ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः ३७ ब्रह्माण्डपुराणम्
अध्यायः ३८
[[लेखकः :|]]
मध्यभागः, अध्यायः ३९ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
अन्तर्द्धानं गते कृष्णे रामस्तु सुमहायशाः ।
समुद्रिक्तमथात्मानं मेने कृष्णानुभावतः ॥ २,३८.१ ॥
अकृतव्रणसंयुक्तः प्रदीप्ताग्निरिव ज्वलन् ।
समायातो भार्गवोऽसीपुरीं महिष्मतीं प्रति ॥ २,३८.२ ॥
यत्र पापहरा पुण्या नर्मदा सरितां वरा ।
पुनाति दर्शनादेव प्राणिनः पापिनो ह्यपि ॥ २,३८.३ ॥
पुरा त्रय हरेणापि निविष्टेन महात्मना ।
त्रिपुरस्य विनाशाय कृतो यत्नो महीपते ॥ २,३८.४ ॥
तत्र किं वर्ण्यते पुण्यं नृणां देवस्वरूपिणाम् ।
सदृष्ट्वा नर्मदां भूप भर्गवः कुलनन्दनः ॥ २,३८.५ ॥
नमश्चकार सुप्रीतः शत्रुसाधनतत्परः ।
नमोऽस्तु नर्मदे तुभ्यं हरदेहसमुद्भवे ॥ २,३८.६ ॥
क्षिप्रं नाशय शत्रून्मे वरदा भव शोभने ।
इत्येवं स नमस्कृत्य नर्मदां पापनाशिनीम् ॥ २,३८.७ ॥
दूतं प्रस्थापयामास कार्त्तवीर्यार्जुनं प्रति ।
दूत राजात्वया वाच्यो यदहं वच्मि तेऽनघ ॥ २,३८.८ ॥
न संदेहस्त्वया कार्यो दूतः क्वापि न बध्यते ।
यद्बलं तु समाश्रित्य जमदग्निमुनिं नृपः ॥ २,३८.९ ॥
तिरस्त्वं कृतवान्मूढ तत्पुत्रो योद्धुमागतः ।
शीघ्रं निर्गच्छ मन्दात्मन्युद्धं रामाय देहि तत् ॥ २,३८.१० ॥
भार्गवं त्वं समासाद्य गच्छ लोकान्तरं त्वरा ।
इत्येवमुक्त्वा राजानं श्रुत्वा तस्य वचस्तथा ॥ २,३८.११ ॥
शीघ्रमागच्छ भद्रं ते विलंबो नेह शस्यते ।
तेनैवमुक्तो दूतस्तु गतो हैहयभूपतिम् ॥ २,३८.१२ ॥
रामोदितं तत्सकलं श्रावयामास संसदि ।
स राजात्रेयभक्तस्तु महाबलपराक्रमः ॥ २,३८.१३ ॥
चुक्रोध श्रुत्वा वाच्यं तद्दूतमुत्तरमावहत् ।
कार्त्तवीर्य उवाच
मया भुजबलेनैव दत्तदत्तेन मेदिनी ॥ २,३८.१४ ॥
जिता प्रसह्य भूपालान्बद्ध्वानीय निजं पुरम् ।
तद्बलं मयि वर्त्तेत युद्धं दास्ये तवाधुना ॥ २,३८.१५ ॥
इत्युत्क्वा विससर्ज्जाशु दूतं हैहयभूपतिः ।
सेनाध्यक्षं समाहूय प्रोवाच वदतां वरः ॥ २,३८.१६ ॥
सज्जं कुरु महाभाग सैन्यं मे वीरसंमतः ।
योत्स्ये रामेण भृगुणा विलंबो मा भवत्विति ॥ २,३८.१७ ॥
