रामायणम्/युद्धकाण्डम्/सर्गः १०
< रामायणम् | युद्धकाण्डम्
Jump to navigation
Jump to search
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे दशमः सर्गः ॥६-१०॥
ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः । राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥६-१०-१॥ शैलाग्रचयसम्काशम् शैलशृज्~गमिवोन्नतम् । सुविभक्तमहाकक्षम् महाजनपरिग्रहम् ॥६-१०-२॥ मतिमद्भिर्महामात्रैरनुरकैरधिष्ठितम् । राक्षसैराप्तपर्याप्तैह् सर्वतः परिरक्षितम् ॥६-१०-३॥ मत्तमातज्~गनिःश्वासैर्व्याकुलीकृतमारुतम् । शज्~खघोषमहाघोषम् तूर्यसम्बाधनादितम् ॥६-१०-४॥ प्रमदाजनसम्बाधम् प्रजल्पितमहापथम् । तप्तकाञ्चननिर्यूहम् भूषणोत्तमभूषितम् ॥६-१०-५॥ गन्धर्वाणामिवावासमालयम् मरुतामिव । रत्नसम्चयसम्बाधम् भवनम् भोगिनामिव ॥६-१०-६॥ तम् महाभ्रमिवादित्य स्तेजोविस्तृतरश्मिमान् । अग्रजस्यालयम् वीरः प्रविवेश महाद्युतिः ॥६-१०-७॥ पुण्यान् पुण्याहघोषाम्श्च वेदिविद्भिरुदाहृतान् । शुश्राव सुमहातेजा भ्रातुर्विजयसम्श्रितान् ॥६-१०-८॥ पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः । मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥६-१०-९॥ स पूज्यमानो रक्षोभिद्दीप्यमानम् स्वतेजसा । असवस्थम् महाबाहुर्ववन्दे धनदानुजम् ॥६-१०-१०॥ स राजदृष्टिसम्पन्नमासनम् हेमभूषितम् । जगाम समुदाचारम् प्रयुज्याचारकोविदः ॥६-१०-११॥ स रावणम् महात्मानम् विजने मन्त्रिसम्निधौ । उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् ॥६-१०-१२॥ प्रसाद्य भ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः । देशकालार्थसम्वादि दृष्टलोकपरावः ॥६-१०-१३॥ यदा प्रभृति वैदेही सम्प्राप्तेह परतप । तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥६-१०-१४॥ सस्फुलिज्~गः सधूमार्चिह् सधूमकलुषोदयः । मन्त्रसम्घहुतोऽप्यग्निर्न सम्यगभिवर्धते ॥६-१०-१५॥ अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च । परीपृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥६-१०-१६॥ गवाम् पयाम्सि स्कन्नानि विमदा वरकुञ्जराः । दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥६-१०-१७॥ खरोष्ट्राश्वतरा राजन्भिन्न्रोमाः स्रवन्ति च । न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥६-१०-१८॥ वायसाः सघशः क्रूरा व्याहरन्ति समन्ततः । समवेताश्च दृश्यन्ते विमानाग्रेषु सम्घशः ॥६-१०-१९॥ गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः । उपपन्नाश्च सम्ध्ये द्वे व्याहरन्त्यशिवम् शिवाः ॥६-१०-२०॥ क्रव्यादानाम् मृगाणाम् च पुरीद्वारेषु सज्~घशः । श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥६-१०-२१॥ तदेवम् प्रस्तुते कार्ते प्रायश्चित्तमिदम् क्षमम् । रोचये वीर वैदेही राघवाय प्रदीयताम् ॥६-१०-२२॥ इदम् च यदि वामोहाल्लोभाद्वा व्याहृतम् मया । तत्राप् च महाराज न दोषम् कर्तुमर्हसि ॥६-१०-२३॥ अयम् हि दोषः सर्वस्य जनस्याप्योपलक्ष्यते । रक्षसाम् राक्षसीनाम् च पुरस्यान्तः पुरस्य च ॥६-१०-२४॥ प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः । अवश्यम् च मया वाच्यम् यद्दृष्टमथवा श्रुतम् ॥६-१०-२५॥ सम्विधाय यथान्यायम् तद्भवान् कर्तुमर्हति । इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् ॥६-१०-२६॥ रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः । हितम् महार्थम् मऋदु हेतुसम्हितम् । व्यतीतकालायतिसम्प्रतिक्षमम् । निशम्य तद्वाक्यमुपस्थितज्वरः । प्रसज्~गवानुत्तरमेत दब्रवीत् ॥६-१०-२७॥ भयम् न पश्यामि कुतश्चिदप्यहम् । न राघवः प्राप्स्यति जातु मैथिलीम् । सुरैः सहेन्द्रैरपि सम्गरे कथम् । ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥६-१०-२८॥ इत्येवमुक्र्वा सुरसैन्यनाशनो । महाबलः सम्यति चण्डविक्रमः । दशाननो भ्रातरमाप्तवादिनम् । विसर्जयामास तदा विभीषणम् ॥६-१०-२९॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे दशमः सर्गः ॥६-१०॥