रामायणम्/युद्धकाण्डम्/सर्गः ६२
← सर्गः ६१ | रामायणम् सर्गः ६२ वाल्मीकिः |
सर्गः ६३ → |
स तु राक्षसशार्दूलो निद्रामदसमाकुलः ।
राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ।। ६.६२.१ ।।
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।
गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ।। ६.६२.२ ।।
स हेमजालिविततं भानुभास्वरदर्शनम् ।
ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ।। ६.६२.३ ।।
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशम् ।
ददर्श दूरे ऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ।। ६.६२.४ ।।
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितम् ।
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।। ६.६२.५ ।।
सो ऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।
ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ।। ६.६२.६ ।।
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् ।
तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ।। ६.६२.७ ।।
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः ।
भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ।। ६.६२.८ ।।
उत्पत्य चैनं मुदितो रावणः परिषस्वजे ।
स भ्रात्रा सम्परिष्वक्तो यथावच्छाभिनन्दितः ।। ६.६२.९ ।।
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ।
स तदासनमाश्रित्य कुम्भकर्णो महाबलः ।
संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ।। ६.६२.१० ।।
किमर्थमहमादृत्य त्वया राजन् विबोधितः ।
शंस कस्माद्भयं ते ऽस्ति को ऽद्य प्रेतो भविष्यति ।। ६.६२.११ ।।
भ्रातरं रावणः कुद्धं कुम्भकर्णमवस्थितम् ।
ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ।। ६.६२.१२ ।।
अद्य ते सुमहान् कालः शयानस्य महाबल ।
सुखितस्त्वं न जानीषे मम रामकृतं भयम् ।। ६.६२.१३ ।।
एष दाशरथी रामः सुग्रीवसहितो बली ।
समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ।। ६.६२.१४ ।।
हन्त पश्यस्व लङ्कायां वनान्युपवनानि च ।
सेतुना सुखमागम्य वानरैकार्णवीकृतम् ।। ६.६२.१५ ।।
ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि ।
वानराणां क्षयं युद्धे न पश्यामि कदाचन ।। ६.६२.१६ ।।
न चापि वानरा युद्धे जितपूर्वाः कदाचन ।। ६.६२.१७ ।।
तदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल ।
नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ।। ६.६२.१८ ।।
सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् ।
त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ।। ६.६२.१९ ।।
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।
मयैवं नोक्तपूर्वो हि कच्चिद् भ्रातः परन्तप ।। ६.६२.२० ।।
त्वय्यस्ति तु मम स्नेहः परा सम्भावना च मे ।
दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ।
त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ।। ६.६२.२१ ।।
तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम ।
न हि ते सर्वभूतेषु दृश्यते सदृशो बली ।। ६.६२.२२ ।।
कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय ।
स्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ।। ६.६२.२३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विषष्टितमः सर्गः ।। ६२ ।।