रामायणम्/युद्धकाण्डम्/सर्गः ८३
← सर्गः ८२ | रामायणम् सर्गः ८३ वाल्मीकिः |
सर्गः ८४ → |
राघवश्चापि विपुलं तं राक्षसवनौकसाम् ।
श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ।। ६.८३.१ ।।
सौम्य नूनं हनुमता क्रियते कर्म दुष्करम् ।
श्रूयते हि यथा भीमः सुमहानायुधस्वनः ।। ६.८३.२ ।।
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः ।
क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ।। ६.८३.३ ।।
ऋक्षाराजस्तथोक्तस्तु स्वेनानीकेन संवृतः ।
आगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः ।। ६.८३.४ ।।
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि ।
वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ।। ६.८३.५ ।।
दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम् ।
नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ।। ६.८३.६ ।।
स तेन हरिसैन्येन सन्निकर्षं महायशाः ।
शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ।। ६.८३.७ ।।
समरे युद्ध्यमानानामस्माकं प्रेक्षतां पुरः ।
जघान रुदतीं सीतामिन्द्रिजिद्रावणात्मजः ।। ६.८३.८ ।।
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णो ऽहमरिन्दम ।
तदहं भवतो वृत्तं विज्ञापयितुमागतः ।। ६.८३.९ ।।
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः ।
निपपात तदा भूमौ छिन्नमूल इव द्रुमः ।। ६.८३.१० ।।
तं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम् ।
अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ।। ६.८३.११ ।।
असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः ।
प्रदहन्तमनासाद्यं सहसा ऽग्निमिवोच्छिखम् ।। ६.८३.१२ ।।
तं लक्ष्मणो ऽथ बाहुभ्यां परिष्वज्य सुदुःखितः ।
उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ।। ६.८३.१३ ।।
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् ।
अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ।। ६.८३.१४ ।।
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् ।
यथा ऽस्ति न तथा धर्मस्तेन नास्तीति मे मतिः ।। ६.८३.१५ ।।
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् ।
नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ।। ६.८३.१६ ।।
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् ।
भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ।। ६.८३.१७ ।।
तस्य च व्यसनाभावाद् व्यसनं च गते त्वयि ।
धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ।। ६.८३.१८ ।।
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः ।
यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ।। ६.८३.१९ ।।
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः ।
धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ।। ६.८३.२० ।।
यस्मादर्था विवर्धन्ते येष्वधर्मः पतिष्ठितः ।
क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ।। ६.८३.२१ ।।
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव ।
वधकर्म हतो ऽधर्मः स हतः कं वधिष्यति ।। ६.८३.२२ ।।
अथवा विहितेनायं हन्यते हन्ति वा परम् ।
विधिरालिप्यते तेन न स पापेन कर्मणा ।। ६.८३.२३ ।।
अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता ।
कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ।। ६.८३.२४ ।।
यदि सत् स्यात् सतां मुख्य नासत् स्यात्तव किञ्चन ।
त्वया यदीदृशं प्राप्तं तस्मात् सन्नोपपद्यते ।। ६.८३.२५ ।।
अथवा दुर्बलः क्लीबो बलं धर्मो ऽनुवर्तते ।
दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ।। ६.८३.२६ ।।
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे ।
धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ।। ६.८३.२७ ।।
अथ चेत् सत्यवचनं धर्मः किल परन्तप ।
अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ।। ६.८३.२८ ।।
यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप ।
न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ।। ६.८३.२९ ।।
अधर्मसंश्रितो धर्मो विनाशयति राघव ।
सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ।। ६.८३.३० ।।
मम चेदं मतं तात धर्मो ऽयमिति राघव ।
धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ।। ६.८३.३१ ।।
अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ।। ६.८३.३२ ।।
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ।। ६.८३.३३ ।।
सो ऽयमर्थं परित्यज्य सुखकामः सुखैधितः ।
पापमारभते कर्तुं ततो दोषः प्रवर्तते ।। ६.८३.३४ ।।
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ।। ६.८३.३५ ।।
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् ।
यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ।। ६.८३.३६ ।।
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया ।
राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ।। ६.८३.३७ ।।
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् ।
अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ।। ६.८३.३८ ।।
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः ।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ।। ६.८३.३९ ।।
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् ।
ते ऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ।। ६.८३.४० ।।
त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते ।
रक्षसा ऽपहृता भार्या प्राणैः प्रियतरा तव ।। ६.८३.४१ ।।
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् ।
कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ।। ६.८३.४२ ।।
उत्तिष्ठ नरशार्दूल दीर्घवाहो दृढव्रत ।
किमात्मानं महात्मानमात्मानं नावबुध्यसे ।। ६.८३.४३ ।।
अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः ।
सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ।। ६.८३.४४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्यशीतितमः सर्गः ।। ८३ ।।