ऋग्वेदः सूक्तं ७.८४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.८४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.८३ ऋग्वेदः - मण्डल ७
सूक्तं ७.८४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.८५ →
दे. इन्द्रावरुणौ। त्रिष्टुप् ।


आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः ।
प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति ॥१॥
युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः ।
परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम् ॥२॥
कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता ।
उपो रयिर्देवजूतो न एतु प्र ण स्पार्हाभिरूतिभिस्तिरेतम् ॥३॥
अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् ।
प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥४॥
इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।
सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥५॥


सायणभाष्यम्

‘ आ वाम्' इति पञ्चर्चं चतुर्दशं सूक्तं वासिष्ठं त्रैष्टुभमैन्द्रावरुणम् । अनुक्रान्तं च --- ‘आ वां पञ्च' इति । उक्थ्ये तृतीयसवने मैत्रावरुणशस्त्र इदं सूक्तम् । सूत्रितं च - ‘ आ वां राजानाविन्द्रावरुणा मधुमत्तमस्येति याज्या ' (आश्व. श्रौ. ६. १) इति ॥


आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः ।

प्र वां॑ घृ॒ताची॑ बा॒ह्वोर्दधा॑ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ॥१

आ । वा॒म् । रा॒जा॒नौ॒ । अ॒ध्व॒रे । व॒वृ॒त्या॒म् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।

प्र । वा॒म् । घृ॒ताची॑ । बा॒ह्वोः । दधा॑ना । परि॑ । त्मना॑ । विषु॑ऽरूपा । जि॒गा॒ति॒ ॥१

आ । वाम् । राजानौ । अध्वरे । ववृत्याम् । हव्येभिः । इन्द्रावरुणा । नमःऽभिः ।

प्र । वाम् । घृताची । बाह्वोः । दधाना । परि । त्मना । विषुऽरूपा । जिगाति ॥१

हे “राजानौ राजमानावीश्वरौ वेन्द्रावरुणौ अध्वरे हिंसारहितेऽस्मिन् यागे “वां युवां “हव्येभिः हविर्भिः “नमोभिः स्तोत्रैश्च “आ “ववृत्याम् अविर्तयामि । अपि च “बाह्वोः हस्तयोः “दधाना धार्यमाणा "विषुरूपा । रूप्यत इति रूपं हविः । विविधहविर्युक्ता “घृताची घृतमञ्चन्ती जुहूः “त्मना आत्मना स्वयमेव “वां युवां “परि “प्र “जिगाति अभिप्रगच्छति । यद्वा । विषुरूपा नानाविधरूपौ वामिति योज्यम् ॥


यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभि॑ः सिनी॒थः ।

परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इन्द्र॑ः कृणवदु लो॒कम् ॥२

यु॒वोः । रा॒ष्ट्रम् । बृ॒हत् । इ॒न्व॒ति॒ । द्यौः । यौ । से॒तृऽभिः॑ । अ॒र॒ज्जुऽभिः॑ । सि॒नी॒थः ।

परि॑ । नः॒ । हेळः॑ । वरु॑णस्य । वृ॒ज्याः॒ । उ॒रुम् । नः॒ । इन्द्रः॑ । कृ॒ण॒व॒त् । ऊं॒ इति॑ । लो॒कम् ॥२

युवोः । राष्ट्रम् । बृहत् । इन्वति । द्यौः । यौ । सेतृऽभिः । अरज्जुऽभिः । सिनीथः ।

परि । नः । हेळः । वरुणस्य । वृज्याः । उरुम् । नः । इन्द्रः । कृणवत् । ऊं इति । लोकम् ॥२

हे इन्द्रावरुणौ “युवोः युवयोः “बृहत् महत् "राष्ट्रं राज्यं “द्यौः द्युलोकरूपम् “इन्वति वृष्ट्या सर्वान् प्रीणयति । "यौ युवां “सेतृभिः बन्धकैः "अरज्जुभिः रज्जुरहितैः रोगादिभिः “सिनीथः पापकृतो बध्नीथः। ‘षिञ् बन्धने' इति धातुः । तयोर्मध्ये “वरुणस्य वारयितुर्देवस्य “हेळः क्रोधः “नः अस्मान् “परि “वृज्याः परिवृणक्तु । परित्यज्यान्यत्र गच्छतु । “इन्द्रः “उ इन्द्रश्च “उरुं विस्तीर्णं “लोकं स्थानं "कृणवत् करोतु ॥


कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुं॑ कृ॒तं ब्रह्मा॑णि सू॒रिषु॑ प्रश॒स्ता ।

उपो॑ र॒यिर्दे॒वजू॑तो न एतु॒ प्र ण॑ः स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ॥३

कृ॒तम् । नः॒ । य॒ज्ञम् । वि॒दथे॑षु । चारु॑म् । कृ॒तम् । ब्रह्मा॑णि । सू॒रिषु॑ । प्र॒ऽश॒स्ता ।

उपो॒ इति॑ । र॒यिः । दे॒वऽजू॑तः । नः॒ । ए॒तु॒ । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒म् ॥३

कृतम् । नः । यज्ञम् । विदथेषु । चारुम् । कृतम् । ब्रह्माणि । सूरिषु । प्रऽशस्ता ।

उपो इति । रयिः । देवऽजूतः । नः । एतु । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेतम् ॥३

हे इन्द्रावरुणौ “नः अस्माकं “विदथेषु गृहेषु क्रियमाणं “यज्ञं “चारु शोभनं फलसहितं “कृतं कुरुतम् । तथा “सूरिषु स्तोतृष्वस्मासु विद्यमानानि “ब्रह्माणि परिवृढानि स्तोत्राणि “प्रशस्ता प्रशस्तान्युत्कृष्टानि फलभाञ्जि “कृतं कुरुतम् । अपि च “देवजूतः देवाभ्यां युवाभ्यां प्रेरितः “रयिः धनं “नः अस्मान् “उपैतु प्राप्नोतु । तथा “स्पार्हाभिः स्पृहणीयाभिः “ऊतिभिः रक्षाभिः “नः अस्मान् “प्र “तिरेतं युवां वर्धयेथाम् । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥


अ॒स्मे इ॑न्द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् ।

प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥४

अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । वि॒श्वऽवा॑रम् । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।

प्र । यः । आ॒दि॒त्यः । अनृ॑ता । मि॒नाति॑ । अमि॑ता । शूरः॑ । द॒य॒ते॒ । वसू॑नि ॥४

अस्मे इति । इन्द्रावरुणा । विश्वऽवारम् । रयिम् । धत्तम् । वसुऽमन्तम् । पुरुऽक्षुम् ।

प्र । यः । आदित्यः । अनृता । मिनाति । अमिता । शूरः । दयते । वसूनि ॥४

हे इन्द्रावरुणौ “अस्मे अस्मभ्यं “रयिं धनं “धत्तं प्रयच्छतम् । कीदृशम् । “विश्ववारं विश्वैः सर्वैर्वरणीयं संभजनीयं “वसुमन्तं निवासयुक्तं “पुरुक्षुं बह्वन्नं पुरुभिर्बहुभिः प्रशस्यं वा । “आदित्यः अदितेः पुत्रः “यः वरुणः “अनृता अनृतानि सत्यरहितानि भूतानि “प्र “मिनाति प्रहिनस्ति । ‘ मीञ् हिंसायाम्' इति धातुः । “शूरः शौर्यवान् स वरुणः “अमिता अमितान्यपरिमितानि “वसूनि धनानि “दयते स्तोतृभ्यो ददाति ॥


इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना ।

सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५

इ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन॑ये । तूतु॑जाना ।

सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५

इयम् । इन्द्रम् । वरुणम् । अष्ट । मे । गीः । प्र । आवत् । तोके । तनये । तूतुजाना ।

सुऽरत्नासः । देवऽवीतिम् । गमेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५

“मे मदीया “इयं “गीः स्तुतिः “इन्द्रं “वरुणं च "अष्ट अश्नुतां व्याप्नोतु । तथा “तूतुजाना मया प्रेर्यमाणा सा "तोके पुत्रे “तनये पौत्रे च विषये “प्रावत् प्ररक्षत्वस्मान् । वयं च “सुरत्नासः शोभनधनाः सन्तः “देववीतिं देवैः कामयितव्यं यज्ञं “गमेम प्राप्नुयाम । हे इन्द्रावरुणादयः सर्वे देवाः "यूयं “स्वस्तिभिः कल्याणैः “नः अस्मान् “सदा सर्वदा “पात रक्षत ॥ ॥ ६ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८४&oldid=201266" इत्यस्माद् प्रतिप्राप्तम्