रामायणम्/युद्धकाण्डम्/सर्गः ६४
← सर्गः ६३ | रामायणम् सर्गः ६४ वाल्मीकिः |
सर्गः ६५ → |
तदुक्तमतिकायस्य बलिनो बाहुशालिनः ।
कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ।। ६.६४.१ ।।
कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः ।
अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ।। ६.६४.२ ।।
न हि राजा न जानीते कुम्भकर्ण नयानयौ ।
त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ।। ६.६४.३ ।।
स्थानं वृद्धिं च हानिं च देशकालविभागवित् ।
आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ।। ६.६४.४ ।।
यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना ।
अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ।। ६.६४.५ ।।
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् ।
अनुबोद्धुं स्वभावे तान्नहि लक्षणमस्ति ते ।। ६.६४.६ ।।
कर्म चैव हि सर्वेषां कारणानां प्रयोजकम् ।
श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ।। ६.६४.७ ।।
निश्श्रेयसफलावेव धर्मार्थावितरावपि ।
अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ।। ६.६४.८ ।।
एहलौकिकपारत्रं कर्म पुम्भिर्निषेव्यते ।
कर्माण्यपि तु कल्याणि लभते काममास्थितः ।। ६.६४.९ ।।
तत्र क्लृप्तमिदं राज्ञा हृदि कार्यं मतं च नः ।
शत्रौ हि साहसं यत् स्यात् किमिवात्रापनीयताम् ।। ६.६४.१० ।।
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया ।
तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ।। ६.६४.११ ।।
येन पूर्वं जनस्थाने बहवो ऽतिबला हताः ।
राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ।। ६.६४.१२ ।।
ये पुरा निर्जितास्तेन जनस्थाने महौजसः ।
राक्षसांस्तान् पुरे सर्वान् भीतानद्यापि पश्यसि ।। ६.६४.१३ ।।
तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम् ।
सर्पं सुप्तमिवाबुध्य प्रबोधयितुमिच्छसि ।। ६.६४.१४ ।।
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् ।
कस्तं मृत्युमिवासह्यमासादयितुमर्हति ।। ६.६४.१५ ।।
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने ।
एकस्य गमनं तत्र नहि मे रोचते भृशम् ।। ६.६४.१६ ।।
हीनार्थः सुसमृद्धार्थं को रिपुं प्राकृतं यथा ।
निश्चित्य जीवितत्यागे वशमानेतुमिच्छति ।। ६.६४.१७ ।।
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम ।
कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ।। ६.६४.१८ ।।
एवमुक्त्वा तु संरब्धः कुम्भकर्णं महोदरः ।
उवाच रक्षसां मध्ये रावणं लोकरावणम् ।। ६.६४.१९ ।।
लब्ध्वा पुनस्त्वं वैदेहीं किमर्थं सम्प्रजल्पसि ।
यदीच्छसि तदा सीता वशगा ते भविष्यति ।। ६.६४.२० ।।
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः ।
रुचिरश्चेत् स्वया बुद्ध्या राक्षसेश्वर तं शृणु ।। ६.६४.२१ ।।
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः ।
पञ्च रामवधायैते निर्यान्तीत्यवघोषय ।। ६.६४.२२ ।।
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः ।
जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ।। ६.६४.२३ ।।
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः ।
ततस्तदभिपत्स्यामो मनसा यत् समीक्षितम् ।। ६.६४.२४ ।।
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः ।
विदार्यं स्वतनुं बाणै रामनामाङ्कितैः शितैः ।। ६.६४.२५ ।।
भक्षितो राघवो ऽस्माभिर्लक्ष्मणश्चेति वादिनः ।
तव पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय ।। ६.६४.२६ ।।
ततो ऽवघोषय पुरे गजस्कन्धेन पार्थिव ।
हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ।। ६.६४.२७ ।।
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम ।
भोगांश्च परिवारांश्च कामांश्च वसु दापय ।। ६.६४.२८ ।।
ततो माल्यानि वासांसि वीराणामनुलेपनम् ।
पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ।। ६.६४.२९ ।।
ततो ऽस्मिन् बहुलीभूते कौलीने सर्वतो गते ।
भक्षितः ससुहृद्रामो राक्षसैरिति विश्रुते ।। ६.६४.३० ।।
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय ।
धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ।। ६.६४.३१ ।।
अनयोपधया राजन् भयशोकानुबन्धया ।
अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ।। ६.६४.३२ ।।
रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा ।
नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ।। ६.६४.३३ ।।
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता ।
त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति ।। ६.६४.३४ ।।
एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः ।
इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ।। ६.६४.३५ ।।
अदृष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयन् नराधिपः ।
यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ।। ६.६४.३६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुष्षष्ठितमः सर्गः ।। ६४ ।।
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।