एवमुक्तो महावीरः सेनाध्यक्षः प्रतापनः ।
सैन्यं सज्जं विधायाशु चतुरङ्ग न्यवेदयत् ॥ २,३८.१८ ॥
सैन्यं सज्जं समाकर्ण्य कार्त्तवीर्यो नृपो मुदा ।
सूतोपनीतं स्वरथमारुरोह विशांपते ॥ २,३८.१९ ॥
तस्य राज्ञः समन्तात्तु सामन्ता मण्डलेश्वराः ।
अनेकाक्षौहिणीयुक्ताः परिवार्योपतस्थिरे ॥ २,३८.२० ॥
नागास्तु कोटिशस्तत्र हयस्यन्दनपत्तयः ।
असंख्याता महाराज सैन्ये सागरसन्निभे ॥ २,३८.२१ ॥
दृश्यन्ते तत्र भूपाला नानावंशसमुद्भवाः ।
महावीरा महाकाया नानायुद्धविशारदाः ॥ २,३८.२२ ॥
नानाशस्त्रास्त्रकुशला नानावाहगता नृपाः ।
नानालङ्कारसंयुक्ता मत्ता दानविभूषिताः ॥ २,३८.२३ ॥
महामात्रकृतेद्देशा भान्ति नागा ह्यनेकशः ।
नानाज्ञातिसमुत्पन्ना हयाः पवनरंहसः ॥ २,३८.२४ ॥
प्लवन्तो भान्ति भूपाल सादिभिः कृतशिक्षणाः ।
स्यन्दनानि सुदीर्घाणि जवनाश्वयुतानि च ॥ २,३८.२५ ॥
चक्रनिर्घोषयुक्तानि प्रावृण्मेघोपमानि च ।
पदातयस्तु राजन्ते खड्गचर्मधरा नृप ॥ २,३८.२६ ॥
अहंपूर्वमहंपूर्वमित्यहंपूर्वकान्विताः ।
यदा प्रचलितं सैन्यं कार्त्तवीर्यार्जुनस्य वै ॥ २,३८.२७ ॥
तदा प्राच्छादितं व्योम रजसा च दिशो दश ।
नानावादित्रनिर्घोषैर्हयानां ह्रेषितैस्तथा ॥ २,३८.२८ ॥
गजानां बृंहितै राजन्व्याप्तं गगनमण्डलम् ।
मार्गे ददर्श राजेन्द्रो विपरीतानि भूपते ॥ २,३८.२९ ॥
शकुनानि रणे तस्य मृत्युदौत्यकराणि च ।
मुक्तकेशां छिन्ननासां रुदतीं च दिगंबराम् ॥ २,३८.३० ॥
कृष्णवस्त्रपरीधानां वनितां स ददर्श ह ।
कुचैलं पतितं भग्नं नग्नं काषायवाससम् ॥ २,३८.३१ ॥
अङ्गहीनं ददर्शासौ नरं दुःशितमानसम् ।
गोधां च शशकं शल्यं रिक्तकुम्भं सरीमृपम् ॥ २,३८.३२ ॥
कार्पासं कच्छपं तैलं लवणं चास्थिखण्डकम् ।
स्वदक्षिणे शृगालं च कुर्वन्तं भैर्वं रवम् ॥ २,३८.३३ ॥
रोगिणं पुंल्कसं चैव वृषं च श्येनभल्लुकौ ।
दृष्ट्वापि प्रययौ योद्धुं कालपाशावृतो हझात् ॥ २,३८.३४ ॥
नर्मदोत्तरतीरस्थो ह्यकृतव्रणसंयुतः ।
वटच्छायासमासीनो रामोऽपश्यदुपागतम् ॥ २,३८.३५ ॥
कार्त्तवीर्यं नृपवरं शतकोटिनृपान्वितम् ।
सहस्राक्षौहिणीयुक्तं दृष्ट्वा बभूव ह ॥ २,३८.३६ ॥
अद्य मे सिद्धिमायातं कार्यं चिरसमीहितम् ।
