रामायणम्/युद्धकाण्डम्/सर्गः ५५
← सर्गः ५४ | रामायणम् सर्गः ५५ वाल्मीकिः |
सर्गः ५६ → |
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।
बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ।। ६.५५.१ ।।
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः ।
अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ।। ६.५५.२ ।।
एष शास्ता च गोप्ता च नेता च युधि सम्मतः ।
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ।। ६.५५.३ ।।
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।
वानरांश्चापरान् घोरान् हनिष्यति परन्तपः ।। ६.५५.४ ।।
परिगृह्य स तामाज्ञां रावणस्य महाबलः ।
बलं सन्त्वरयामास तदा लघुपराक्रमः ।। ६.५५.५ ।।
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।
निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ।। ६.५५.६ ।।
रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ।
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ।
राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ।। ६.५५.७ ।।
न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।
अकम्पनस्ततस्तेषामादित्य इव तेजसा ।। ६.५५.८ ।।
तस्य निर्धावमानस्य संरब्धस्य युयत्सया ।
अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् ।। ६.५५.९ ।।
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।
विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ।। ६.५५.१० ।।
अभवत् सुदिने चापि दुर्दिनं रूक्षमारुतम् ।
ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ।। ६.५५.११ ।।
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ।। ६.५५.१२ ।।
तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।
बभूव सुमहान्नादः क्षोभयन्निव सागरम् ।। ६.५५.१३ ।।
तेन शब्देन वित्रस्ता वानराणां महाचमूः ।
द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ।। ६.५५.१४ ।।
तेषां युद्धं महारौद्रं सञ्जज्ञे हरिरक्षसाम् ।
रामरावणयोरर्थे समभित्यक्तजीविनाम् ।। ६.५५.१५ ।।
सर्वे ह्यति बलाः शूराः सर्वे पर्वतसन्निभाः ।
हरयो राक्षसाश्चैव परस्परजिघांसवः ।। ६.५५.१६ ।।
तेषां विनर्दतां शब्दः संयुगे ऽतितरस्विनाम् ।
सुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम् ।। ६.५५.१७ ।।
रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।
उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश ।। ६.५५.१८ ।।
अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।
संवृतानि च भूतानि ददृशुर्न रणाजिरे ।। ६.५५.१९ ।।
न ध्वजा न पताका वा चर्म वा तुरगो ऽपि वा ।
आयुधं स्यन्दनं वा ऽपि ददृशे तेन रेणुना ।। ६.५५.२० ।।
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ।
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ।। ६.५५.२१ ।।
हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे ।
राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ।। ६.५५.२२ ।।
परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ।
रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम् ।। ६.५५.२३ ।।
ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।
शरीरशवसङ्कीर्णा बभूव च वसुन्धरा ।। ६.५५.२४ ।।
द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।
हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा ।। ६.५५.२५ ।।
बाहुभिः परिघाकारैर्युद्ध्यन्तः पर्वतोपमाः ।
हरयो भीमकर्माणो राक्षसान् जघ्नुराहवे ।। ६.५५.२६ ।।
राक्षसास्त्वपि सङ्क्रुद्धाः प्रासतोमरपाणयः ।
कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ।। ६.५५.२७ ।।
अकम्पनः सुसङ्क्रुद्धो राक्षसानां चमूपतिः ।
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् ।। ६.५५.२८ ।।
हरयस्त्वपि सक्षांसि महाद्रुममहाश्मभिः ।
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ।। ६.५५.२९ ।।
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।। ६.५५.३० ।।
ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ।
कदनं सुमहच्चक्रुर्लीलया हरियूथपाः ।
ममन्थू राक्षसान् सर्वे वानरा गणशो भृशम् ।। ६.५५.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चपञ्चाशः सर्गः ।। ५५ ।।