रामायणम्/युद्धकाण्डम्/सर्गः ४४
← सर्गः ४३ | रामायणम् सर्गः ४४ वाल्मीकिः |
सर्गः ४५ → |
युद्ध्यतामेव तेषां तु तदा वानररक्षसाम् ।
रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ।। ६.४४.१ ।।
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।
सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ।। ६.४४.२ ।।
राक्षसो ऽसीति हरयो हरिश्चासीति राक्षसाः ।
अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ।। ६.४४.३ ।।
जहि दारय चैहीति कथं विद्रवसीति च ।
एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ।। ६.४४.४ ।।
कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः ।
सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ।। ६.४४.५ ।।
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः ।
परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ।। ६.४४.६ ।।
ते हयान् काञ्चनापीडान् ध्वजांश्चाग्निशिखोपमान् ।
आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ।। ६.४४.७ ।।
वानरा बलिनो युद्धे ऽक्षोभयन् राक्षसीं चमूम् ।
कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो स्थान् ।
चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः ।। ६.४४.८ ।।
लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ।
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ।। ६.४४.९ ।।
तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ।
रुरोध कर्णनेत्राणि युद्ध्यतां धरणीरजः ।। ६.४४.१० ।।
वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे ।
रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ।। ६.४४.११ ।।
ततो भेरीमृदङ्गानां पणवानां च निस्वनः ।
शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ।। ६.४४.१२ ।।
हतानां स्तनमानानां राक्षसानां च निस्वनः ।
शस्तानां वानराणां च सम्बभूवातिदारुणः ।। ६.४४.१३ ।।
हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः ।
निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः ।। ६.४४.१४ ।।
शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ।
दुर्ज्ञेया दुर्निवेशा च शोणितास्रावकर्दमा ।। ६.४४.१५ ।।
सा बभूव निशा घोरा हरिराक्षसहारिणी ।
कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ।। ६.४४.१६ ।।
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।
राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ।। ६.४४.१७ ।।
तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् ।
उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ।। ६.४४.१८ ।।
तेषां रामः शरैष्षङ्भिष्षड् जघान निशाचरान् ।
निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ।। ६.४४.१९ ।।
यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।
वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ।। ६.४४.२० ।।
ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः ।
युद्धादपसृतास्तत्र सावशेषायुषो ऽभवन् ।। ६.४४.२१ ।।
तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ।
दिशश्चकार विमलाः प्रदिशश्च महाबलः ।। ६.४४.२२ ।।
ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः ।
ते ऽपि नष्टाः समासाद्य पतङ्ग इव पावकम् ।। ६.४४.२३ ।।
सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः ।
बभूव रजनी चित्रा खद्योतैरिव शारदी ।। ६.४४.२४ ।।
राक्षसानां च निनदैर्हरीणां चापि निस्वनैः ।
सा बभूव निशा घोरा भूयो घोरतरा तदा ।। ६.४४.२५ ।।
तेन शब्देन महता प्रवृद्धेन समन्ततः ।
त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ।। ६.४४.२६ ।।
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।
सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ।। ६.४४.२७ ।।
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।
रावणिं निजघानाशु सारथिं च हयानपि ।। ६.४४.२८ ।।
वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे ।
इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ।
अङ्गदेन महाकायस्तत्रैवान्तरधीयत ।। ६.४४.२९ ।।
तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः ।
तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ।। ६.४४.३० ।।
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ।
तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ।। ६.४४.३१ ।।
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।
साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् ।। ६.४४.३२ ।।
इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा ।
संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ।। ६.४४.३३ ।।
एतस्मिन्नन्तरे रामो वानरान् वाक्यमब्रवीत् ।। ६.४४.३४ ।।
सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः ।। ६.४४.३५ ।।
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।
भवतामर्थसिद्ध्यर्थं कालेन स समागतः ।
अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः ।। ६.४४.३६ ।।
सो ऽन्तर्धानगतः पापो रावणी रणकर्कशः ।
अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः ।। ६.४४.३७ ।।
स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ।। ६.४४.३८ ।।
मायया संवृतस्तत्र मोहयन् राघवौ युधि ।
अदृश्यः सर्वभूतानां कूटयोधी निशाचरः ।
बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ।। ६.४४.३९ ।।
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।
सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः ।। ६.४४.४० ।।
प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः ।
मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ।। ६.४४.४१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुश्चत्वारिंशः सर्गः ।। ४४ ।।