ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः २९ ब्रह्माण्डपुराणम्
अध्यायः ३०
[[लेखकः :|]]
मध्यभागः, अध्यायः ३१ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वासिष्ठ उवाच
श्रुत्वैतत्सकलं राजा जमदग्निवधादिकम् ।
उद्विग्नचेताः सुभृशं चिन्तयामास नैकधा ॥ २,३०.१ ॥
अहो मे सुनृसंसस्य लोकयोरुभयोरपि ।
ब्रह्मस्वहरणे वाञ्छा तद्धत्या चातिगर्हिता ॥ २,३०.२ ॥
अहो नाश्रौषमस्याहं ब्राह्मणस्य विजानतः ।
वचनं तर्हि तां जह्यां विमूढात्मा गतत्रपः ॥ २,३०.३ ॥
इति संचितयन्नंव हृदयेन विदूयता ।
स्वपुरं प्रतिचक्राम सबलः सानुगस्ततः ॥ २,३०.४ ॥
पुरीं प्रतिगते राज्ञि तस्मिन्सपरिवारके ।
आश्रमात्सहसा राजन्विनिश्चक्राम रेणुका ॥ २,३०.५ ॥
अथ सक्षतसर्वाङ्गं रुधिरेण परिप्लुतम् ।
निश्चेष्टं परितं भूमौ ददर्श पतिमात्मनः ॥ २,३०.६ ॥
ततः सा विहतं मत्वा भर्त्तारं गतचेतनम् ।
अन्वाहतेवाशनिना मूर्छितान्यपतद्भुवि ॥ २,३०.७ ॥
चिरादिव पुनर्भूमेरुत्थायातीव दुःखिता ।
पतित्वोत्थाय सा भूयः सुस्वरं प्ररुरोद ह ॥ २,३०.८ ॥
विललाप च सात्यर्थं धरणीधूलिधूसरा ।
अश्रुपूर्ममुखी दीना पतिता शोकसागरे ॥ २,३०.९ ॥
हा नाथ पिय धर्मज्ञ दाक्षिण्यामृतसागर ।
हा धिगत्यन्तशान्त त्वं नैव काङ्क्षेत चेदृशम् ॥ २,३०.१० ॥
आश्रमादभिनिष्क्रान्तः सहसा व्यसानर्णवे ।
क्षिप्त्वानाथामगाधे मां क्व च यातोऽसि मानद ॥ २,३०.११ ॥
सतां साप्तपदे मैत्रे मुषिताहं त्वया सह ।
यासि यत्र त्वमेकाकी तत्र मां नेतुमर्हसि ॥ २,३०.१२ ॥
दृष्ट्वा त्वामीदृशावस्थमचिराद्धृदयं मम ।
न दीर्यते महाभाग कठिनाः खलु योषितः ॥ २,३०.१३ ॥
इत्येवं विलपन्ती सा रुदती च मुहुर्मुहुः ।
चुक्रोश रामरामेति भृशं दुःखपरिप्लुता ॥ २,३०.१४ ॥
तावद्रामोऽपि स वनात्समिद्भारसमन्वितः ।
अकृतव्रणसंयुक्तः स्वाश्रमाय न्यवर्त्तत ॥ २,३०.१५ ॥
अपश्यद्भयशंसीनि निमित्तानि बहूनि सः ।
पश्यन्नुद्विग्नहृदयस्तूर्णं प्रापाश्रमं विभुः ॥ २,३०.१६ ॥
तमायान्तमभिप्रेक्ष्य रुदती सा भृशातुरा ।
नविभूतेव शोकेन प्रारुदद्रेणुका पुनः ॥ २,३०.१७ ॥
रामस्य पुरतो राजन्भर्तृव्यसनपीडिता ।
उभाभ्यामपि हस्ताभ्यामुदरं समताडयत् ॥ २,३०.१८ ॥
मार्गे विदितवृत्तान्तः सम्यग्रामोऽपि मातरम् ।
