ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ७३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः ७२ ब्रह्माण्डपुराणम्
अध्यायः ७३
[[लेखकः :|]]
मध्यभागः, अध्यायः ७४ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सूत उवाच
एवमाराध्य देवेशमीशानं नीललोहितम् ।
प्रह्वोऽतिप्रणतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ॥ २,७३.१ ॥

काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः ।
निकामं दर्शनं दत्त्वा तत्रैवान्तरधाद्धरः ॥ २,७३.२ ॥

ततः सोऽतर्हिते तास्मिन्देवे सानुचरे तदा ।
तिष्ठन्तीं प्राजलिर्भूत्वा जयन्तीमिदमब्रवीत् ॥ २,७३.३ ॥

कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता ।
सहता तपसा युक्तं किमर्थं मां जिगीष्सि ॥ २,७३.४ ॥

अनया सततं भक्त्या प्रश्रयेण दमेन च ।
स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥ २,७३.५ ॥

किमिच्छसि वरारोहे कस्ते कामः समृद्ध्यताम् ।
तं ते संपूरयाम्यद्य यद्यपि स्यात्सुदुर्लभः ॥ २,७३.६ ॥

एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि ।
चिकीर्षितं मे ब्रह्मिष्ठ त्वं हि वेत्थ यथातथम् ॥ २,७३.७ ॥

एवमुक्तोऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा ।
माहेन्द्री त्वं वरारोहे मद्धितार्थमिहागता ॥ २,७३.८ ॥

मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि ।
अदृश्यं सर्वभूतैस्तु संप्रयोगमिहेच्छसि ॥ २,७३.९ ॥

देवीन्द्रनीलवर्णाभेवरारोहे सुलोचने ।
इमं वृणीष्व कामं त्वं मत्तो वै वल्गुभाषिणि ॥ २,७३.१० ॥

एवं भवतु गच्छावो गृहान्मत्तेभगामिनि ।
ततः स्वगृहमागम्य जयत्या सहितः प्रभुः ॥ २,७३.११ ॥

स तया चावसद्देव्या दश वर्षाणि भार्गवः ।
अदृश्यः सर्वभूतानां मायया संवृतस्तदा ॥ २,७३.१२ ॥

कृतार्थमामतं ज्ञातवा काव्यं सर्वे दितेः सुताः ।
अभिजग्सुर्गृहं तस्य मुदितास्तं दिदृक्षवः ॥ २,७३.१३ ॥

गता यदा न पश्यन्ति जयत्या संवृतं गुरुम् ।
लक्षमं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥ २,७३.१४ ॥

बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं वरेण ह ।
प्रीत्यर्थे दश वर्षाणि जयन्त्या हितकाम्यया ॥ २,७३.१५ ॥

बुद्ध्वा तदन्तरं सोऽथ देवानां मन्त्रचोदितः ।
काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ॥ २,७३.१६ ॥

ततः सोऽभ्यागतान्दृष्ट्वा बृहस्पतिरुवाच तान् ।
स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ॥ २,७३.१७ ॥

अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि याः ।
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ २,७३.१८ ॥

पूर्णे काव्यस्तदा तस्मिन्समये दशवार्षिके ।
समयान्ते देवयाजी सद्यो जातमतिस्तदा ॥ २,७३.१९ ॥

बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ।
शुक्र उवाच
देवि गच्छाम्यहं द्रष्टुं तव याज्याञ्छुचिस्मिते ॥ २,७३.२० ॥

विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ।
एवमुक्ताब्रवीद्देवी भज भक्तां महाव्रत ।
एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते ॥ २,७३.२१ ॥

सूत उवाच
ततो गत्वा सुरान्दृष्ट्वा देवाचार्येण धीमता ॥ २,७३.२२ ॥

वञ्चितान्काव्यरूपेण वचसा पुनरब्रवीत् ।
काव्यं मामनुजानीध्वमेष ह्याङ्गिरसो मुनिः ॥ २,७३.२३ ॥

वञ्चिता बत यूयं वै मयि सक्ते तु दानवाः ।
श्रुत्वा तथा ब्रुवाणं तं संभ्रान्ता दितिजास्ततः ॥ २,७३.२४ ॥

संप्रैक्षन्तावुभौ तत्र स्थिरासीनौ शुचिस्मितौ ।
संप्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन ॥ २,७३.२५ ॥

