्ट्वा वानरर्षभाः ।
विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ।। ६.५०.९ ।।
शीघ्रमेतान् सुसन्त्रस्तान् बहुधा विप्रधावितान् ।
प्रर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ।। ६.५०.१० ।।
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः ।
वानरान् सान्त्वयामास सन्निरुध्य प्रधावतः ।। ६.५०.११ ।।
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः ।
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ।। ६.५०.१२ ।।
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ।
लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ।। ६.५०.१३ ।।
जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च ।
शोकसम्पीडितमना रुरोद विललाप च ।। ६.५०.१४ ।।
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ ।
इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ।। ६.५०.१५ ।।
भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ।
राक्षस्या जिह्मया बुद्ध्या चालितावृजुविक्रमौ ।। ६.५०.१६ ।।
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ ।
वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ।। ६.५०.१७ ।।
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया ।
तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ।। ६.५०.१८ ।।
जीवन्नद्य विपन्नो ऽस्मि नष्टराज्यमनोरथः ।
प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ।। ६.५०.१९ ।।
एवं विलपमानं तं परिष्वज्य विभीषणम् ।
सुग्रीवः सत्त्वसम्पन्नो हरिराजो ऽब्रवीदिदम् ।। ६.५०.२० ।।
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः ।
रावणः सह पुत्रेण सकामं नेह लप्स्यते ।। ६.५०.२१ ।।
न रुजा पीडितावेतावुभौ राघवलक्ष्मणौ ।
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ।। ६.५०.२२ ।।
तमेनं सान्त्वयित्वा तु समाश्वास्य च राक्षसम् ।
सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ।। ६.५०.२३ ।।
सह शूरैर्हरिगणैर्लब्धसञ्ज्ञावरिन्दमौ ।
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ।। ६.५०.२४ ।।
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ।
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ।
श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ।। ६.५०.२५ ।।
दैवासुरं महद्युद्धमनुभूतं सुदारुणम् ।
तदा स्म दानवा देवान् शरसंस्पर्शकोविदाः ।। ६.५०.२६ ।।
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ।। ६.५०.२७ ।।
तानार्तान्नष्टसञ्ज्ञांश्च परासूंश्च बृहस्पतिः ।
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ।। ६.५०.२८ ।।
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ।
जवेन वानराः शीघ्रं सम्पातिपनसादयः ।
हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः ।। ६.५०.२९ ।।
सञ्जीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ।। ६.५०.३० ।।.५०.२ ।। सम्पातिपनसादयः ।
चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे ।
अमृतं यत्र मथितं तत्र ते परमौषधी ।। ६.५०.३१ ।।
अयं वायुसुतो राजन् हनुमांस्तत्र गच्छतु ।। ६.५०.३२ ।।
एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः ।
पर्यस्यन् सागरे तोयं कम्पयन्निव मेदिनीम् ।। ६.५०.३३ ।।
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः ।
निपेतुर्भिन्नविटपाः समूला लवणाम्भसि ।। ६.५०.३४ ।।
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः ।
शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ।। ६.५०.३५ ।।
ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम् ।।
वानरा ददृशुः सर्वेज्वलन्तमिव पावकम् ।। ६.५०.३६ ।।
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।
यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ।। ६.५०.३७ ।।
ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः ।
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ।। ६.५०.३८ ।।
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ।
सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ।। ६.५०.३९ ।।
तेजो वीर्यं बलं चौज उत्साहश्च महागुणः ।
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ।। ६.५०.४० ।।
तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ ।
उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ।। ६.५०.४१ ।।
भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् ।
आवामिह व्यतिक्रान्तौ पूर्ववद्बलिनौ कृतौ ।। ६.५०.४२ ।।
यथा तातं दशरथं यथा ऽजं च पितामहम् ।
तथा भवन्तमासाद्य हृदयं मे प्रसीदति ।। ६.५०.४३ ।।
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः ।
वसानो विरजे वस्त्रे दिव्याभरणभूषितः ।। ६.५०.४४ ।।
तमुवाच महातेजा वैनतेयो महाबलः ।
पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ।। ६.५०.४५ ।।
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।
गरुत्मानिह सम्प्राप्तो युवाभ्यां साह्यकारणात् ।। ६.५०.४६ ।।
असुरा वा महावीर्या दानवा वा महाबलाः ।
सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ।। ६.५०.४७ ।।
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ।
मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ।। ६.५०.४८ ।।
एते नागाः काद्रवेया स्तीक्ष्णदंष्ट्रा विषोल्बणाः ।
रक्षोमायाप्रभावेन शरा भूत्वा त्वदाश्रिताः ।। ६.५०.४९ ।।
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम ।
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ।। ६.५०.५० ।।
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणो ऽहमागतः ।
सहसा युवयोः स्नेहात् सखित्वमनुपालयन् ।। ६.५०.५१ ।।
मोक्षितौ च महाघोरादस्मात् सायकबन्धनात् ।
अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ।। ६.५०.५२ ।।
प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः ।
शूराणां शुद्धभावानां भवतामार्जवं बलम् ।। ६.५०.५३ ।।
तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे ।
एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ।। ६.५०.५४ ।।
एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः ।
परिष्वज्य सुहृत् स्निग्धमाप्रष्टुमुपचक्रमे ।। ६.५०.५५ ।।
सखे राघव धर्मज्ञ रिपूणामपि वत्सल ।
अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ।। ६.५०.५६ ।।
न च कौतूहलं कार्यं सखित्वं प्रति राघव ।
कृतकर्मा रणे वीरः सखित्वमनुवेत्स्यसि ।। ६.५०.५७ ।।
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ।
रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ।। ६.५०.५८ ।।
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।
रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ।। ६.५०.५९ ।।
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।
जगामाकाशमाविश्य सुपर्णः पवनो यथा ।। ६.५०.६० ।।
विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।
सिंहनादांस्तदा नेदुर्लाङ्गूलान् दुधुवुस्तदा ।। ६.५०.६१ ।।
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् ।
दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ।। ६.५०.६२ ।।
आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः ।
द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ।। ६.५०.६३ ।।
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् ।
लङ्काद्वारण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः ।। ६.५०.६४ ।।
ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् ।
क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ।। ६.५०.६५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चाशः सर्गः ।। ५० ।।