कुररीमिव शोकार्त्ता दृष्ट्वा दुःखमुपेयिवान् ॥ २,३०.१९ ॥
धैर्यमारोप्य मेधावी दुःशशोकपरिप्लुतः ।
नेत्राभ्यामश्रुपूर्णाभ्यां तस्थौ भूमावर्धोमुखः ॥ २,३०.२० ॥
तं तथागतमालोक्य रामं प्राहाकृतव्रणः ।
किमिदं भृगुशार्दूल नैतत्वय्युपपाद्यते ॥ २,३०.२१ ॥
न त्वादृशा महाभाग भृशं शोचन्ति कुत्रचित् ।
धृतिमन्तो महान्तस्तु दुःखं कुर्वति न व्यये ॥ २,३०.२२ ॥
शोकः सर्वेन्द्रियाणां हि परिशोषप्रदायकः ।
त्यज शोकं महाबाहो न तत्पात्रं भवदृशाः ॥ २,३०.२३ ॥
एहिकामुष्मिकार्थानां नूनमेकान्तरोधकः ।
शोकस्तस्यावकाशं त्वं कथं त्दृदि नियच्छसि ॥ २,३०.२४ ॥
तत्त्वं धैर्यधनो भूत्वा परिसांत्वय मातरम् ।
रुदतीं बत वैधव्यशं कापहतचेतनाम् ॥ २,३०.२५ ॥
नैवागमनमस्तीह व्यतिक्रान्तस्य वस्तुनः ।
तस्मादतीतमखिलं त्यक्त्वा कृत्यं विचिन्तय ॥ २,३०.२६ ॥
इत्येवं सांत्वमानश्च तेन दुःशसमन्वितः ।
रामः संस्तंभयामास शनैरात्मानमात्मना ॥ २,३०.२७ ॥
दुःखशोकपरीता हि रेणुका त्वरुदन्मुहः ।
त्रिःसप्तकृत्वो हस्ताभ्यामुदरं समताडयत् ॥ २,३०.२८ ॥
तावत्तदन्तिकं रामः समभ्येत्याश्रुलोचनः ।
रुदतीमलमंबेति सांत्वयामास मातरम् ॥ २,३०.२९ ॥
उवाचापनयन्दुःखाद्भर्तृशोकपरायणाम् ।
त्रिःसप्तकृत्वो यदिदं त्वया वक्षः समाहतम् ॥ २,३०.३० ॥
तावतसंख्यमहं तस्मात्क्षत्त्रजारमशेषतः ।
हनिष्ये भुवि सर्वत्र सत्यमेतद्ब्रविमि ते ॥ २,३०.३१ ॥
तस्मात्त्वं शोकमुत्सृज्य धैर्यमातिष्ट सांप्रतम् ।
नास्त्येव नूनमायातमतिक्रान्तस्य वस्तुनः ॥ २,३०.३२ ॥
इत्युक्ता रेणुका तेन भृशं दुःखान्वितापि सा ।
कृच्छ्राद्धैर्यं समालंब्य तथेति प्रत्यभाषत ॥ २,३०.३३ ॥
ततो रामो महाबाहुः पितुः सह सहोदरैः ।
अग्नौ सत्कर्त्तुमारेभे देहं राजन्यथविधि ॥ २,३०.३४ ॥
भर्तृशोकपरिताङ्गी रेणुकापि दृढव्रता ।
पुत्रान्सर्वान्समाहूय त्विदं वचनमब्रवीत् ॥ २,३०.३५ ॥
रेणुकोवाच ।
अहं वपितरं पुत्राः स्वर्गतं पुण्यशीलिनम् ।
अनुगन्तुमिहेच्छामि तन्मेऽनुज्ञातुमर्हथ ॥ २,३०.३६ ॥
असह्यदुःशं वैधव्यं सहमाना कथं पुनः ।
भर्त्रा विरहिता तेन प्रवर्त्तिष्ये विनिन्दिता ॥ २,३०.३७ ॥
तस्मादनुगमिष्यामि भर्त्तारं दयितं मम ।
यथा तेन प्रवर्त्तिष्ये परत्रापि सहानिशम् ॥ २,३०.३८ ॥
ज्वलन्तमिममेवाग्निं संप्रविश्य चिरादिव ।