ततस्तेषु प्रमूढेषु काव्यस्तान्पुनरब्रवीत् ।
आचार्यो यो ह्ययं काव्यो देवायार्योऽयमङ्गिराः ॥ २,७३.२६ ॥

अनुगच्छत मां सर्वे त्यजतैनं बृहस्पतिम् ।
एवमुक्ते तु ते सर्वे तावुभौ समवेक्ष्य च ॥ २,७३.२७ ॥

तदासुरा विशेष तु न व्यजानंस्तयोर्द्वयोः ।
बृहस्पतिरुवाचैनामं भ्रातोऽयमङ्गिराः ॥ २,७३.२८ ॥

काव्योऽहं वो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ।
संमोहयति रूपेण मामकेनैष वोऽसुराः ॥ २,७३.२९ ॥

श्रुत्वा तस्य वचस्ते वै संमन्त्र्याथ वचोऽब्रुवन् ।
अयं नो दशवर्षाणि सततं शास्ति वै प्रभुः ॥ २,७३.३० ॥

एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजाः ।
ततस्तेदानवाः सर्वे प्रणिपत्याभिवाद्य च ॥ २,७३.३१ ॥

वचनं जगृहुस्तस्य विद्याभ्यासेन मोहिताः ।
ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः ॥ २,७३.३२ ॥

अयं गुरुर्हितोऽस्माकं गच्छ त्वं नासि नो गुरुः ।
भार्गवोऽगिरसो वायं भवत्वेषैव नो गुरुः ॥ २,७३.३३ ॥

स्थिता वयं निदेशेऽस्य गच्छ त्वं साधु मा चिरम् ।
एवमुक्त्वा सुराः सर्वे प्रापद्यन्त बृहस्पतिम् ॥ २,७३.३४ ॥

यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ।
चुकोप भार्गवस्ते षामवलेपेन वै तदा ॥ २,७३.३५ ॥

बोधितापि मया यस्मान्न मां भजत दानवाः ।
तस्मात्प्रणष्टसंज्ञा वै पराभवमवाप्स्यथ ॥ २,७३.३६ ॥

इति व्याहृत्य तान्काव्यो जगामाथ यथागतम् ।
शप्तांस्तानसुराञ्ज्ञात्वा काव्येन तु बृहस्पतिः ॥ २,७३.३७ ॥

कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत ।
बुद्ध्वासुरांस्तदा ब्रष्टान्कृतार्थोंऽतर्द्धिमागमत् ॥ २,७३.३८ ॥

ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा ।
अहो धिग्वञ्चिताः स्नेहात्परस्परमथाब्रुवन् ॥ २,७३.३९ ॥

धर्मतोऽविमुखाश्चैव कारिता वेधसा वयम् ।
दग्धाश्चैवोपधायोगात्स्वेस्वे कार्ये तु मायया ॥ २,७३.४० ॥

ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः ।
प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ॥ २,७३.४१ ॥

ततः काव्यं समासाद्य ह्यभितस्थु रवाङ्मुखाः ।
तानागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ २,७३.४२ ॥

मया संबोधिताः काले यतो मां नाभ्यनन्दथ ।
ततस्तेनावलेपेन गता यूयं पराभवम् ॥ २,७३.४३ ॥

प्रह्लादस्तमथोवाच मानस्त्वं त्यज भार्गव ।
स्वान्याज्यान्भजमानांश्च भक्तांश्चैव विशेषतः ॥ २,७३.४४ ॥

त्वय्यदृष्टे वयं तेन देवाचार्येण मोहिताः ।
भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ॥ २,७३.४५ ॥

यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन ।
अपध्यातास्त्वया ह्यद्य प्रवेक्ष्यामोरसातलम् ॥ २,७३.४६ ॥

सूत उवाच
ज्ञात्वा काव्यो यथातत्त्वं कारुण्येन महीयसा ।
एवं शुक्रोऽनुनीतः संस्ततः कोपं न्यवर्त्तयत् ॥ २,७३.४७ ॥

उवाचेदं न भेतव्यं गन्तव्यं न रसातलम् ।
अवश्यंभावीह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ॥ २,७३.४८ ॥

न शक्यमन्यथाकर्त्तुं दिष्टं हि बलवत्तरम् ।
संज्ञा प्रनष्टा या चेयं कामं तां प्रतिलप्स्यथ ॥ २,७३.४९ ॥

