रामायणम्/युद्धकाण्डम्/सर्गः ६९
← सर्गः ६८ | रामायणम् सर्गः ६९ वाल्मीकिः |
सर्गः ७० → |
एवं विलपमानस्य रावणस्य दुरात्मनः ।
श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ।। ६.६९.१ ।।
एवमेव महावीर्यो हतो नस्तातमध्यमः ।
न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ।। ६.६९.२ ।।
नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो ।
स कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ।। ६.६९.३ ।।
ब्रह्मदत्ता ऽस्ति ते शक्तिः कवचः सायको धनुः ।
सहस्रखरसंयुक्तो रथो मेघस्वनो महान् ।। ६.६९.४ ।।
त्वया ऽसकृद्विशस्त्रेण विशस्ता देवदानवाः ।
स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ।। ६.६९.५ ।।
कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम् ।
उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ।। ६.६९.६ ।।
शम्बरो देवराजेन नरको विष्णुना यथा ।
तथा ऽद्य शयिता रामो मया युधि निपातितः ।। ६.६९.७ ।।
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः ।
पुनर्जातमिवात्मानं मन्यते कालचोदितः ।। ६.६९.८ ।।
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ ।
अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ।। ६.६९.९ ।।
ततो ऽहमहमित्येव गर्जन्तो नैर्ऋतर्षभाः ।
रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ।। ६.६९.१० ।।
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः ।
सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ।। ६.६९.११ ।।
सर्वे सुबलसम्पन्नाः सर्वे विकीर्णकीर्तयः ।
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ।
देवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ।। ६.६९.१२ ।।
सर्वे च विदुषो वीराः सर्वे युद्धविशारदाः ।
सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ।। ६.६९.१३ ।।
स तैस्तदा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः ।
रराज राजा मघवान् यथा ऽमरैर्वृतो महादानवदर्पनाशनैः ।। ६.६९.१४ ।।
स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः ।
आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ।। ६.६९.१५ ।।
युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः ।
रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ।। ६.६९.१६ ।।
ते ऽभिवाद्य महात्मानं रावणं रिपुरावणम् ।
कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ।। ६.६९.१७ ।।
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः ।
निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ।। ६.६९.१८ ।।
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।
महोदरमहापार्श्वो निर्जग्मुः कालचोदिताः ।। ६.६९.१९ ।।
ततः सुदर्शनं नाम नीलजीमूतसन्निभम् ।
ऐरावतकुले जातमारुरोह महोदरः ।। ६.६९.२० ।।
सर्वायुधसमायुक्तं तूणीभिश्च स्वलङ्कृतम् ।
रराज गजमास्थाय सवितेवास्तमूर्धनि ।। ६.६९.२१ ।।
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् ।
आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ।। ६.६९.२२ ।।
त्रिशिरा रथमास्थाय विरराज धनुर्धरः ।
सविद्युदुल्कः शैलाग्रे सेन्द्रचाप इवाम्बुदः ।। ६.६९.२३ ।।
त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे ।
हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ।। ६.६९.२४ ।।
अतिकायो ऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा ।
आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ।। ६.६९.२५ ।।
सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम् ।
तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ।। ६.६९.२६ ।।
स काञ्चनविचित्रेण मुकुटेन विराजता ।
भूषणैश्च बभौ मेरुः किरणैरिव भासयन् ।। ६.६९.२७ ।।
स रराज रथे तस्मिन् राजसूनुर्महाबलः ।
वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ।। ६.६९.२८ ।।
हयमुच्चैश्श्रवप्रख्यं श्वेतं कनकभूषणम् ।
मनोजवं महाकायमारुरोह नरान्तकः ।। ६.६९.२९ ।।
गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः ।
शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ।। ६.६९.३० ।।
देवान्तकः समादाय परिघं वज्रभूषणम् ।
परिगृह्य गिरीं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ।। ६.६९.३१ ।।
महापार्श्वो महाकायो गदामादाय वीर्यवान् ।
विरराज गदापाणिः कुबेर इव संयुगे ।। ६.६९.३२ ।।
प्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः ।
सुरा इवामरावत्या बलैरप्रतिमैर्वृताः ।। ६.६९.३३ ।।
तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः ।
अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ।। ६.६९.३४ ।।
ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः ।
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ।। ६.६९.३५ ।।
प्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता ।
शारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ।। ६.६९.३६ ।।
मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ।। ६.६९.३७ ।।
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ।। ६.६९.३८ ।।
जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ।
जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ।। ६.६९.३९ ।।
क्ष्वेलितास्फोटनिनदैश्चचाल च वसुन्धरा ।
रक्षसां सिंहनादैश्च पुस्फोटेव तदा ऽम्बरम् ।। ६.६९.४० ।।
ते ऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ।
ददृशुर्वानरानीकं समुद्यतशिलानगम् ।। ६.६९.४१ ।।
हरयो ऽपि महात्मानो ददृशुर्नैर्ऋतं बलम् ।
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् ।। ६.६९.४२ ।।
नीलजीमूतसङ्काशं समुद्यतमहायुधम् ।
दीप्तानलपविप्रख्यैः सर्वतो नैर्ऋतैर्वृतम् ।। ६.६९.४३ ।।
तद् दृष्ट्वा बलमायान्तं लब्धलक्षाः प्लवङ्गमाः ।
समुद्यतमहाशैलाः सम्प्रणेदुर्महाबलाः ।
अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ।। ६.६९.४४ ।।
ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् ।
अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ।। ६.६९.४५ ।।
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः ।
विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ।। ६.६९.४६ ।।
केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः ।
रक्षस्सैन्येषु सङ्क्रुद्धाश्चेरुर्द्रुमशिलायुधाः ।। ६.६९.४७ ।।
द्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः ।
तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ।। ६.६९.४८ ।।
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम् ।
बाणौघैर्वायमाणाश्च हरयो भीमविक्रमाः ।। ६.६९.४९ ।।
सिंहनादान् विनेदुश्च रणे वानरराक्षसाः ।
शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ।। ६.६९.५० ।।
निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् ।
केचिद्रथगतान् वीरान् गजवाजिगतानपि ।। ६.६९.५१ ।।
निजघ्नुः सहसा ऽ ऽप्लुत्य यातुधानान् प्लवङ्गमाः ।
शैलशृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः ।। ६.६९.५२ ।।
चेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः ।
राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ।। ६.६९.५३ ।।
शूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः ।
अन्योन्यं पातयामासुः परस्परजयैषिणः ।। ६.६९.५४ ।।
रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः ।
ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ।। ६.६९.५५ ।।
मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता ।
विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः ।
आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ।। ६.६९.५६ ।।
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः ।
पुनरङ्गैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ।। ६.६९.५७ ।।
वानरान् वानरैरेव जघ्नुस्ते रजनीचराः ।
राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ।। ६.६९.५८ ।।
आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् ।
तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ।। ६.६९.५९ ।।
निजघ्नुः शैलशूलास्त्रैर्बिभिदुश्च परस्परम् ।
सिंहनादान् विनेदुश्च रणे वानरराक्षसाः ।। ६.६९.६० ।।
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः ।
रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ।। ६.६९.६१ ।।
रथेन च रथं चापि वारणेनैव वारणम् ।। ६.६९.६२ ।।
हयेन च हयं केचिन्निजघ्नुर्वानरा रणे ।
प्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ।। ६.६९.६३ ।।
हरयो राक्षसान् जघ्नुर्द्रुमैश्च बहुशाखिभिः ।
तद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ।। ६.६९.६४ ।।
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः ।
राक्षसा वानरेन्द्राणां चिच्छिदुः पादपान् शिलाः ।। ६.६९.६५ ।।
विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे ।
हतैश्च कपिरक्षोबिर्दुर्गमा वसुधा ऽभवत् ।। ६.६९.६६ ।।
ते वानरा गर्वितहृष्टचेष्टाः सङ्ग्राममासाद्य भयं विमुच्य ।
युद्धं तु सर्वे सह राक्षसैस्तैर्नानायुधाश्चक्रुरदीनसत्त्वाः ।। ६.६९.६७ ।।
तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु ।
निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ।। ६.६९.६८ ।।
ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य ।
नरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश ।। ६.६९.६९ ।।
स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद ।
एकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ।। ६.६९.७० ।।
ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् ।
चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ।। ६.६९.७१ ।।
स तस्य ददृशो मार्गो मांसशोणितकर्दमः ।
पतितैः पर्वताकारैर्वानरैरभिसंवृतः ।। ६.६९.७२ ।।
यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः ।
तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ।। ६.६९.७३ ।।
ज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः ।
ददाह हरिसैन्यानि वनानीव विभावसुः ।। ६.६९.७४ ।।
यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः ।
तावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ।। ६.६९.७५ ।।
दिक्षु सर्वासु बलवान् विचचार नरान्तकः ।
प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथा ऽनिलः ।। ६.६९.७६ ।।
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात् ।
उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ।। ६.६९.७७ ।।
एकेनान्तककल्पेन प्रासेनादित्यतेजसा ।
भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ।। ६.६९.७८ ।।
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् ।
न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ।। ६.६९.७९ ।।
पततां हरिवीराणां रूपाणि प्रचकाशिरे ।
वज्रभिन्नाग्रकूटानां शैलानां पततामिव ।। ६.६९.८० ।।
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः ।
ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ।। ६.६९.८१ ।।
विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् ।
नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ।। ६.६९.८२ ।।
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् ।
गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ।। ६.६९.८३ ।।
अथोवाच महातेजाः सुग्रीवो वानराधिपः ।
कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ।। ६.६९.८४ ।।
गच्छ त्वं राक्षसं वीरो यो ऽसौ तुरगमास्थितः ।
क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ।। ६.६९.८५ ।।
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः ।
अनीकान्मेघसङ्काशान्मेघानीकादिवांशुमान् ।। ६.६९.८६ ।।
शैलसङ्घातसङ्काशो हरीणामुत्तमो ऽङ्गदः ।
रराजाङ्गदसन्नद्धः सधातुरिव पर्वतः ।। ६.६९.८७ ।।
निरायुधो महातेजाः केवलं नखदंष्ट्रवान् ।
नरान्तकमभिक्रम्य वालिपुत्रो ऽब्रवीद्वचः ।। ६.६९.८८ ।।
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि ।
अस्मिन् वज्रसमस्पर्शं प्रासङ्क्षिप ममोरसि ।। ६.६९.८९ ।।
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः ।
सन्दश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ।। ६.६९.९० ।।
अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ।। ६.६९.९१ ।।
प्रासं समाविध्य तदा ऽङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज ।
स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ।। ६.६९.९२ ।।
तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् ।
तलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्ध्नि ।। ६.६९.९३ ।।
निमग्नतालुः स्फुटिताक्षितारो निष्क्रान्तजिह्वो ऽचलसन्निकाशः ।
स तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ।। ६.६९.९४ ।।
नरान्तकः क्रोधवशं जगाम हतं तुरङ्गं पतितं निरीक्ष्य ।
स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ।। ६.६९.९५ ।।
अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् ।
मुहुर्विजज्वाल मुमोह चापि सञ्ज्ञां समासाद्य विसिष्मिये च ।। ६.६९.९६ ।।
अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् ।
निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ।। ६.६९.९७ ।।
स मुष्टिनिष्पष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः ।
नरान्तको भूमितले पपात यथा ऽचलो वज्रनिपातभग्नः ।। ६.६९.९८ ।।
अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः ।
बभूव तस्मिन्निहते ऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ।। ६.६९.९९ ।।
अथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तत् कृतवान् हि विक्रमम् ।
विसिष्मिये सो ऽप्यतिवीर्यविक्रमः पुनश्च युद्धे स बभूव हर्षितः ।। ६.६९.१०० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनसप्ततितमः सर्गः ।। ६९ ।।