ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः ११ ब्रह्माण्डपुराणम्
अध्यायः १२
[[लेखकः :|]]
मध्यभागः, अध्यायः १३ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


सूत उवाच
देवाश्चपितरश्चैव अन्योन्यं नियताः स्मृताः ।
आथर्वणस्त्वेष विधिरित्युवाच बृहस्पतिः ॥ २,१२.१ ॥

पूजयेत पितॄन्पूर्वं देवांश्च तदनन्तरम् ।
देवा अपि पितॄन्पूर्वमर्च्चयन्ति हि यत्नतः ॥ २,१२.२ ॥

दक्षस्य दुहिता नाम्ना विश्वा नामेति विश्रुता ।
विश्वाख्यास्तु सुतास्तस्यां धर्मतो जज्ञिरे दश ॥ २,१२.३ ॥

प्रख्याता स्त्रिषु लोकेषु सर्वलोकनमस्कृताः ।
समस्तास्ते महात्मानश्चेरुरुग्रं महत्तपः ॥ २,१२.४ ॥

हिमवच्छिखरे रम्ये देवर्षिगणसेविते ।
शुद्धेन मनसा प्रीता ऊचुस्तान्पितरस्तदा ॥ २,१२.५ ॥

वरं वृणीध्वं प्रीताः स्म कं कामं करवामहे ।
एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः ॥ २,१२.६ ॥

ब्रह्मोवाच महातेजास्तपसा तैस्तु तोषितः ।
प्रीतोऽस्मि तपसानेन कं कामं करवाणि वः ॥ २,१२.७ ॥

एवमुक्तास्तदा विश्वे ब्रह्मणा विश्वकर्मणा ।
ऊचुस्ते सहिताः सर्वे ब्रह्माणं लोकभावनम् ॥ २,१२.८ ॥

श्राद्धेऽस्माकं भवेदंशो ह्येष नः काङ्क्षितो वरः ।
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदशपूजितः ॥ २,१२.९ ॥

भविष्यत्येवमेवं तु काङ्क्षितो वो वरस्तु यः ।
पितृभिश्च तथेत्युक्तमेवमेतन्न संशयः ॥ २,१२.१० ॥

सहस्माभिस्तु भोक्तव्यं यत्किं चिद्दृश्यते त्विह ।
अस्माकं कल्पिते श्राद्धे युष्मानप्राशनं हि वै ॥ २,१२.११ ॥

भविष्यति मनुष्येषु सत्यमेतद्ब्रुवामहे ।
माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेऽर्च्चयिष्यति ।१ १२.१२॥
अग्रे दत्त्वा तु युष्माकमस्माकं दास्यते ततः ।
विसर्जनमथास्माकं पूर्वं पश्चात्तु दैवतम् ॥ २,१२.१३ ॥

रक्षणं चैव श्राद्धस्य आतिथ्यस्य विधिद्वयम् ।
भूतानां देवतानां च पितॄणां चैव कर्मणि ॥ २,१२.१४ ॥

एवं कृते सम्यगेतत्सर्वमेव भविष्यति ।
एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह ॥ २,१२.१५ ॥

क्षमानुग्रहकृद्देवः संचकार यथोदितम् ।
वेदे पञ्च महायज्ञा नराणां समुदाहृताः ॥ २,१२.१६ ॥

एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः ।
यत्र स्थास्यन्ति दातारस्तत्स्थानं वै निबोधत ॥ २,१२.१७ ॥

निर्भयं विरजस्कं च निःशोकं निर्व्यथक्लमम् ।
ब्राह्मं स्थानमवाप्नोति सर्वलोकपुरस्कृतम् ॥ २,१२.१८ ॥

शूद्रेणापि च कर्त्तव्याः पञ्चैते मन्त्रवर्जिताः ।
अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ॥ २,१२.१९ ॥

ऋणं भुङ्क्ते स पापात्मा यः पचेदात्मकारणात् ।
तस्मान्निर्वर्तयेत्पञ्च महायज्ञान्सदा बुधः ॥ २,१२.२० ॥

उदक्पूर्वे बलिं कुर्यादुदकान्ते तथैव च ।
बलिं सुविहितं कुर्या दुच्चैरुच्चतरं क्षिपेत् ॥ २,१२.२१ ॥

परशृङ्गं गवां मूत्रं बलिं सूत्रं समुत्क्षिपेत् ।
तन्निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति ॥ २,१२.२२ ॥

