रामायणम्/युद्धकाण्डम्/सर्गः ६३
← सर्गः ६२ | रामायणम् सर्गः ६३ वाल्मीकिः |
सर्गः ६४ → |
तस्य राक्षसराजस्य निशम्य परिदेवितम् ।
कुम्भकर्णो बभाषेदं वचनं प्रजहास च ।। ६.६३.१ ।।
दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये ।
हितेष्वनभिरक्तेन सो ऽयमासादितस्त्वया ।। ६.६३.२ ।।
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।
निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ।। ६.६३.३ ।।
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।
केवलं वीर्यदर्पेण नानुबन्धो विचारितः ।। ६.६३.४ ।।
यः पश्चात् पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।
पूर्वं चापरकार्याणि न स वेद नयानयौ ।। ६.६३.५ ।।
देशकालविहीनानि कर्माणि विपरीतवत् ।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।। ६.६३.६ ।।
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।
सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ।। ६.६३.७ ।।
यथागमं च यो राजा समयं विचिकीर्षति ।
बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति ।। ६.६३.८ ।।
धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते ।
भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ।। ६.६३.९ ।।
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ।। ६.६३.१० ।।
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।
योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ।। ६.६३.११ ।।
काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह ।
निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ।। ६.६३.१२ ।।
हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः ।
राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ।। ६.६३.१३ ।।
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ।। ६.६३.१४ ।।
अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ।। ६.६३.१५ ।।
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ।। ६.६३.१६ ।।
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ।। ६.६३.१७ ।।
तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये ।
व्यवहारेण जानीयात् सचिवानुपसंहितान् ।। ६.६३.१८ ।।
चपलस्येह कृत्यानि सहसानुप्रधावतः ।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य स्वमिव द्विजाः ।। ६.६३.१९ ।।
यो हि शत्रुमविज्ञाय नात्मानमभिरक्षति ।
अवाप्नोति हि सो ऽनर्थान् स्थानाच्च व्यवरोप्यते ।। ६.६३.२० ।।
यदुक्तमिह ते पूर्वं क्रियतामनुजेन च ।
तदेव नो हितं कार्यं यदिच्छसि च तत् कुरु ।। ६.६३.२१ ।।
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।
भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ।। ६.६३.२२ ।।
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ।
किमेवं वाक्छ्रमं कृत्वा युक्तं विधीयताम् ।। ६.६३.२३ ।।
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।
नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः ।। ६.६३.२४ ।।
अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् ।
गतं तु नानुशोचन्ति गतं तु गतमेव हि ।। ६.६३.२५ ।।
ममापनयजं दोषं विक्रमेण समीकुरु ।
यदि खल्वस्ति मे स्नेहो विक्रमं वा ऽवगच्छसि ।
यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ।। ६.६३.२६ ।।
स सुहृद् यो विपन्नार्थं दीनमभ्यवपद्यते ।
स बन्धुर्यो ऽपनीतेषु साहाय्यायोपकल्पते ।। ६.६३.२७ ।।
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।
रुष्टो ऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ।। ६.६३.२८ ।।
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ।। ६.६३.२९ ।।
अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते ।
रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ।। ६.६३.३० ।।
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ।
तमहं नाशयिष्यामि यत्कृते परितप्यसे ।। ६.६३.३१ ।।
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।
बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ।। ६.६३.३२ ।।
सदृशं यत्तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना ।
शत्रूणां कदनं पश्य क्रियमाणं मया रणे ।। ६.६३.३३ ।।
अद्य पश्य महाबाहो मया समरमूर्धनि ।
हते रामे सह भ्रात्रा द्रवन्तीं परवाहिनीम् ।। ६.६३.३४ ।।
अद्य रामस्य तद् दृष्ट्वा मया ऽ ऽनीतं रणाच्छिरः ।
सुखी भव महाबाहो सीता भवतु दुःखिता ।। ६.६३.३५ ।।
अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् ।
लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ।। ६.६३.३६ ।।
अद्य शोकपरीतानां स्वबन्धुवधकारणात् ।
शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् ।। ६.६३.३७ ।।
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् ।
विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् ।। ६.६३.३८ ।।
कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।
जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ।। ६.६३.३९ ।।
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः ।
नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप ।। ६.६३.४० ।।
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप ।
न परः प्रेषणीयस्ते युद्धायातुलविक्रम ।। ६.६३.४१ ।।
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ।। ६.६३.४२ ।।
यदि शक्रो यदि यमो यदि पावकमारुतौ ।
तानहं योधयिष्यामि कुबेरवरुणावपि ।। ६.६३.४३ ।।
गिरिमात्रशरीरस्य शितशूलधरस्य मे ।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः ।। ६.६३.४४ ।।
अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ।
न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।। ६.६३.४५ ।।
नैव शक्त्या न गदया नासिना निशितैः शरैः ।
हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ।। ६.६३.४६ ।।
यदि मे मुष्टिवेगं स राघवो ऽद्य सहिष्यते ।
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु ।। ६.६३.४७ ।।
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति ।
सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ।। ६.६३.४८ ।।
मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे ।
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।
हनुमन्तं च रक्षोघ्नं लङ्का येन प्रदीपिता ।। ६.६३.४९ ।।
हरींश्चापि हनिष्यामि संयुगे समवस्थितान् ।
असाधारणमिच्छामि तव दातुं महद्यशः ।। ६.६३.५० ।।
यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः ।। ६.६३.५१ ।।
अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले ।
यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ।
आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।। ६.६३.५२ ।।
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ।
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।। ६.६३.५३ ।।
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ।
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।। ६.६३.५४ ।।
नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ।। ६.६३.५५ ।।
वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि ।
निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ।। ६.६३.५६ ।।
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।
मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ।। ६.६३.५७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः ।। ६३ ।।