रामायणम्/युद्धकाण्डम्/सर्गः ३६
← सर्गः ३५ | रामायणम्/युद्धकाण्डम् युद्धकाण्डम् वाल्मीकिः |
सर्गः ३७ → |
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः
न मर्षयति दुष्टात्मा कालस्य वशमागतः १
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः
अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् २
हितबुद्ध्या यदहितं वचः परुषमुच्यते
परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ३
मानुषं कृपणं राममेकं शाखामृगाश्रयम्
समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ४
रक्षसामीश्वरं मां च देवतानां भयंकरम्
हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः ५
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः
त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा ६
प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति
पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रि पोः ७
आनीय च वनात्सीतां पद्महीनामिव श्रियम्
किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ८
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्
पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ९
द्वंद्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे
स कस्माद्रा वणो युद्धे भयमाहारयिष्यति १०
द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्
एष मे सहजो दोषः स्वभावो दुरतिक्रमः ११
यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया
रामेण विस्मयः कोऽत्र येन ते भयमागतम् १२
स तु तीर्त्वार्णवं रामः सह वानरसेनया
प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति १३
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्
व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत १४
जयाशिषा च राजानं वर्धयित्वा यथोचितम्
माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् १५
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च
लङ्कायामतुलां गुप्तिं कारयामास राक्षसः १६
व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसम्
दक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ १७
पश्चिमायामथो द्वारि पुत्रमिन्द्र जितं तथा
व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् १८
उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ
स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह १९
राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्
मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः २०
एवं विधानं लङ्कायां कृत्वा राक्षसपुंगवः
मेने कृतार्थमात्मानं कृतान्तवशमागतः २१
विसर्जयामास ततः स मन्त्रिणो
विधानमाज्ञाप्य पुरस्य पुष्कलम्
जयाशिषा मन्त्रिगणेन पूजितो
विवेश सोऽन्तपुरमृद्धिमन्महत् २२
तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः । न मर्षयति दुष्ट अत्मा कालस्य वzअम् आगतः ॥६-३६-१॥ स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः । अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥ हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते । पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥ मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् । समर्थम् मन्यसे केन त्यक्तम् पित्रा वन आलयम् ॥६-३६-४॥ रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् । हीनम् माम् मन्यसे केन;अहीनम् सर्व विक्रमैः ॥६-३६-५॥ वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः । त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥ प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति । पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥ आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् । किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥ वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् । पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥ द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे । स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥ द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् । एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥ यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया । रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥ स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया । प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥ एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् । व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥६-३६-१४॥ जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् । माल्यवान् अभ्यनुज्नातो जगाम स्वम् निवेzअनम् ॥६-३६-१५॥ रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च । लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥ व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् । दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥ पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा । व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥ उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ । स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥ राक्षसम् तु विरूप अक्षम् महा वीर्य पराक्रमम् । मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥ एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः । मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥ विसर्जयाम् आस ततह् स मन्त्रिणो । विधानम् आज्नाप्य पुरस्य पुष्कलम् । जय आzइषा मन्त्र गणेन पूजितो । विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥
संबंधित कड़ियाँ[सम्पाद्यताम्]
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।