इष्टेनान्नेन भक्ष्यैश्च भोजयेच्च यथाविधि ।
निवेद्यं केचिदिच्छन्ति जीवन्त्यपि हि यत्नतः ॥ २,१२.२३ ॥

देवदेवा महात्मानो ह्येते पितर इत्युत ।
इच्छन्ति केचिदाचार्यः पश्चात्पिण्डनिवेदनम् ॥ २,१२.२४ ॥

पूजनं चैव विप्रणां पूर्वमेवेह नित्यशः ।
तद्धिधर्मार्थकुशलो नेत्युवाच बृहस्मतिः ॥ २,१२.२५ ॥

पूर्वं निवेदयेत्पिण्डान्पश्चाद्विप्रांश्च भोजयेत् ।
योगात्मानो महात्मानः पितरो योग संभवाः ॥ २,१२.२६ ॥

सोममाप्याययन्त्येते पितरो योगसंस्थिताः ।
तस्माद्दद्याच्छुचिः पिण्डान्योगेभ्यस्तत्परायणः ॥ २,१२.२७ ॥

पितॄणां हि भवेदेतत्साक्षादिव हुतं हविः ।
ब्रह्मणानां सहस्रस्य योगस्थं ग्रासयेद्यदि ॥ २,१२.२८ ॥

यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ।
असतां प्रग्रहो यत्र सतां चैव विमानता ॥ २,१२.२९ ॥

दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः ।
इत्वा मम सधर्माणं बालिशं यस्तु भोजयेत् ॥ २,१२.३० ॥

आदिकर्म समुत्सृज्य दाता तत्र विनश्यति ।
पिण्डमग्नौ सदा दद्यद्भोगार्थी प्रथमं नरः ॥ २,१२.३१ ॥

दद्यात्प्रजार्थी यत्नेन मध्यमं मन्त्रपूर्वकम् ।
उत्तमां कान्तिमन्विच्छन्गोषु नित्यं प्रयच्छति ॥ २,१२.३२ ॥

प्रज्ञां चैव यशः कीर्त्तिमप्सु वै संप्रयच्छति ।
प्रार्थयन्दीर्घामायुश्च वायसेभ्यः प्रयच्छति ॥ २,१२.३३ ॥

सोकुमार्यमथान्विच्छन्कुक्कुटेभ्यः प्रयच्छति ।
एवमेतत्समुद्दिष्टं पिण्डनिर्वपणे फलम् ॥ २,१२.३४ ॥

आकाशे गमयेद्वापि अप्सु वा दक्षिणामुखः ।
पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भेवेत् ॥ २,१२.३५ ॥

एके विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः ।
अनुज्ञातस्तु तैर्विप्रैः कामसुद्ध्रियतामित् ॥ २,१२.३६ ॥

पुष्पाणां च फलानां च भक्ष्याणामन्नतस्तथा ।
अग्रमुद्धृत्य सर्वेषां जुहुयाद्धव्यवाहने ॥ २,१२.३७ ॥

भङ्यमन्नं तथा पेयं मूलानि च फलानि च ।
हुत्वाग्नौ च ततः पिण्डान्निर्वपेद्दक्षिणा मुखः ॥ २,१२.३८ ॥

वैवस्वताय सोमाय हुत्वा पिण्डान्निवेद्य च ।
उदकान्नयनं कृत्वा पश्चाद्विप्रांश्च भोजयेत् ॥ २,१२.३९ ॥

अनुपूर्वं ततो विप्रान्भक्ष्यैरन्नैश्च शक्तितः ।
स्निग्धैरुष्णैः सुगन्धैश्च तर्पयेत्तान्रसैरपि ॥ २,१२.४० ॥

एकाग्रः पर्युपासीनः प्रयतः प्राञ्जलिः स्थितः ।
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ॥ २,१२.४१ ॥

अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं संस्कृतं वचः ।
तपो यज्ञांश्च दानं च प्रयच्छन्ति पितामहाः ॥ २,१२.४२ ॥

अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु ।
आनुपूर्व्येण विहितं तन्मे निगदतः शृणु ॥ २,१२.४३ ॥

प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः ।
ततोऽन्निविकिरं कुर्याद्विधिदृष्टेन कर्मणा ॥ २,१२.४४ ॥

स्वधा वाच्य ततो विप्रान् विधिवद्भूरितक्षिणान् ।
अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् ॥ २,१२.४५ ॥

प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ॥ २,१२.४६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये
उपोद्धातपादे श्राद्धकल्पे द्वादशोऽध्यायः ॥ १२॥