यद्दृष्टिगोचरो जातः कार्तवीर्यो नृपाधमः ॥ २,३८.३७ ॥
इत्येवमुक्त्वा चोत्थाय धृत्वा परशुमायुधम् ।
व्यञ्जृभतारिनाशायसिंहः क्रुद्धो यथा तथा ॥ २,३८.३८ ॥
दृष्ट्वा समुद्यतं रामं सैनिकानां वधाय च ।
चकंपिरे भृशं सर्वे मृत्योरिव शरीरिणः ॥ २,३८.३९ ॥
स यत्र यत्रानिलरंहसं भृगुश्चिक्षेप रोषेण युतः परश्वधम् ।
ततस्ततश्छिन्नभुजोरुकङ्घरा नागा हयाः शूरनरा निपेतुः ॥ २,३८.४० ॥
यथा गजेन्द्रो मदयुक्समन्ततो नालं वनं भर्द्दयति प्रधावन् ।
तथैव रामोऽपि मनोनिलौजा विमर्द्दयामास नृपस्य सेनाम् ॥ २,३८.४१ ॥
दृष्ट्वा तमित्थं प्रहरन्तमोजसा रामं रणे शस्त्रभृतां वरिष्ठम् ।
उद्यम्य चापं महदास्थितो रथं सृज्यं च कृत्वा किलमन्स्यराजः ॥ २,३८.४२ ॥
आकृष्य वाणाननलोग्रतेजसः समाकिरन्भार्गवमाससाद ।
दृष्ट्वा तमायान्तमथो महात्मा रामो गृहीत्वा धनुषं महोग्रम् ॥ २,३८.४३ ॥
वायव्यमस्त्रं विदधे रुषाप्लुतो निवारयन्मङ्गलबाणवर्षम् ।
स चापि राजातिबलो मनस्वी ससर्ज रामाय तु पर्वतास्त्रम् ॥ २,३८.४४ ॥
तस्तंभ तेनातिबलं तदस्त्रं वायव्यमिष्वस्त्रविधानदक्षः ।
रामोऽपि तत्रातिबलं विदित्वा तं मत्स्यराजं विविधास्त्रपूगैः ॥ २,३८.४५ ॥
किरन्तमाजौ प्रसभं सुमोच नारायणास्त्रं विधिमन्त्रयुक्तम् ।
नारायणास्त्रे भृगुणा प्रयुक्ते रामेण राजन्नृपतेर्वधाय ॥ २,३८.४६ ॥
दिशस्तु सर्वाः सुभृशं हि तेजसा प्रजज्वलुर्मत्स्यपतिश्चकंपे ।
रामस्तु तस्याथ विलक्ष्य कम्पं बाणैश्चतुर्भिर्निजघान वाहान् ॥ २,३८.४७ ॥
शरेण चैकेन ध्वजं महात्मा चिच्छेद चापं च शरद्वयेन ।
बाणेन चैकेन प्रसह्य सारथिं निपात्य भूमौ रथमार्द्दयत्त्रिभिः ॥ २,३८.४८ ॥
त्यक्त्वा रथं भूमिगतं च मङ्गलं परश्वधेनाशु जघान मूर्द्धनि ।
स भिन्नशीर्षो रुधिरं वमन्मुहुर्मूर्च्छामवाप्याथ ममार च क्षणात् ॥ २,३८.४९ ॥
तत्सैन्यमस्त्रेण च संप्रदग्धं विनाशमायादथ भस्मसात्क्षणात् ।
तस्मिन्निपतिते राज्ञि चन्द्रवंशसमुद्भवे ॥ २,३८.५० ॥
मङ्गले नृपतिश्रेष्ठे रामो हर्षमुपागतः ॥ २,३८.५१ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यम भागे तृतीय
उपोद्धातपादे भार्गवचरिते अष्टात्रिंशत्तमोऽध्यायः ॥ ३८॥