प्राप्तः पर्यायकालो वा इति ब्रह्माभ्यभाषत ।
मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्ज्जितम् ॥ २,७३.५० ॥

युगाख्या दश संपूर्णा देवानाक्रम्य मूर्द्धनि ।
तावन्तमेव कालं वै ब्रह्मा राज्यमभाषत ॥ २,७३.५१ ॥

सावर्णिके पुनस्तुभ्यं राज्यं किल भविष्यति ।
लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ॥ २,७३.५२ ॥

एवं कालमयं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम् ।
तथाहृतेषु लोकेषु न शोको न किलाभवत् ॥ २,७३.५३ ॥

यस्मात्प्रवृत्तयश्चास्य न कामैरभिसंधिताः ।
तस्मादजेन प्रीतेन दत्तं सावर्णिकेऽन्तरे ॥ २,७३.५४ ॥

देवराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत् ।
तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ॥ २,७३.५५ ॥

प्रीतेन चामरत्वं वै दत्तं तुभ्यं स्वयंभुवा ।
तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहसाकुलः ॥ २,७३.५६ ॥

न च शक्यं मया तुभ्यं पुर स्ताद्वै विसर्पितुम् ।
ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ॥ २,७३.५७ ॥

इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः ।
दैवतैः सह संरब्धान्सर्वान्वो धारयिष्यतः ॥ २,७३.५८ ॥

सूत उवाच
एवमुक्तास्तु दैतेया काव्येनाक्लिष्टकर्मणा ।
ततस्ताभ्यां ययुः सार्द्धं प्रह्लादप्रमुखास्तदा ॥ २,७३.५९ ॥

अवश्यभाव्यमर्थं तं श्रुत्वा दैतेयदानवाः ।
सहसा शंसमानास्ते जयं काव्येन भाषितम् ॥ २,७३.६० ॥

दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् ।
अथ देवासुरान्दृष्ट्वा संग्रामे समुपस्थितान् ॥ २,७३.६१ ॥

ततः संवृतसन्नाहा देवास्तान्समयोधयन् ।
देवासुरे ततस्तस्मिन्वर्त्तमाने शतं समाः ।
अजयन्तासुरा देवान्नग्रा देवा अमन्त्रयन् ॥ २,७३.६२ ॥

देवा ऊचुः
शण्डामर्कप्रभावेण जिताः स्मस्त्वसुरैर्वयम् ।
तस्माद्यज्ञं समुद्दिश्य कार्यं चात्महितं च यत् ॥ २,७३.६३ ॥

यज्ञेनोपाह्वयिष्यामस्ततो जेष्यामहेऽसुरान् ।
अथोपामन्न्रयन्देवाः शण्डामकारै तु तावुभौ ॥ २,७३.६४ ॥

यज्ञे चाहूय तौ प्रोक्तौ त्यजन्तामसुरा द्विजौ ॥ २,७३.६५ ॥

ग्रहं तु वां ग्रहीष्यामो ह्यनुजित्य तु दानवान् ।
एवं तत्यजतुस्तौ तु षण्डामकारै तदा सुरान् ॥ २,७३.६६ ॥

ततो देवा जयं प्राप्ता दानवाश्च पराभवम् ।
देवासुरान्पराभाव्य शण्डामर्कावुपागमन् ॥ २,७३.६७ ॥

काव्यशापभिभूताश्च अनाधाराश्च ते पुनः ।
बाध्यमानास्तदा देवैर्विविशुस्ते रसातलम् ॥ २,७३.६८ ॥

एवं निरुद्यमास्ते वै कृता शक्रेण दानवाः ।
ततः प्रभृति शापेन भृगुनैमित्तिकेन च ॥ २,७३.६९ ॥

यज्ञे पुनः पुनर्विष्णुर्यज्ञेऽथ शिथिले प्रभुः ।
कर्तुं धर्मव्यवस्थान मधर्मस्य प्रणाशनम् ॥ २,७३.७० ॥

प्रह्नादस्य निदेशे तु येऽसुरा न व्यवस्थिताः ।
मनुष्यवध्यांस्तान्सर्वान्ब्रह्मा व्याहरत प्रभुः ॥ २,७३.७१ ॥

धर्मान्नारायणस्तस्मात्संभूतश्चाक्षुषेऽन्तरे ।
यज्ञं प्रवर्त्तयामास वैन्यो वैवस्वतेऽन्तरे ॥ २,७३.७२ ॥