भर्तुर्मम भविष्यामि पितृलोकप्रियातिथिः ॥ २,३०.३९ ॥
अनुवादमृते पुत्रा भवद्भिस्तत्र कर्मणि ।
प्रतिभूय न वक्तव्यं यदि मत्प्रियमिच्छथ ॥ २,३०.४० ॥
इत्येवमुक्त्वा वचनं रेणुका दृढनिश्चया ।
अग्निं प्रविश्य भर्त्तारमनुगन्तुं मनोदधे ॥ २,३०.४१ ॥
एतस्मिन्नेव काले तु रेणुकां तनयैः सह ।
समाभाष्यातिगंभीरा वागुवाचाशरीरीणी ॥ २,३०.४२ ॥
हे रेणुके स्वतनयैर्गिरं मेऽवहिता शृणु ।
मा कार्षीः साहसं भद्रे प्रवक्ष्यामि प्रियं तव ॥ २,३०.४३ ॥
साहसो नैव कर्त्तव्यः केनाप्यात्महितैषिणा ।
न मर्त्तव्यन्त्वया सर्वो जीवन्भद्राणि पश्यति ॥ २,३०.४४ ॥
तस्माद्धैर्यधना भूत्वा भव त्वं कालकाङ्क्षिणी ।
निमित्तमन्तरीकृत्य किञ्चिदेव शुचिस्मिते ॥ २,३०.४५ ॥
अचिरेणैव भर्त्ता ते भविष्यति सचेतनः ।
उत्पन्नजीवितेन त्वं कामं प्राप्स्यसि शोभने ।
भवित्री चिररात्राय बहुकल्याण भाजनम् ॥ २,३०.४६ ॥
वसिष्ठ उवाच
इति तद्वचनं श्रुत्वा धृतिमालंब्य रेणुका ।
तद्वाक्यगौरवाद्धर्षमवापुस्तनयाश्च ते ॥ २,३०.४७ ॥
ततोनीत्वा पितुर्देहमाश्रमाभ्यन्तरं मुनेः ।
शाययित्वा निवाते तु परितः समुपाविशन् ॥ २,३०.४८ ॥
तेषां तत्रोपविष्टानामप्रहृष्टात्मचेतसाम् ।
निमत्तानि शुभान्यासन्ननेकानि महान्ति च ॥ २,३०.४९ ॥
तेन ते किञ्चिदाश्वस्तचेतसो मुनिपुङ्गवाः ।
निषेदुः सहिता मात्रा काङ्क्षन्तो जीवितं पितुः ॥ २,३०.५० ॥
एतस्मिन्नन्तरे राजन्भृगुवंशधरो मुनिः ।
विधेर्बलेन मतिमांस्तत्रागच्छद्यदृच्छया ॥ २,३०.५१ ॥
अथर्वणां विधिः सा क्षाद्वेदवेदाङ्गपारगः ।
सर्वशास्त्रार्थवित्प्राज्ञः सकलासुरवन्दितः ॥ २,३०.५२ ॥
मृतसंजीविनीं विद्यां यो वेद मुनिदुर्लभाम् ।
यथाहतान्मृतान्देवैरुत्थापयति दानवान् ॥ २,३०.५३ ॥
शास्त्रमोशनसं येन राज्ञां राज्यफलप्रदम् ।
प्रणीतमनुजीवन्ति सर्वेऽद्यापीह पार्थिवाः ॥ २,३०.५४ ॥
स तदाश्रममासाद्य प्रविष्टोऽन्तर्महामुनिः ।
ददर्श तदवस्थांस्तान्सर्वान्दुःखपरिप्लुतान् ॥ २,३०.५५ ॥
अथ ते तु भृगुं दृष्ट्वा वंशम्य पितरं मुदा ।
उत्थायास्मै ददुश्चापि सत्कृत्य परमासनम् ॥ २,३०.५६ ॥
स चाशीर्भिस्तु तान्सर्वानभिनन्द्य महामुनिः ।
पप्रच्छ किमिदं वृत्तं तत्सर्वं ते न्यवेदयन् ॥ २,३०.५७ ॥
तच्छ्रुत्वा स भृगुः शीघ्रं जलमादाय मन्त्रवित् ।
