ऋग्वेदः सूक्तं ७.८

विकिस्रोतः तः
← सूक्तं ७.७ ऋग्वेदः - मण्डल ७
सूक्तं ७.८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९ →
दे. अग्निः। त्रिष्टुप्।


इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन ।
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥१॥
अयमु ष्य सुमहाँ अवेदि होता मन्द्रो मनुषो यह्वो अग्निः ।
वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥२॥
कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः ।
कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥३॥
प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः ।
अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥४॥
असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।
स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥५॥
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः ।
शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥६॥
नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘इन्धे राजा' इति सप्तर्चमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । इन्धे राजा' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगः । आतिथ्यायां प्रप्रायमग्निः' इति स्विष्टकृतो याज्या। सूत्रितं च –‘प्रप्रायमग्निर्भरतस्य शृण्व इति संयाज्ये' (आश्व. श्रौ. ४.५) इति ॥


इं॒धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ ।

नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥१

इ॒न्धे । राजा॑ । सम् । अ॒र्यः । नमः॑ऽभिः । यस्य॑ । प्रती॑कम् । आऽहु॑तम् । घृ॒तेन॑ ।

नरः॑ । ह॒व्येभिः॑ । ई॒ळ॒ते॒ । स॒ऽबाधः॑ । आ । अ॒ग्निः । अग्रे॑ । उ॒षसा॑म् । अ॒शो॒चि॒ ॥१

इन्धे । राजा । सम् । अर्यः । नमःऽभिः । यस्य । प्रतीकम् । आऽहुतम् । घृतेन ।

नरः । हव्येभिः । ईळते । सऽबाधः । आ । अग्निः । अग्रे । उषसाम् । अशोचि ॥१

"राजा दीप्तः "अर्यः स्वामी हविषां प्रेरको वाग्निः "नमोभिः स्तुतिभिः सह "सम् “इन्धे समिध्यते । "यस्य अग्नेः "प्रतीकं रूपं “घृतेन "आहुतं भवति । यं च “नरः अस्मदीयाः “सबाधः संश्लिष्टाः संजातबाधा वा “हव्येभिः हव्यैः सार्धम् "ईळते स्तुवन्ति सः "अग्निः “उषसाम् "अग्रे “आ “अशोचि आदीप्यते ॥


अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ मं॒द्रो मनु॑षो य॒ह्वो अ॒ग्निः ।

वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥२

अ॒यम् । ऊं॒ इति॑ । स्यः । सुऽम॑हान् । अ॒वे॒दि॒ । होता॑ । म॒न्द्रः । मनु॑षः । य॒ह्वः । अ॒ग्निः ।

वि । भाः । अ॒क॒रित्य॑कः । स॒सृ॒जा॒नः । पृ॒थि॒व्याम् । कृ॒ष्णऽप॑विः । ओष॑धीभिः । व॒व॒क्षे॒ ॥२

अयम् । ऊं इति । स्यः । सुऽमहान् । अवेदि । होता । मन्द्रः । मनुषः । यह्वः । अग्निः ।

वि । भाः । अकरित्यकः । ससृजानः । पृथिव्याम् । कृष्णऽपविः । ओषधीभिः । ववक्षे ॥२

“स्यः सः "अयं "होता देवानामाह्वाता "मन्द्रः मदयिता "यह्वः महान् "अग्निः "मनुषः मनुष्यस्य "सुमहान् “अवेदि सुमहत्त्वेन प्रज्ञायते । अपि च सोऽयं "भाः दीप्तीः “वि “अकः विकरोत्यन्तरिक्षे । किंच सोऽयं "कृष्णपविः कृष्णमार्गोऽग्निः "पृथिव्यां "ससृजानः सृज्यमानः सन् “ओषधीभिर्ववक्षे वर्धते ॥


कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः ।

क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो वं॒तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥३

कया॑ । नः॒ । अ॒ग्ने॒ । वि । व॒सः॒ । सु॒ऽवृ॒क्तिम् । काम् । ऊं॒ इति॑ । स्व॒धाम् । ऋ॒ण॒वः॒ । श॒स्यमा॑नः ।

क॒दा । भ॒वे॒म॒ । पत॑यः । सु॒ऽद॒त्र॒ । रा॒यः । व॒न्तारः॑ । दु॒स्तर॑स्य । सा॒धोः ॥३

कया । नः । अग्ने । वि । वसः । सुऽवृक्तिम् । काम् । ऊं इति । स्वधाम् । ऋणवः । शस्यमानः ।

कदा । भवेम । पतयः । सुऽदत्र । रायः । वन्तारः । दुस्तरस्य । साधोः ॥३

हे "अग्ने त्वं “कया स्वधया हविषा “नः अस्माकं "सुवृक्तिं स्तुतिं “वि “वसः व्याप्नुषे आच्छादयसि वा । "कामु कां च "स्वधां “शस्यमानः स्तूयमानस्त्वम् "ऋणवः प्राप्नुयाः । हे "सुदत्र शोभनदानाग्ने । तथा च यास्कः-- सुदत्रः कल्याणदानः ' (निरु. ६.१४ ) इति । वयं "कदा “दुष्टरस्य शत्रुभिर्दुर्हिंसकस्य "साधोः समीचीनस्य “रायः धनस्य “पतयः स्वामिनः "भवेम । “वन्तारः संभक्तारश्च कदा भवेम ॥


