रामायणम्/युद्धकाण्डम्/सर्गः ४१
← सर्गः ४० | रामायणम् सर्गः ४१ वाल्मीकिः |
सर्गः ४२ → |
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः ।
सुग्रीवं सम्परिष्वज्य तदा वचनमब्रवीत् ।। ६.४१.१ ।।
असम्मन्त्र्य मया सार्द्धं तदिदं साहसं कृतम् ।
एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ।। ६.४१.२ ।।
संशये स्थाप्य मां चेदं बलं च सविभीषणम् ।
कष्टं कृतमिदं वीर साहसं साहसप्रिय ।। ६.४१.३ ।।
इदानीं मा कृथा वीर एवंविधमचिन्तितम् ।
त्वयि किञ्चित् समापन्ने किं कार्यं सीतया मम ।। ६.४१.४ ।।
भरतेन महाबाहो लक्ष्मणेन यवीयसा ।
शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ।। ६.४१.५ ।।पुनःपुनः ।।
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः ।
जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ।। ६.४१.६ ।।
हत्वा ऽहं रावणं युद्धे सपुत्रबलवाहनम् ।
अभिषिच्य च लङ्कायां विभीषणमथापि च ।
भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल ।। ६.४१.७ ।।
तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ।। ६.४१.८ ।।
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् ।
मर्षयामि कथं वीर जानन् पौरुषमात्मनः ।। ६.४१.९ ।।
इत्येवं वादिनं वीरमभिनन्द्य स राघवः ।
लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ।। ६.४१.१० ।।
परिगृह्योदकं शीतं वनानि फलवन्ति च ।
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ।। ६.४१.११ ।।
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।
निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ।। ६.४१.१२ ।।
वाताश्च परुषा वान्ति कम्पते च वसुन्धरा ।
पर्वताग्राणि वेपन्ते पतन्ति धरणीरुहाः ।। ६.४१.१३ ।।
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ।। ६.४१.१४ ।।
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा ।
ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ।। ६.४१.१५ ।।
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् ।
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ।। ६.४१.१६ ।।
रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः ।
कृष्णरक्तान्तपर्यन्तो यथा लोकस्य सङ्क्षये ।। ६.४१.१७ ।।
ह्रस्वो रूक्षो ऽप्रशस्तश्च परिवेषः सुलोहितः ।। ६.४१.१८ ।।
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ।
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते ।
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ।। ६.४१.१९ ।।
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च ।
शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ।। ६.४१.२० ।।
क्षिप्रमद्य दुराधर्षां लङ्कां रावणपालिताम् ।
अभियाम जवेनैव सर्वतो हरिभिर्वृताः ।। ६.४१.२१ ।।
इत्येवं संवदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः ।
तस्मादवातरच्छीव्रं पर्वताग्रान्महाबलः ।। ६.४१.२२ ।।
अवतीर्यं च धर्मात्मा तस्माच्छैलात् स राघवः ।
परैः परमदुर्धर्षं ददर्श बलमात्मनः ।। ६.४१.२३ ।।
सन्नह्य तु ससुग्रीवः कपिराजबलं महत् ।
कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ।। ६.४१.२४ ।।
ततः काले महाबाहुर्बलेन महतावृतः ।
प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ।। ६.४१.२५ ।।
तं विभीषणसुग्रीवौ हनुमान् जाम्बवान्नलः ।
ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ।। ६.४१.२६ ।।
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम् ।
प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ।। ६.४१.२७ ।।
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ।
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ।। ६.४१.२८ ।।
तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ ।
रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ।। ६.४१.२९ ।।
पताकमालिनीं रम्यामुद्यानवनशोभिताम् ।
चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम् ।। ६.४१.३० ।।
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः ।
यथानिवेशं सम्पीड्य न्यविशन्त वनौकसः ।। ६.४१.३१ ।।
लङ्कायास्तूत्तरद्वारं शलशृङ्गमिवोन्नतम् ।
रामः सहानुजो धन्वी जुगोप च रुरोध च ।। ६.४१.३२ ।।
लङ्कामुपनिविष्टश्च रामो दशरथात्मजः ।
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ।
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ।। ६.४१.३३ ।।
नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ।
रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ।। ६.४१.३४ ।।
सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः ।
लघूनां त्रासजननं पातालमिव दानवैः ।। ६.४१.३५ ।।
विन्यस्तानि च योधानां बहूनि विविधानि च ।
ददर्शायुधजालानि तत्रैव कवचानि च ।। ६.४१.३६ ।।
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ।
अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् ।। ६.४१.३७ ।।
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ।
ऋषभेण गवाक्षेण गजेन गवयेन च ।। ६.४१.३८ ।।
हनुमान् पश्चिमद्वारं ररक्ष बलवान् कपिः ।
प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः ।। ६.४१.३९ ।।
मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ।
सह सर्वैहरिश्रेष्ठैः सुपर्णश्वसनोपमैः ।। ६.४१.४० ।।
वानाराणां तु षट्त्रिंशत् कोट्यः प्रख्यातयूथपाः ।
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ।। ६.४१.४१ ।।
शासनेन तु रामस्य लक्ष्मणः सविभीषणः ।
द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् ।। ६.४१.४२ ।।
पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् ।
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः ।। ६.४१.४३ ।।
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः ।
गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ।। ६.४१.४४ ।।
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः ।
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ।। ६.४१.४५ ।।
दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। ६.४१.४६ ।।
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः ।
अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ।। ६.४१.४७ ।।
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः ।
तत्र वानरसैन्यानां शलभानामिवोद्यमः ।। ६.४१.४८ ।।
परिपूर्णमिवाकाशं सञ्छन्नेव च मेदिनी ।
लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ।। ६.४१.४९ ।।
शतं शतसहस्राणां पृथगृक्षवनौकसाम् ।
लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ।। ६.४१.५० ।।
