ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः ९ ब्रह्माण्डपुराणम्
अध्यायः १०
[[लेखकः :|]]
मध्यभागः, अध्यायः ११ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


बृहस्पतिरुवाच
सप्तैते जयतां श्रेष्ठाः स्वर्गे पितृगणाः स्मृताः ।
चत्वारो मुर्त्तिमन्तश्च त्रयस्तेषाममूर्त्तयः ॥ २,१०.१ ॥
तेषां लोकान्विसर्गं च कीर्त्तयिष्ये निबोधत ।
यावै दुहितरस्तेषां दौहित्राश्चेव ये स्मृताः ॥ २,१०.२ ॥
लोकाः संतानका नाम यत्र तिष्ठन्ति भास्वराः ।
अमूर्त्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ॥ २,१०.३ ॥
विराजस्य द्विजश्रेष्ठा वैराजा इति विश्रुताः ।
एते वै पितरस्तात योगानां योगवर्धनाः ॥ २,१०.४ ॥
अप्याययन्ति ये नित्यं योगायोगबलेन तु ।
श्राद्धैराप्यायितास्ते वै सोममाप्याययन्ति च ॥ २,१०.५ ॥
आप्यायितस्ततः सोमो लोकानाप्याययत्युत ।
एतेषां मानसी कन्या मेना नाम महागिरेः ॥ २,१०.६ ॥
पत्नी हिमवतः पुत्रो यस्या मैनाक उच्यते ।
पर्वतप्रवरः सोऽथ क्रैञ्चश्चास्य गिरेः सुतः ॥ २,१०.७ ॥
तिस्रः कन्यास्तु मेनायां जनयामास शैलाराट् ।
अपर्णामेकपर्णां च तृतीयामेकपाटलाम् ॥ २,१०.८ ॥
न्यग्रोधमेकपर्णा तु पाटलं त्वेकपाटला ।
आशिते द्वे अपर्णा तु ह्यनिकेता तपोऽचरत् ॥ २,१०.९ ॥
शतं वर्षसहस्राणां दुश्चरं देवदानवैः ।
आहारमेकपर्णेन ह्येकपर्णा समाचरत् ॥ २,१०.१० ॥
पाटलेनैव चैकेन व्यदधादेकपाटला ।
पूर्णे वर्षसहस्रे द्वे चाहारं वै प्रजक्रतुः ॥ २,१०.११ ॥
एका तत्र निराहारा तां माता प्रत्यभाषत ।
निषेधयन्ती सोमेति मातृस्रेहेन दुःखिता ॥ २,१०.१२ ॥
सा तथोक्ता तदापर्णा देवी दुश्चरचारिणी ।
उमेति हि महाभागा त्रिषु लोकेषु विश्रुता ॥ २,१०.१३ ॥
तथैव नाम्ना तेनासौ निरुक्तोक्तेन कर्मणा ।
एतत्तु त्रिकुमारीकं जगत्स्थावरजङ्ग मम् ॥ २,१०.१४ ॥
एतासां तपसा सृष्टं यावद्भूमिर्द्धरिष्यति ।
तपःशरीरास्ताः सर्वास्थिस्रो योगबलान्विताः ॥ २,१०.१५ ॥
सर्वास्ताः सुमहाभागाः सर्वाश्च स्थिरयौवनाः ।
सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः ॥ २,१०.१६ ॥
उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता ॥ २,१०.१७ ॥
दत्तकश्चोशान्स्तस्याः पुत्रो वै भृगुनन्दनः ।
असितस्यैकपर्णा तु पत्नी साध्वी पतिव्रता ॥ २,१०.१८ ॥
दत्ता हिमवता तस्मै योगाचार्याय धीमते ।
देवलं सुषुवे सा तु ब्रह्मिष्ठं ज्ञानसंयुता ॥ २,१०.१९ ॥
या वै तासां कुमारीणां तृतीया चैकपाटला ।
पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता ॥ २,१०.२० ॥
तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ ।
इत्येता वै महाभागाः कन्या हिमवतः शुभाः ॥ २,१०.२१ ॥
रुद्राणी सा तु प्रवरा स्वैर्गुणैरतिरिच्यते ।
अन्योन्यप्रीतमनसोरुमाशङ्करयोरथ ॥ २,१०.२२ ॥
श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा ।
ताभ्यां मैथुनशक्ताभ्यामपत्योद्भवभीरुणा ॥ २,१०.२३ ॥
तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ।
अनायो रतिविघ्नं च त्वमाचर हुताशन ॥ २,१०.२४ ॥
सर्वत्र गत एव त्वं न दोषो विद्यते तव ।
इत्येवमुक्ते तु तदा वह्निना च तथा कृतम् ॥ २,१०.२५ ॥
उमां देवः समुत्सृज्य शुक्रं भूमौ व्यसर्जयत् ।
ततो रुषितया सद्यः शप्तोऽग्निरुमया तया ॥ २,१०.२६ ॥
इदं चोक्तवती वह्निं रोषगद्गदया गिरा ।
यस्मान्नाववितृप्ताभ्यां रतिविघ्नं हुताशन ॥ २,१०.२७ ॥
कृतवानस्य कर्त्तव्यं तस्मात्त्वमसि दुर्मतिः ।
यदेवं विगतं गर्भं रौद्रं शुक्रं महाप्रभम् ॥ २,१०.२८ ॥
गर्भे त्वं धारयस्वैवमेषा ते दण्डधारणा ।
स शापदोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः ॥ २,१०.२९ ॥
बहून्वर्षगणान्गर्भं धारयामास वै द्विज ।
स गङ्गामभिगम्याह श्रूयतां सरिदुत्तमे ॥ २,१०.३० ॥
सुमहान्परिखेदो मे जायते गर्भधारणात् ।
मद्धितार्थ मथो गर्भमिमं धारय निम्नगे ॥ २,१०.३१ ॥
मत्प्रसादाच्च तनयो वरदस्ते भविष्यति ।
तथेत्युक्त्वा तदा सा तु संप्रत्दृष्टा महानदी ॥ २,१०.३२ ॥
तं गर्भं धारयामास दह्यमानेन चेतसा ।
सापि कृच्छ्रेण महता खिद्यमाना महानदी ॥ २,१०.३३ ॥
प्रकृष्टं व्यसृजद्गर्भं दीप्यमान मिवानलम् ।
रुद्राग्निगङ्गातनयस्तत्र जातोऽरुणप्रभः ॥ २,१०.३४ ॥
आदित्यशतसंकाशो महातेजाः प्रतापवान् ।
तस्मिञ्जाते महाभागे कुमारे जाह्नवीसुते ॥ २,१०.३५ ॥
विमानयानैराकाशं पतत्र्रिभिरिवावृतम् ।
देवदुन्दुभयो नेदुराकाशे मधुरस्वनाः ॥ २,१०.३६ ॥
मुमुचुः पुष्पवर्षं च खेचराः सिद्धचारणाः ।
जगुर्गन्धर्वमुख्याश्च सर्वशस्तत्र तत्र ह ॥ २,१०.३७ ॥
यक्षा विद्याधराः सिद्धाः किन्नराश्चैव सर्वशः ।
महानागसहस्राणि प्रवराश्च पतत्र्रिणः ॥ २,१०.३८ ॥
उपतस्थुर्महाभागमाग्नेयं शङ्करात्मजम् ।
प्रभावेण हतास्तेन दैत्यवानरराक्षसाः ॥ २,१०.३९ ॥
स हि सप्तर्षिभार्याभिरारादेवाग्निसंभवः ।
अभिषेकप्रयाताभिर्दृष्टो वर्ज्य त्वरुन्धतीम् ॥ २,१०.४० ॥
ताभिः स बालार्कनिभो रौद्रः परिवृतः प्रभुः ।
स्निह्यमानाभिरत्यर्थं स्वकभिरिव मातृभिः ॥ २,१०.४१ ॥
युगपत्सर्वदेवीभिर्दिधित्सुर्जाह्नवीं सुतः ।
षण्मुखान्यसृजच्छ्रीमांस्तेनायं षण्मुखः स्मृतः ॥ २,१०.४२ ॥
तेन जातेन महाता देवानामसहिष्णवः ।
स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान् ॥ २,१०.४३ ॥
कृत्तिकाभिस्तु यस्मात्स वर्द्धितो हि पुरातनः ।
कार्त्तिकेय इति ख्यातस्तस्मादसुरसूदनः ॥ २,१०.४४ ॥
जृंभतस्तस्य दैत्यारेर्ज्वाला मालाकुला तदा ।
मुखाद्विनिर्गता तस्य स्वशक्तिरपराजिता ॥ २,१०.४५ ॥
क्रीडार्थं चैव स्कन्दस्य विष्णुना प्रभविष्णुना ।
गरुडादतिसृष्टौ हि पक्षिणौ द्वौ प्रभद्रकौ ॥ २,१०.४६ ॥
मयूरः कुक्कुटश्चैव पताका चैव वायुना ।
यस्य दत्ता सरस्वत्या महावीणा महास्वना ॥ २,१०.४७ ॥
अजः स्वयंभुवा दत्तो मेषो दत्तश्च शंभुना ।
मायाविहरणे विप्र गिरौ क्रौञ्चे निपातिते ॥ २,१०.४८ ॥
तारके चासुरवरे समुदीर्णे निपातिते ।
सेंद्रोपेन्द्रैर्महाभागैर्देवैरग्निसुतः प्रभुः ॥ २,१०.४९ ॥