प्रादुर्भावे तु वैन्यस्य ब्रह्मैवासीत्पुरोहितः ।
चतुर्थ्यां तु युगाख्यायामापन्नेषु सुरेष्वथ ॥ २,७३.७३ ॥

संभुतः स समुद्रान्तर्हिरण्यकशिपोर्वधे ।
द्वितीयो नरसिंहोऽभूद्रौद्रः सुतपुरस्सरः ॥ २,७३.७४ ॥

यजमानं तु दैत्येन्द्रमदित्याः कुलनन्दनः ।
द्विजो भूत्वा शुभे काले बलिं वैरोचनं जगौ ॥ २,७३.७५ ॥

त्रैलोक्यस्य भवान्राजा त्वयि सर्वं प्रतिष्ठितम् ।
दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः ॥ २,७३.७६ ॥

ददामीत्येव तं राजा बलिर्वैरोचनोऽब्रवीत् ।
वामनं तं च विज्ञाय ततोऽदान्मुदितः स्वयम् ॥ २,७३.७७ ॥

स वामनो दिवं खं च पृथिवीं च द्विजोत्तमाः ।
त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ॥ २,७३.७८ ॥

अत्यरिच्यत भूतात्मा भास्करं स्वेन तेजसा ।
प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥ २,७३.७९ ॥

शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् ।
आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्द्दनः ॥ २,७३.८० ॥

स पुत्रपौत्रानसुरान्पातालतलमानयन् ।
नमुचिः शंबरश्चैव प्रह्रादश्चैव विष्णुना ॥ २,७३.८१ ॥

क्रूरा हता विनिर्दूता दिशः संप्रतिपेदिरे ।
महाभूतानि भूतात्मा सविशेषाणि माधवः ॥ २,७३.८२ ॥

बलिं चं सबलं विप्रास्तत्राद्भुतमदर्शयत् ।
तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति ॥ २,७३.८३ ॥

न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना ।
तद्वै रूपमुपेन्द्रस्य देवादानवमानवाः ॥ २,७३.८४ ॥

दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोविमोहिताः ।
बलिः सितो महापाशैः सबन्धुः ससुत्दृद्गणः ॥ २,७३.८५ ॥

विरोचनकुलं सर्वं पाताले सन्निवेशितम् ।
ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने ॥ २,७३.८६ ॥

मानुषेषु महाबाहुः प्रादुरास जनार्द्दनः ।
एतास्तिस्रः समृतास्तस्य दिव्याः संभूतयः शुभाः ॥ २,७३.८७ ॥

मानुष्यः सप्त यास्तस्य साग्रगास्ता निबोधत ।
त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह ॥ २,७३.८८ ॥

नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुः सरः ।
पञ्चमः पञ्चदश्यां तु त्रेतायां संबभूव ह ॥ २,७३.८९ ॥

मान्धाता चक्रवर्त्तित्वे तस्योतथ्यः पुरस्सरः ।
एकोनविंशयां त्रेतायां सर्वक्षत्रान्तकृद्विभुः ॥ २,७३.९० ॥

जामदग्न्यस्तदा षष्ठे विश्पामित्रपुरस्सरः ।
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा ॥ २,७३.९१ ॥

सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ।
अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् ॥ २,७३.९२ ॥

वेदव्यासस्ततो जज्ञे जातूकर्ण्यपुरस्सरः ।
तथैव नवमे विष्णुरदित्याः कश्यपात्मजः ॥ २,७३.९३ ॥

देवक्यां वसुदेवात्तु जातो गार्ग्यपुरस्सरः ।
अप्रमेयो नियोगश्च यतकामवरो वशी ॥ २,७३.९४ ॥

क्रीडते भगवांल्लोके बालः क्रीडनकेरिव ।
न प्रमातुं महाबाहुं शक्योऽसौ मधुसूदनः ॥ २,७३.९५ ॥

परं ह्यवरमेतस्माद्विश्वरूपान्न विद्यते ।
अष्टाविंशतिके तद्वद्द्वापरस्याथ संक्षये ॥ २,७३.९६ ॥

नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ।
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ।
माहयन्सर्वभूतानि योगात्मा योगमायया ॥ २,७३.९७ ॥

प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम् ॥ २,७३.९८ ॥

विहारार्थं मनुष्येषु सांदीपनिपुरस्सरः ।
यत्र कंसं च शाल्वं च द्विविदं च महासुरम् ॥ २,७३.९९ ॥