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः ।। ६.४१.५१ ।।
अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ।। ६.४१.५२ ।।
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ।
संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ।। ६.४१.५३ ।।
राक्षसा विस्मयं जग्मुः सहसा ऽभिनिपीडिताः ।
वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः ।। ६.४१.५४ ।।
महान् शब्दो ऽभवत्तत्र बलौघस्याभिवर्ततः ।
सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः ।। ६.४१.५५ ।।
तेन शब्देन महता सप्राकारा सतोरणा ।
लङ्का प्रचलिता सर्वा सशैलवनकानना ।। ६.४१.५६ ।।
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ।
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ।। ६.४१.५७ ।।
राघवः सन्निवेश्यैव सैन्यं स्वं रक्षसां वधे ।
सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनःपुनः ।
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ।। ६.४१.५८ ।।
विभीषणस्यानुमते राजधर्मनुस्मरन् ।
अङ्गदं वालितनयं समाहूयेदमब्रवीत् ।। ६.४१.५९ ।।त्य च पुनःपुनः ।
गत्वा सोम्य दशग्रीवं ब्रुहि मद्वचनात् कपे ।
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ।। ६.४१.६० ।।
भ्रष्टश्रीकगतैश्वर्य मुमूर्षो नष्टचेतन ।
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ।। ६.४१.६१ ।।
नागानामथ यक्षाणां राज्ञां च रजनीचर ।
यच्च पापं कृतं मोहादवलिप्तेन राक्षस ।। ६.४१.६२ ।।
नूनमद्य गतो दर्पः स्वयम्भूवरदानजः ।
यस्य दण्डधरस्ते ऽहं दाराहरणकर्शितः ।
दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ।। ६.४१.६३ ।।
पदवीं देवतानां च महर्षीणां च राक्षस ।
राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ।। ६.४१.६४ ।।
बलेन येन वै सीतां मायया राक्षसाधम ।
मामतिक्रामयित्वा त्वं हृतवांस्तन्निदर्शय ।। ६.४१.६५ ।।
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ।
न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ।। ६.४१.६६ ।।
धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तो ऽयं विभीषणः ।
लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ।। ६.४१.६७ ।।
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया ।
शक्यं मूर्खसहायेन पापेनाविदितात्मना ।। ६.४१.६८ ।।
युद्ध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस ।
मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ।। ६.४१.६९ ।।
यद्वा विशसि लोकांस्त्रीन् पक्षिभूतो मनोजवः ।
मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि ।। ६.४१.७० ।।
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम् ।
सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ।। ६.४१.७१ ।।
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ।
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ।। ६.४१.७२ ।।
सो ऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् ।
ददर्शासीनमव्यग्रं रावणं सचिवैः सह ।। ६.४१.७३ ।।
ततस्तस्याविदूरे स निपत्य हरिपुङ्गवः ।
दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ।। ६.४१.७४ ।।
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् ।
सामात्यं श्रावयामास निवेद्यात्मानमात्मना ।। ६.४१.७५ ।।
दूतो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
वालिपुत्रो ऽङ्गदो नाम यदि ते श्रोत्रमागतः ।। ६.४१.७६ ।।
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः ।
निष्पत्य प्रतियुद्ध्यस्व नृशंस पुरुषो भव ।। ६.४१.७७ ।।
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् ।
निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ।। ६.४१.७८ ।।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ।। ६.४१.७९ ।।
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि ।
न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ।। ६.४१.८० ।।
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे ।
अमर्षवशमापन्नो निशाचरगणेश्वरः ।। ६.४१.८१ ।।
ततः स रोषताम्राक्षः शशास सचिवांस्तदा ।
गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ।। ६.४१.८२ ।।
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः ।
जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ।। ६.४१.८३ ।।
ग्राहयामास तारेयः स्वयमात्मानमात्मवान् ।
बलं दर्शयितुं वीरो यातुधानगणे तदा ।। ६.४१.८४ ।।
स तान् बाहुद्वये सक्तानादाय पतगानिव ।
प्रासादं शैलसङ्कासमुत्पपाताङ्गदस्तदा ।। ६.४१.८५ ।।
ते ऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः ।
भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ।। ६.४१.८६ ।।
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् ।
ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ।। ६.४१.८७ ।।
तत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः ।
पुरा हिमवतः शृङ्गं वज्रिणेव विदारितम् ।। ६.४१.८८ ।।
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः ।
विनद्य सुमहानादमुत्पपात विहायसम् ।। ६.४१.८९ ।।
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् ।
स वानराणां मध्ये तु रामपार्श्वमुपागतः ।। ६.४१.९० ।।
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् ।
विनाशं चात्मनः पश्यन्निश्वासपरमो ऽभवत् ।। ६.४१.९१ ।।
रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः ।
वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ।। ६.४१.९२ ।।
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः ।
बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ।। ६.४१.९३ ।।
चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः ।
पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ।। ६.४१.९४ ।।
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् ।
लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ।। ६.४१.९५ ।।
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथा ऽपरे ।
अपरे समरोद्धर्षाद्धर्षमेव प्रपेदिरे ।। ६.४१.९६ ।।
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् ।
ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् ।। ६.४१.९७ ।।
हाहाकारं प्रकुर्वन्ति राक्षसा भयमोहिताः ।। ६.४१.९८ ।।
तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् ।
प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ।। ६.४१.९९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकचत्वारिंशः सर्गः ।। ४१ ।।