प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।

अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥४

प्रऽप्र॑ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य॑ । शृ॒ण्वे॒ । वि । यत् । सूर्यः॑ । न । रोच॑ते । बृ॒हत् । भाः ।

अ॒भि । यः । पू॒रुम् । पृत॑नासु । त॒स्थौ । द्यु॒ता॒नः । दैव्यः॑ । अति॑थिः । शु॒शो॒च॒ ॥४

प्रऽप्र । अयम् । अग्निः । भरतस्य । शृण्वे । वि । यत् । सूर्यः । न । रोचते । बृहत् । भाः ।

अभि । यः । पूरुम् । पृतनासु । तस्थौ । द्युतानः । दैव्यः । अतिथिः । शुशोच ॥४

“अयं प्रसिद्धः "अग्निः "भरतस्य यजमानस्य मम “प्रप्र अत्यन्तं "शृण्वे प्रथितो भवति । कदेत्यत्राह । "यत् यदा "सूर्यो "न सूर्य इव “बृहद्भाः बृहद्भासमानो "वि "रोचते प्रकाशते । किंच "यः अग्निः "पृतनासु संग्रामेषु पूरुं पूरुनामकमसुरम् “अभि “तस्थौ अभिबभूव सोऽयं "द्युतानः दीप्यमानः “दैव्यः "अतिथिः देवानामतिथिवत् पूज्यः सन् “शुशोच जज्वाल ॥


अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ।

स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥५

अस॑न् । इत् । त्वे इति॑ । आ॒ऽहव॑नानि । भूरि॑ । भुवः॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ।

स्तु॒तः । चि॒त् । अ॒ग्ने॒ । शृ॒ण्वि॒षे॒ । गृ॒णा॒नः । स्व॒यम् । व॒र्ध॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥५

असन् । इत् । त्वे इति । आऽहवनानि । भूरि । भुवः । विश्वेभिः । सुऽमनाः । अनीकैः ।

स्तुतः । चित् । अग्ने । शृण्विषे । गृणानः । स्वयम् । वर्धस्व । तन्वम् । सुऽजात ॥५

हे अग्ने “त्वे त्वयि "आहवनानि हवींष्याहुतयो वा "भूरि बहूनि "असन्नित् भवन्त्येव । त्वं च "विश्वेभिः विश्वैः "अनीकैः तेजोभिस्त्वद्विभूतिभिरग्निभिर्वा सह "सुमना: “भुवः भव । हे “अग्ने “स्तुत: स्तोतुः । स्तौतीति स्तुत् । स्तोत्रं “ऋण्विषे शृणु । हे "सुजात कल्याणप्रादुर्भावाग्ने "गृणानः स्तूयमानस्त्वं "स्वयं स्वयमेव “तन्वं स्वां तनुं मम तनुं वा "वर्धस्व वर्धयस्व ॥


इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हाः॑ ।

शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥६

इ॒दम् । वचः॑ । श॒त॒ऽसाः । सम्ऽस॑हस्रम् । उत् । अ॒ग्नये॑ । ज॒नि॒षी॒ष्ट॒ । द्वि॒ऽबर्हाः॑ ।

शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । द्यु॒ऽमत् । अ॒मी॒व॒ऽचात॑नम् । र॒क्षः॒ऽहा ॥६

इदम् । वचः । शतऽसाः । सम्ऽसहस्रम् । उत् । अग्नये । जनिषीष्ट । द्विऽबर्हाः ।

शम् । यत् । स्तोतृऽभ्यः । आपये । भवाति । द्युऽमत् । अमीवऽचातनम् । रक्षःऽहा ॥६

“शतसाः गवां शतस्य संभक्ता "संसहस्रं गवां सहस्रेण च संयुतः "द्विबर्हाः द्वाभ्यां विद्याकर्मभ्यां बृहन् वसिष्ठो द्वयोः स्थानयोर्द्युलोकयोर्महान् वा । तथा च यास्कः-’ द्विबर्हा द्वयोः स्थानयोः परिवृढः ' ( निरु. ६. १७ ) इति । "इदं "वचः इदं स्तोत्रम् "अग्नये “उत् “जनिषीष्ट उदजीजनत् । किं तदित्यत आह । "यत् वचः “द्युमत् दीप्तिमत् । यशस्करमित्यर्थः । "अमीवचातनं रोगाणां निवारकं "रक्षोहा रक्षसां हन्तृ च "स्तोतृभ्यः “आपये तद्बन्धवे पुत्रादिकायापि "शं सुखदं "भवाति भवेत् ॥


नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नां ।

इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥७

नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् ।

इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो इति । सहसः । वसूनाम् ।

इषम् । स्तोतृऽभ्यः । मघवत्ऽभ्यः । आनट् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

इयमृक् प्रागेव व्याख्याता ॥ ॥ ११ ॥

[सम्पाद्यताम्]

टिप्पणी

७.८.४ प्रप्रायमग्निरिति

यद् अग्नये प्रवते निर्वपति य एवास्माच् छ्रेयान् भ्रातृव्यस् तं तेन प्र णुदते यद् अग्नये विबाधवते य एवैनेन सदृङ् तं तेन वि बाधते यद् अग्नये प्रतीकवते य एवास्मात् पापीयान् तं तेनाप नुदते - तैसं. २.४.१


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८&oldid=334885" इत्यस्माद् प्रतिप्राप्तम्