अरिष्ठं वृषभं चैव पूतनां केशिनं हयम् ।
नागं कुवलयापीडं मल्लं राजगृहाधिपम् ॥ २,७३.१०० ॥

दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् ।
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणा ॥ २,७३.१०१ ॥

नरकश्च हतः संख्ये यवनश्च महाबलः ।
हृतानि च महीपानां सर्वरत्नानि तेजसा ॥ २,७३.१०२ ॥

कुरुवीराश्च निहताः पार्थिवा ये रसातले ।
एते लोकहितार्थाय प्रादुर्भावा महात्मनः ॥ २,७३.१०३ ॥

अस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति ।
कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान् ॥ २,७३.१०४ ॥

दशमो भाव्यसंभूतो याज्ञवल्क्यपुरस्सरः ।
अनुकर्षन्स वै सेनां हस्त्यश्वरथसंकुलाम् ॥ २,७३.१०५ ॥

प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः ।
नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित् ॥ २,७३.१०६ ॥

उदीच्यान्मध्यदेशांश्च तथा विन्ध्या परान्तिकान् ।
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह ॥ २,७३.१०७ ॥

गान्धारान्पारदांश्चैव पह्लवान्पवनाञ्छकान् ।
तुबराञ्छबरांश्चैव पुलिन्दान्बरदान् वसान् ॥ २,७३.१०८ ॥

लंपाकानाङ्घ्रकान्पुण्ड्रान्किरातांश्चैव स प्रभुः ।
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्बली ॥ २,७३.१०९ ॥

अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ।
मानवः स तु संजज्ञे देवसेनस्य धीमतः ॥ २,७३.११० ॥

पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ।
गोत्रेण वै चन्द्रमसः पूर्णे कलियुगेऽभवत् ॥ २,७३.१११ ॥

इत्येतास्तस्य देवस्य दक्षसंभूतयः स्मताः ।
तन्तं कालं च कायं च तत्तदुद्दिश्य कारणम् ॥ २,७३.११२ ॥

अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ।
पञ्चविंशे स्थितः कल्पे पञ्चविंशत्स वै समाः ॥ २,७३.११३ ॥

विनिघ्नन्सर्वभूतानि मानुषानेव सर्वशः ।
कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा ॥ २,७३.११४ ॥

शान्तयित्वा तु वृषलान्प्रायशस्तान धार्मिकान् ।
ततः स वै तदा कल्किश्चरितार्थः ससैनिकः ॥ २,७३.११५ ॥

कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ।
अकस्मात्कुपितान्योन्यं भविष्यन्ति च मोहिताः ॥ २,७३.११६ ॥

क्षपयित्वा तु तान्सर्वान्भाविनार्थेन चोदितः ।
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ॥ २,७३.११७ ॥

ततो व्यतीते कल्पे तु समाप्ते सहसैनिके ।
नृपेष्वथ विनिष्टेषु तदा त्वप्रग्रहाः प्रजाः ॥ २,७३.११८ ॥

रक्षणे विनिपृत्ते तु हत्वा चान्योन्यमाहवे ।
परस्परत्दृतस्वाश्च निरानन्दाः सुदुःखिताः ॥ २,७३.११९ ॥

पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ।
प्रनष्टश्रुतिधर्माश्चनष्टधर्माश्रमास्तथा ॥ २,७३.१२० ॥

ह्रस्वा अल्पायुषश्चैव भविष्यन्ति वनौकसः ।
सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः ॥ २,७३.१२१ ॥

चीरपत्राजिनघराः संकरं घोरमास्थिताः ।
अल्पायुषो नष्टवार्ता बह्वाबाधाः सुदुःखिताः ॥ २,७३.१२२ ॥

एवं काष्ठामनुप्राप्ताः कलिसंध्यांशके तदा ।
प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु ॥ २,७३.१२३ ॥

क्षीणे कलियुगे तस्मिन्प्रवृत्ते च कृते पुनः ।
प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा ॥ २,७३.१२४ ॥

इत्येतत्कीर्त्तितं सर्वं देवासुरविचेष्टितम् ।
यदुवंशप्रसंगेन महद्वो वैष्मवं यशः ॥ २,७३.१२५ ॥

तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योरनोस्तथा ॥ २,७३.१२६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे विष्णुमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३॥