रामायणम्/युद्धकाण्डम्/सर्गः ५६
← सर्गः ५५ | रामायणम् सर्गः ५६ वाल्मीकिः |
सर्गः ५७ → |
तद्दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः ।
क्रोधमाहारयामास युधि तीव्रमकम्पनः ।। ६.५६.१ ।।
क्रोधमूर्च्छितरूपस्तु धून्वन् परमकार्मुकम् ।
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ।। ६.५६.२ ।।
तत्रैव तावत्त्वरितं रथं प्रापय सारथे ।
यत्रैते बहवो घ्नन्ति सुबहून् राक्षसान् रणे ।। ६.५६.३ ।।
एते ऽत्र बलवन्तो हि भीमकायाश्च वानराः ।
द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ।। ६.५६.४ ।।
एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।
एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ।। ६.५६.५ ।।
ततः प्रजवनाश्वेन रथेन रथिनां वरः ।
हरीनभ्यहनत् क्रोधाच्छरजालैरकम्पनः ।। ६.५६.६ ।।
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।
अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ।। ६.५६.७ ।।
तान् मृत्युवशमापन्नानकम्पनवशं गतान् ।
समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ।। ६.५६.८ ।।
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः ।
समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ।। ६.५६.९ ।।
अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ।
बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ।। ६.५६.१० ।।
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।
महेन्द्र इव धाराभिः शरैरभिववर्ष ह ।। ६.५६.११ ।।
अचिन्तयित्वा बाणौघान् शरीरे पतितान् शितान् ।
अकम्पनवधार्थाय मनो दध्रे महाबलः ।। ६.५६.१२ ।।
स प्रसह्य महातेजा हनूमान् मारुतात्मजः ।
अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ।। ६.५६.१३ ।।
तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ।। ६.५६.१४ ।।
आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः ।
शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ।। ६.५६.१५ ।।
तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ।
स विनद्य महानादं भ्रामयामास वीर्यवान् ।। ६.५६.१६ ।।
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।
पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ।। ६.५६.१७ ।।
अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।
दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ।। ६.५६.१८ ।।
तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।
विशीर्णं पतितं दृष्ट्वा हनुमान् क्रोधमूर्च्छितः ।। ६.५६.१९ ।।
सो ऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।
तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ।। ६.५६.२० ।।
तं गृहीत्वा महास्कन्धं सो ऽश्वकर्णं महाद्युतिः ।
प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ।। ६.५६.२१ ।।
प्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ।
हनुमान् परमक्रुद्धश्चरणैर्दारयत् क्षितिम् ।। ६.५६.२२ ।।
गजांश्च सगजारोहान् सरथान् रथिनस्तथा ।
जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ।। ६.५६.२३ ।।
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ।
हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ।। ६.५६.२४ ।।
तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् ।
ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ।। ६.५६.२५ ।।
स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ।
निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ।। ६.५६.२६ ।।
स तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ।
हनुमान् ददृशे वीरः प्ररूढ इव सानुमान् ।। ६.५६.२७ ।।
विरराज महाकायो महावीर्यो महामनाः ।
पुष्पिताशोकसङ्काशो विधूम इव पावकः ।। ६.५६.२८ ।।
ततो ऽन्यं वृक्षमुत्पाट्य कत्वा वेगमनुत्तमम् ।
शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ।। ६.५६.२९ ।।
स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।
राक्षशो वानरेन्द्रेण पपात च ममार च ।। ६.५६.३० ।।
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ।। ६.५६.३१ ।।
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।
लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ।। ६.५६.३२ ।।
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः ।
स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ।। ६.५६.३३ ।।
अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् ।
पृष्ठतस्ते सुसम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ।। ६.५६.३४ ।।
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।
समेत्य हरयः सर्वे हनुमन्तमपूजयन् ।। ६.५६.३५ ।।
सो ऽपि प्रहृष्टस्तान् सर्वान् हरीन् प्रत्यभ्यपूजयत् ।
हनुमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ।। ६.५६.३६ ।।
विनेदुश्च यथाप्राणं हरयो जितकाशिनः ।
चकर्षुश्च पुनस्तत्र सप्राणानपि राक्षसान् ।। ६.५६.३७ ।।
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः ।
महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ।। ६.५६.३८ ।।
अपूजयन् देवगणास्तदा कपिं स्वयं च रामो ऽतिबलश्च लक्ष्मणः ।
तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ।। ६.५६.३९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्पञ्चाशः सर्गः ।। ५६।।