रामायणम्/युद्धकाण्डम्/सर्गः ५८
← सर्गः ५७ | रामायणम् सर्गः ५८ वाल्मीकिः |
सर्गः ५९ → |
ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् ।
उवाच सस्मितं रामो विभीषणमरिन्दमः ।। ६.५८.१ ।।
क एष सुमहाकायो बलेन महता वृतः ।
आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ।। ६.५८.२ ।।
राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ।। ६.५८.३ ।।
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।
लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः ।
वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ।। ६.५८.४ ।।
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।
गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ।। ६.५८.५ ।।
ददर्श महती सेना वानराणां बलीयसाम् ।
अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् ।। ६.५८.६ ।।
खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च ।
गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ।। ६.५८.७ ।।
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ।
प्रगृहीतान्यशोभन्त वानरानभिधावताम् ।। ६.५८.८ ।।
जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः ।
शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ।। ६.५८.९ ।।
तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् ।
बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ।। ६.५८.१० ।।
बहवो राक्षसा युद्धे बहून् वानरयूथपान् ।
वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ।। ६.५८.११ ।।
शूलैः प्रमथिताः केचित् केचिच्च परमायुधैः ।
परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः ।। ६.५८.१२ ।।
निरुच्छ्वासाः कृताः केचित् पतिता धरणीतले ।
विभिन्नहृदयाः केचिदिषुसन्धानसन्दिताः ।। ६.५८.१३ ।।
केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि ।
वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः ।। ६.५८.१४ ।।
वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः ।
पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ।। ६.५८.१५ ।।
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।
वैमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ।। ६.५८.१६ ।।
आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम् ।
बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ।। ६.५८.१७ ।।
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।
विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ।। ६.५८.१८ ।।
नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।
एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ।। ६.५८.१९ ।।
तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।
द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ।। ६.५८.२० ।।
दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् ।
राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ।। ६.५८.२१ ।।
जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् ।
पातयामास तेजस्वी महानादस्य वक्षसि ।। ६.५८.२२ ।।
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।
वृक्षेणाभिहतो मूर्ध्नि प्राणान् सन्त्याजयद्रणे ।। ६.५८.२३ ।।
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।
चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ।। ६.५८.२४ ।।
आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा ।
क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ।। ६.५८.२५ ।।
महता हि शरौघेण प्रहस्तो युद्धकोविदः ।
अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे ।। ६.५८.२६ ।।
वानराणां शरीरैश्च राक्षसानां च मेदिनी ।
बभूव निचिता घोरा पतितैरिव पर्वतैः ।। ६.५८.२७ ।।
सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते ।
सञ्छन्ना माधवे मासि पलाशैरिव पुष्पितैः ।। ६.५८.२८ ।।
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।
शोणितौघमहातोयां यमसागरगमिनीम् ।। ६.५८.२९ ।।
यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।
भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ।। ६.५८.३० ।।
गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् ।
मेदःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् ।
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ।। ६.५८.३१ ।।
नदीमिव घनापाये हंससारससेविताम् ।
राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ।। ६.५८.३२ ।।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ।। ६.५८.३३ ।।
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् ।
ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ।। ६.५८.३४ ।।
उद्धूत इव वायुः खे महदभ्रबलं बलात् ।
समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ।
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ।। ६.५८.३५ ।।
स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।
नीलाय व्यसृजद्बाणान् प्रहस्तो वाहिनीपतिः ।। ६.५८.३६ ।।
ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ।
महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ।। ६.५८.३७ ।।
नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ।
स तं परमदुर्धर्षमापतन्तं महाकपिः ।। ६.५८.३८ ।।
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ।। ६.५८.३९ ।।
स तेनाभिहतः क्रुद्धो नदन् राक्षसपुङ्गवः ।
ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ।। ६.५८.४० ।।
तस्य बाणगणान् घोरान् राक्षसस्य महाबलः ।
अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः ।। ६.५८.४१ ।।
यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ।
एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।
निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ।। ६.५८.४२ ।।
रोषितः शरवर्षेण सालेन महता महान् ।
प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ।। ६.५८.४३ ।।
ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः ।
बभञ्ज तरसा नीलो ननाद च पुनःपुनः ।। ६.५८.४४ ।।
विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।
प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ।। ६.५८.४५ ।।
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ ।
स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ।। ६.५८.४६ ।।
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।
सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ।। ६.५८.४७ ।।
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ।
काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ।। ६.५८.४८ ।।
आजघान तदा नीलं ललाटे मुसलेन सः ।
प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ।। ६.५८.४९ ।।
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।
प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ।। ६.५८.५० ।।
तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् ।
अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ।। ६.५८.५१ ।।
तमुग्रवेगं संरब्धमापतन्तं महाकपिः ।
ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ।। ६.५८.५२ ।।
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।
प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ।। ६.५८.५३ ।।
सा तेन कपिमुख्येन विमुक्ता महती शिला ।
बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ।। ६.५८.५४ ।।
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ।। ६.५८.५५ ।।
प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् ।
शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ।। ६.५८.५६ ।।
हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ।
रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ।। ६.५८.५७ ।।
न शेकुः समरे स्थातुं निहते वाहिनीपतौ ।
सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ।। ६.५८.५८ ।।
हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः ।
रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः ।
प्राप्ताः शोकार्णवं तीव्रं निस्सञ्ज्ञा इव ते ऽभवन् ।। ६.५८.५९ ।।
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा ।
समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ।। ६.५८.६० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टपञ्चाशः सर्गः ।। ५८ ।।
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।