ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः २

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः १ ब्रह्माण्डपुराणम्
अध्यायः २
[[लेखकः :|]]
मध्यभागः, अध्यायः ३ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सूत उवाच
विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्य ह ।
प्रजाः सृजेति व्यदिष्टः स्वयं दक्षः स्वयंभुवा ॥ २,२.१ ॥

ससर्ज सर्वभूतानि गतिमन्ति ध्रुवाणि च ।
मानसानि च भूतानि स पूर्वमसृजत्प्रभुः ॥ २,२.२ ॥

ऋषीन्देवांश्च गन्धर्वान्मनुष्योरगराक्षसान् ।
यक्षभूतपिशाचांश्च वयः पशुमृगांस्तथा ॥ २,२.३ ॥

यदास्य मनसा सृष्टा न व्यवर्द्धन्त ताः प्रजाः ।
अपध्याता भगवता महादेवेन धीमता ॥ २,२.४ ॥

स मैथुनेन भावेन सिसृक्षुर्विविधाः प्रजाः ।
असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः ॥ २,२.५ ॥

सुतां सुमहता युक्तां तपसा लोक धारिणीम् ।
यया धृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ २,२.६ ॥

अत्राप्युदाहरन्तीमौ श्लोकौ प्राचेतसां प्रति ।
दक्षस्योद्वहतो भार्यांमसिक्रीं वैरणीं पुरा ॥ २,२.७ ॥

कृपानां नियुतं दक्षं सर्पिणां साभिमानिनाम् ।
नदीगिरिष्बसज्जन्तं पृष्ठतोऽनुययौ प्रभुम् ॥ २,२.८ ॥

तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यति वै प्रजाः ।
प्रथमोऽत्र द्वितीयस्तु दक्षः स हि प्रजापतिः ॥ २,२.९ ॥

अथागच्छद्यथाकालं प्रहीनां नियुतं तु यत् ।
असिक्रीं वैरणीं तत्र दक्षः प्राचेतसोऽवहत् ॥ २,२.१० ॥

अथ पुत्रसहस्रं स वैरण्याममितौजसम् ।
असिक्न्यां जनयामास दक्षः प्राचे तसः प्रभुः ॥ २,२.११ ॥

तांस्तु दृष्ट्वा महातेजाः स विवर्द्धयिषुः प्रजाः ।
देवर्षिप्रियसंवादो नारदो ब्रह्मणः सुतः ॥ २,२.१२ ॥

नाशाय वचनं तेषां शापयैवात्मनोऽब्रवीत् ।
यः कश्यपसुतस्याथ परमेष्ठी व्यजायत ॥ २,२.१३ ॥

मानसः कश्यपस्यासीद्दक्षशापवशात्पुनः ।
तस्मात्स काश्यपस्याथ द्वितीयो मानसोऽभवत् ॥ २,२.१४ ॥

स हि पूर्वं समुत्पन्नो नारदः परमेष्ठिनः ।
तेन वृक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः ॥ २,२.१५ ॥

धर्मार्थं नाशिताः सर्वे विधिना च न संशयः ।
तस्योद्यतस्तदा दक्षः क्रुद्धः शापाय वै प्रभुः ॥ २,२.१६ ॥

ब्रह्मर्षीन्वै पुरस्कृत्य याचितः परमेष्ठिना ।
ततोऽभिसंधिं चक्रे वै दक्षश्च परमेष्ठिना ॥ २,२.१७ ॥

कन्यायां नारदो मह्यं तव पुत्रो भवेदिति ।
ततो दक्षः सुतां प्रदात्प्रियां वै परमेष्ठिने ।
तस्मात्स नारदो जज्ञे भूयः शापभयदृषिः ॥ २,२.१८ ॥

शांशपायन उवाच
कथं वै नाशिताः पूर्वं नारदेन सुरर्षिणा ।
प्रजापतिसुतास्ते वै श्रोतुमिच्छामि तत्त्वतः ॥ २,२.१९ ॥

सूत उवाच
दक्षपुत्राश्च हर्यश्वा विवर्धयिषवः प्रजाः ।
समागता महावीर्या नारदस्तानुवाच ह ॥ २,२.२० ॥

बालिशा बत यूयं वै न प्रजानीथ भूतलम् ।
अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ २,२.२१ ॥

ते तु तद्वचन श्रुत्वा प्याताः सर्वतो दिशम् ।
अधापि म निवर्त्तन्ते समुद्रस्था इवापगाः ॥ २,२.२२ ॥

अथ तेषु प्रणष्टेषु दक्षः प्राचे तसः पुनः ।
वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥ २,२.२३ ॥

प्रजा विवर्द्धयिषवः शबलाश्वाः पुनस्तु ते ।
पूर्वमुक्तं वचस्तद्वै श्राविता नारदेन ह ॥ २,२.२४ ॥

अन्योन्यमूचुस्ते सर्वे सम्यगाह ऋषिः स्वयम् ।
भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः ॥ २,२.२५ ॥

ज्ञात्वा प्रमाणं पृथ्व्या वै सुखं स्रक्ष्यामहे प्रजाः ।
प्रकाशाः स्वस्थमनसा यथावदनुशासिताः ॥ २,२.२६ ॥

तेऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् ।
अद्यापि न निवर्त्तन्ते विस्तारायमलिप्सवः ॥ २,२.२७ ॥

ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ।
प्रयतो नश्यति क्षिप्रं तन्न कार्यं विजानता ॥ २,२.२८ ॥

नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽशपद्विभुः ।
नारदं नाशमेहीति गर्भवासं वसेति च ॥ २,२.२९ ॥

तदा तेष्वपि नष्टेषु महात्मा स प्रभुः किल ।
षष्टिं दक्षोऽसृजत्कन्या वैरण्यामेव विश्रुताः ॥ २,२.३० ॥

तास्तदा प्रतिजग्राह पत्न्यर्थं कश्यपः सुताः ।
धर्मः सोमश्च भगवांस्तथा चान्ये महर्षयः ॥ २,२.३१ ॥

इमां विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः ।
आयुष्मान्कीर्त्तिमान्धन्यः प्रजावाश्च भवत्युत ॥ २,२.३२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे प्रजापतिवंशानुकीर्त्तनं नाम द्वितीयोऽध्यायः