संजीविन्या विद्यया तं सिषेच प्रोच्चरन्निदम् ॥ २,३०.५८ ॥
यज्ञस्य तपसो वीय ममापि शुभमस्ति चेत् ।
तेनासौ जीवताच्छीघ्रं प्रसुप्त इव चोत्थितः ॥ २,३०.५९ ॥
एवमुक्ते शुभे वाक्ये भृगुणा साधुकारिणा ।
समुत्तस्थावथार्चीकः साक्षाद्गुरुरिवापरः ॥ २,३०.६० ॥
दृष्ट्वा तत्र स्थितं वन्द्यं भृगुं स्वस्य पितामहम् ।
ननाम भक्त्या नृपते कृताञ्जलिरुवाच ह ॥ २,३०.६१ ॥
जमदग्निरुवाच
धन्योऽहं कृतकृत्योऽहं सफलं जीवितं च मे ॥ २,३०.६२ ॥
यत्पश्ये चरणौ तेऽद्य सुरासुरनमस्कृतौ ।
भगवन्किं करोम्यद्य शुश्रूषां तव मानद ॥ २,३०.६३ ॥
पुनीह्यात्मकुलं स्वस्य चरणांबुकणैर्विभो ।
इत्युक्त्वा सहसाऽनीतं रामेणार्ध्यं मुदान्वितः ॥ २,३०.६४ ॥
प्रददौ पादयोस्तस्य भक्त्यानमितकन्धरः ।
तज्जलं शिरसाधत्त सकुटुंबो महामनाः ॥ २,३०.६५ ॥
अथ सत्कृत्य स भृगुं पप्रच्छ विनयान्वितः ।
भगवन् किं कृतं तेन राज्ञा दुष्टेन पातकम् ॥ २,३०.६६ ॥
यस्यातिथ्यं हि कृतवानहं सम्यग्विधानतः ।
साधुबुद्ध्या स दुष्टात्मा किं चकार महामते ॥ २,३०.६७ ॥
वसिष्ठ उवाच
एवं स पृष्टो मतिमान्भृगुः सर्वविदीश्वरः ।
चिरं ध्यात्वा समालोच्य कारणं प्राह भूपते ॥ २,३०.६८ ॥
भृगुरुवाच
शृणु तात महाभाग बीजमस्य हि कर्मणः ।
यश्च वै कृतवान्पापं सर्वज्ञस्य तवानघ ॥ २,३०.६९ ॥
शप्तः पुरा वसिष्ठेन नाशार्थं स महीपतिः ।
द्विजापराधतो मूढ वीर्यं ते विनशिष्यते ॥ २,३०.७० ॥
तत्कथं वचनं तस्य भविष्यत्यन्यथा मुनेः ।
अयं रामो महावीर्यं प्रसह्य नृपपुङ्गवम् ॥ २,३०.७१ ॥
हनिष्यति महाबाहो प्रतिज्ञां कृतवान्पुरा ।
यस्मादुरः प्रतिहतं त्वया मातर्ममाग्रतः ॥ २,३०.७२ ॥
एकविंशतिवारं हि भृशं दुःखपरीतया ।
त्रिः सप्तकृत्वो निःक्षत्रां करिष्ये पृथिवीमिमाम् ॥ २,३०.७३ ॥
अतोऽयं वार्यमाणोऽपि त्वया पित्रा निरन्तरम् ।
भाविनोऽर्थस्य च बलात्करिष्यत्येव मानद ॥ २,३०.७४ ॥
स तु राजा महाभागो वृद्धानां पर्युपासिता ।
दत्तात्रेयाद्धरेरंशाल्लब्धबोधो महामतिः ॥ २,३०.७५ ॥
साक्षाद्भक्तो महात्मा च तद्वधे पातकं भवेत् ।
एवमुक्त्वा महाराज स भृगुर्ब्रह्मणः सुतः ।
यथागतं ययौ विद्वान्भविष्यत्कालपर्ययात् ॥ २,३०.७६ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्याभागे तृतीय
उपोद्धातपादे भार्गवचरिते त्रिंशत्तमोऽध्यायः ॥ ३०॥