सेनापत्येन दैत्यारिरभिषिक्तः प्रतापवान् ।
देवसेनापतिस्त्वेष पठ्यते सुरनायकः ॥ २,१०.५० ॥
देवारिस्कन्दनः स्कन्दः सर्वलोकेश्वरः प्रभुः ।
प्रमथैर्विधैर्देवस्तथा भूतगणैरपि ॥ २,१०.५१ ॥
मातृभिर्विविधाभिश्च विनायकगणैस्ततः ।
लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः ॥ २,१०.५२ ॥
तत्र ते दिवि वर्त्तन्ते देवास्तान्पूजयन्त्युत ।
श्रुता बर्हिषदो नाम पितरः सोमपास्तु ते ॥ २,१०.५३ ॥
एतेषां मानसी कन्या अच्छोदा नाम निम्नगा ।
अच्छौदं नाम तद्दिव्यं सरो यस्मात्समुत्थिता ॥ २,१०.५४ ॥
तथा न दृष्टपूर्वास्तु वितरस्ते कदाचन ।
संभूता मानसी तेषां पितॄन्स्वान्नाभिजानती ॥ २,१०.५५ ॥
सा त्वन्यं पितरं वव्रे तानतिक्रम्य वै पितॄन् ।
अमावसुमिति ख्यातमैलपुत्रं नभश्चरम् ॥ २,१०.५६ ॥
अद्रिकाप्सरसा युक्तं विमानाधिष्ठितं दिवि ।
सा तेन व्यभिचारेण गगने नाप्रजारिणी ॥ २,१०.५७ ॥
पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह ।
त्रीण्यवश्यद्विमानानि पतन्ती सा दिवश्च्युता ॥ २,१०.५८ ॥
त्रसरेणुप्रमाणानि तेषु चावस्थितान्पितॄन् ।
सुसूक्ष्मानपरिव्यक्तानग्नीनग्निष्विवाहितान् ॥ २,१०.५९ ॥
त्रायध्वमित्युवाचार्ता पतती चाप्यवाक्शिराः ।
तैरुका सा तु मा भैषी रित्यतोऽधिष्ठिताभवत् ॥ २,१०.६० ॥
ततः प्रसादयत्सा वै सीदन्ती त्वनया गिरा ।
ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् ॥ २,१०.६१ ॥
भ्रष्टैश्वर्यां स्वदोषेण पतसि त्वं शुचिस्मिते ।
यैराचरन्ति कर्मणि शरीरैरिह देवताः ॥ २,१०.६२ ॥
तैरेव तत्कर्मभलं प्राप्नुवन्ति सदा स्म ह ।
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ॥ २,१०.६३ ॥
तस्मात्स्वतपसः पुत्रि प्रेत्य संप्राप्स्यसे फलम् ।
इत्युक्तया तु पितरः पुनस्ते तु प्रसादिताः ॥ २,१०.६४ ॥
ध्यात्वा प्रसादं ते चक्रुस्तस्यास्तदनुकंपया ।
अवश्यं भाविनं दृष्ट्वा ह्यर्थमूचुस्तदा तु ताम् ॥ २,१०. ६५ ॥
सोमपाः पितरः कन्यां रज्ञोऽस्यैव त्वमावसोः ।
उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः ॥ २,१०.६६ ॥
कन्या भूत्वा त्विमांल्लोकान्पुनः प्राप्स्यसि भामिनि ।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥ २,१०.६७ ॥
अस्यैव राज्ञो दुहिता ह्यद्रिकायाममावसोः ।
पराशरस्य दायादमृषिं त्वं जनयिष्यसि ॥ २,१०.६८ ॥
स वेदमेकं ब्रह्मर्षि श्चतुर्द्धा विभजिष्यति ।
महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्त्तिवर्द्धनौ ॥ २,१०.६९ ॥
विचित्रवीर्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि ।
चित्राङ्गदं च राजानं सर्वसत्त्वबलान्वितम् ॥ २,१०.७० ॥
एतानुत्पादयित्वाथ पुनर्लोकानवा प्स्यसि ।
व्यभिचारात्पितॄणां त्वं प्राप्स्यसे जन्म कुत्सितम् ॥ २,१०.७१ ॥
तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि ।
कन्या भूत्वा ततश्च त्वमिमांल्लोकानवाप्स्यसि ॥ २,१०.७२ ॥
एवमुकत्वा तु दाशेयी जाता सत्यवती तु सा ।
अद्रिकायाः सुता मत्स्या सुता जाता ह्यमावसोः ॥ २,१०.७३ ॥
अदिकामत्स्यसंभूता गङ्गायमुनसंगमे ।
तस्या राज्ञो हि सा कन्या राज्ञो वीर्येण चैव हि ॥ २,१०.७४ ॥
विरजानाम ते लोका दिवि रोचन्ति ते गणाः ।
अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्करप्रभाः पुलहस्य प्रजापतेः ।
एतेषां मानसी कन्या पीवरी नाम विश्रुता ॥ २,१०.७७ ॥
योगिनी योगपत्नी च योगमाता तथैव च ।
भविता द्वापरं प्राप्य अष्टाविंशतिमेव तु ॥ २,१०.७८ ॥
श्रीमान्व्यासो महायोगी योगस्तस्मिन्द्विजोत्तमाः ।
व्यासादरण्यां संभूतो विधूम इव पावकः ॥ २,१०.७९ ॥
पराशरकुलोद्भूतः शुको नाम महातपाः ।
स तस्यां पितृकन्यायां पीवर्यां जनयद्विभुः ॥ २,१०.८० ॥
पुत्रान्पञ्च योगचर्यापरिबुर्णान्परिश्रुतान् ।
कृष्णा गौरं प्रभुं शंभुं तथा भूरिश्रुतं च वै ॥ २,१०.८१ ॥
कन्यां कीर्तिमतीं चैव योगिनीं योगमातरम् ।
ब्रह्मदत्तस्य चननी महिषी त्वणुहस्य सा ॥ २,१०.८२ ॥
आदित्यकिरणोपेतमपुनर्मार्गमास्थितः ।
सर्वव्यापी विनिर्मुक्तो भविष्यति महामुनिः ॥ २,१०.८३ ॥
त्रय एते गाणाः प्रोक्ताश्चतुः शेषान्निबोधत ।
तान्वक्ष्यामि द्विजश्रेष्ठाः प्रभामूर्त्तिमतो गणान् ॥ २,१०.८४ ॥
उत्पन्नास्तु स्वधायां ते काव्या ह्यग्नेः कवेः सुताः ।
पितरो देवलोकेषु ज्योतिर्भासिषु भास्वराः ॥ २,१०.८५ ॥
सर्वकामसमृद्धेषु द्विजास्तान्भावयन्त्युत ।
एतेषां मानसी कन्या योगोत्पत्तिरितिश्रुता ॥ २,१०.८६ ॥
दत्ता सनत्कुमारेण शुक्रस्य महिषी तु या ।
एकशृङ्गेति विख्याता भृगूणां कीर्तिवर्द्धिनी ॥ २,१०.८७ ॥
मरीचि गर्भास्ते लोकाः समावृत्य दिवि स्थिताः ।
एते ह्यङ्गिरसः पुत्राः साध्यैः संवर्द्धिताः पुरा ॥ २,१०.८८ ॥
उपहूताः स्मृतास्ते वै पितरो भास्वरा दिवि ।
तान्क्षत्रियगणाः सप्त भावयन्ति फलार्थिनः ॥ २,१०.८९ ॥
एतेषां मानसी कन्या यशोदा नाम विश्रुता ।
मता या जननी देवी खट्वाङ्गस्य महात्मनः ॥ २,१०.९० ॥
यज्ञे यस्य पुरा गीता गाथागीतैर्महर्षिभिः ।
अग्नेर्जन्म तदा दृष्ट्वा शाण्डिल्यस्य महात्मनः ॥ २,१०.९१ ॥
यजमानं दिलीपं ये पश्यन्त्यत्र समाहिताः ।
सत्यव्रतं महात्मानं तेऽपि स्वर्गजितो नराः ॥ २,१०.९२ ॥
आज्यपा नाम पितरः कर्दमस्य प्रजा पतेः ।
समुत्पन्नस्य पुलहादुत्पन्नास्तस्य ते सुताः ॥ २,१०.९३ ॥
लकिषु तेषु वैवर्ताः कामगोषु विहङ्गमाः ।
एतान्वैश्यगणाः श्राद्धे भावयन्ति फलार्थिनः ॥ २,१०.९४ ॥
एतेषां मानसी कन्या विरजा नाम विश्रुता ।
ययातेर्जननी साध्वी पत्नी सा नहुषस्य च ॥ २,१०.९५ ॥
सुकाला नाम पितरो वसिष्ठस्य महात्मनः ।
हैरण्यगर्भस्य सुताः शूद्रास्तां भावयन्त्युत ॥ २,१०.९६ ॥
मानसा नाम ते लोका वर्तन्ते यत्र ते दिवि ।
एतेषां मानसी कन्या नर्मदा सरितां वरा ॥ २,१०.९७ ॥
सा भावयति भूतानि दक्षिणापथगामिनी ।
जननी सात्रसद्दस्योः पुरुकुत्सपरिग्रहः ॥ २,१०.९८ ॥
एतेषामभ्युपगमान्मनुर्मन्वन्तरेश्वरः ।
मन्वन्तरादौ श्राद्धानि प्रवर्तयति सर्वशः ॥ २,१०.९९ ॥
पितॄणामानुपूर्व्येण सर्वेषां द्विजसत्तमाः ।
तस्मादेतत्स्वधर्मेण देयं श्राद्धं च श्रद्धया ॥ २,१०.१०० ॥
सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः ।
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन् ॥ २,१०.१०१ ॥
सौम्यायने वाग्रयणे ह्यश्वमेधं तदप्नुयात् ।
सोमश्चाप्यायनं कृत्वा ह्यगनेर्वेवस्वतस्य च ॥ २,१०.१०२ ॥
पितॄन्प्रीणाति यो वंश्यः पितरः प्रीणयन्ति तम् ।
पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः ॥ २,१०.१०३ ॥
पुष्टिं प्रजास्तथा स्वर्गं प्रयच्छन्ति न संशयः ।
देवकार्यादपि सदा पितृकार्यं विशिष्यते ॥ २,१०.१०४ ॥
देवताभ्यः पितॄणां हि पूर्वमाप्यायनं स्मृतम् ।
न हि योग गतिः सूक्ष्मा पितॄणां न पितृक्षयः ॥ २,१०.१०५ ॥
तपसा विप्रसिद्धेन दृश्यते मासचक्षुषा ।
इत्येते पितरश्चैव लोका दुहितरश्च वै ॥ २,१०.१०६ ॥
दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति यान् ।
चत्वारो मूर्तिमन्तस्तु त्रयस्तेषाममूर्तयः ॥ २,१०.१०७ ॥
तेभ्यः श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः ।
भक्त्या प्राञ्जलयः सर्वे सेंद्रास्तद्गतमानसाः ॥ २,१०.१०८ ॥
विश्वे च सिकताश्चैव पृश्निजाः शृङ्गिणस्तथा ।
कृष्णाः श्वेतांबुजाश्चैव विधिव त्पूजयन्त्युत ॥ २,१०.१०९ ॥
प्रशस्ता वातरसना दिवाकृत्यास्तथैव च ।
मेघाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः ॥ २,१०.११० ॥
अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व एव ते ।
यक्षा नागाः सुपर्णाश्च किन्नरा राक्षसैः सह ॥ २,१०.१११ ॥
पितॄंस्तेऽपूजयन्सर्वे नित्यमेव फलार्थिनः ।
एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः ॥ २,१०.११२ ॥
सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ।
हित्वा त्रैलोक्यसंसारं जरामृत्युमयं तथा ॥ २,१०.११३ ॥
मोक्षं योगमथैश्वर्यं सूक्ष्मदेहमदेहिनाम् ।
कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ॥ २,१०.११४ ॥
ऐश्वर्यं विहितं योगमैश्वर्यं योग उच्यते ।
योगैश्वर्यमृते मोक्षः कथञ्चिन्नोपपद्यते ॥ २,१०.११५ ॥
अपक्षस्येव गमनं गगने पक्षिणो यथा ।
वरिष्ठः सर्वधर्माणां मोक्षधर्मः सनातनः ॥ २,१०.११६ ॥
पितॄणां हि प्रसादेन प्राप्यते स महात्मनाम् ।
मुक्तावैडूर्यवासांसि वाजिनागायुतानि च ॥ २,१०.११७ ॥
कोटिशश्चापि रत्नानिप्रयच्छन्ति पितामहाः ।
हंसबर्हिणयुक्तनि मुक्तावैढूर्यवन्ति च ॥ २,१०.१११८ ॥
किङ्किणीजालनद्धानि सदा पुष्पफलानि च ।
विमानानां सहस्राणि युक्तान्यप्सरसां गणैः ॥ २,१०.११९ ॥
सर्वकामसमृद्धानि प्रयच्छन्ति पितामहाः ।
प्रजां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमेव च ।
प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः ॥ २,१०.१२० ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे पितृराज्य कल्पो नाम दशमोऽध्यायः ॥ १०॥