ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः १० ब्रह्माण्डपुराणम्
अध्यायः ११
[[लेखकः :|]]
मध्यभागः, अध्यायः १२ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


बृहस्पतिरुवाच
राजतं राजताक्तं वा पितॄणां पात्रमुच्यते ।
राजतस्य कथावापि दर्शनं दान मेव वा ॥ २,११.१ ॥
अनन्तमक्षयं स्वर्गे राजते दानमुच्यते ।
पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥ २,११.२ ॥
राजते हि स्वधा दुग्धा पात्रे तैः पृथिवी पुरा ।
स्वधां वा पार्थिभिस्तात तस्मिन् दत्तं तदक्षयम् ॥ २,११.३ ॥
कृष्णाजिनस्य सांनिध्यं दर्शनं दानमेव च ।
रक्षोघ्नं ब्रह्म वर्चस्यं पशून्पुत्रांश्च तारयेत् ॥ २,११.४ ॥
कनकं राजतं पात्रं दौहित्रं कुतुपस्तिलाः ।
वस्तूनि पावनीयानि त्रिदण्डीयोग एव वा ॥ २,११.५ ॥
श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्मः सनातनः ।
आयुःकीर्तिप्रजैश्वर्यप्रज्ञासंततिवर्द्धनः ॥ २,११.६ ॥
दिशिदक्षिणपूर्वस्यां वेदिस्थानं निवेदयेत् ।
सर्वतोऽरत्निमात्रं च चतुरस्रं सुसंस्थितम् ॥ २,११.७ ॥
वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासितम् ।
धन्यमायुष्यमारोग्यं बलवर्णविवर्द्धनमा ॥ २,११.८ ॥
तत्र गर्तास्त्रयः कायार्स्त्रयो दण्डाश्च खादिराः ।
अरत्निमात्रास्ते कार्या रजतैः प्रविभूषिताः ॥ २,११.९ ॥
ते वितस्त्यायता गर्त्ताः सर्वतश्चतुरङ्गुलाः ।
प्राग्दक्षिणमुखान्कुर्यात्स्थिरानशुषिरांस्तथा ॥ २,११.१० ॥
अद्भिः पवित्रयुक्ताभिः पावयेत्सततं शुचिः ।
पयसा ह्याज गव्येन शोधनं चाद्भिरेव च ॥ २,११.११ ॥
सततं तर्पणं ह्येतत्तृप्तिर्भवति शास्वती ।
इह वामुत्र य वशी सर्वकामसमन्वितः ॥ २,११.१२ ॥
एवं त्रिषवणस्नातो योर्ऽचयेत्प्रयतः पितॄन् ।
मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत् ॥ २,११.१३ ॥
तान्स्थापयेदमावास्यां गर्त्तान्वै चतुरङ्गुलान् ।
त्रिःसप्तसंस्थास्ते यज्ञास्त्रैलोक्यं धार्यते तु यः ॥ २,११.१४ ॥
तस्य पुष्टिस्तथैश्वर्यमायुः संततिरेव च ।
दिवि च भ्राजतेलक्ष्म्या मोक्षं च लभते क्रमात् ॥ २,११.१५ ॥
पाप्मापहं पावनीयं ह्यश्वमेधफलं लभेत् ।
अश्वमेधफलं ह्येत्तद्द्विजैः संस्कृत्य पूजितम् ॥ २,११.१६ ॥
मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ।
देंवतेभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥ २,११.१७ ॥
नमः स्वाहयै स्वधायै नित्यमेव भवत्युत ।
आद्धेऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा ॥ २,११.१८ ॥
पिण्डनिर्वपणे वापि जपेदेतं समाहितः ।
क्षिप्रमायान्ति पितरो रक्षांसि प्रद्रवन्ति च ॥ २,११.१९ ॥
पित्र्यं तु त्रिषु कालेषु मन्त्रोऽयं तारयत्युत ।
पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः ॥ २,११.२० ॥
राज्यकामो जपेदेतं सदा मन्त्रमतन्द्रितः ।
वीर्यशौर्यार्थसत्त्वाशीरायुर्बुद्धिविवर्द्धनम् ॥ २,११.२१ ॥
प्रीयन्ते पितरो येन जपेन नियमेन च ।
सप्तर्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ २,११.२२ ॥
अमूर्त्तीनां समूर्त्तिनां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् ॥ २,११.२३ ॥
इन्द्रादीनां च नेतारो दशमारीचयोस्तथा ।
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान् ॥ २,११.२४ ॥
मन्वादिनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्कृत्य सर्वान्वै पितृमत्सु विधिष्वपि ॥ २,११.२५ ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनथ ।
द्यावापृथिव्योश्च सदा नामस्यामि कृताञ्जलिः ॥ २,११.२६ ॥
देवर्षीणां च नेतारः सर्वलोकनमस्कृताः ।
त्रातारः सर्वभूतानां नमस्यामि पितामहान् ॥ २,११.२७ ॥
प्रजापतेर्गवां वह्नेः सोमाय च यमाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ २,११.२८ ॥
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।
स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥ २,११.२९ ॥
एतदुक्तं च सप्तार्चिर्ब्रह्मर्षिगणसेवितम् ।
पवित्रं परमं ह्येतच्छ्रीमद्रोगविनाशनम् ॥ २,११. ३० ॥
एतेन विधिना युक्तस्त्रीन्वरांल्लभते नरः ।
अन्नमायुः सुताश्चैव ददते पितरो भुवि ॥ २,११.३१ ॥
भक्त्या परमया युक्तः श्रद्धधानो जितेन्द्रियः ।
सप्तार्चि षं जपेद्यस्तु नित्यमेव समाहितः ॥ २,११.३२ ॥
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ।
यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥ २,११.३३ ॥
अनिवेद्य न भोक्तव्यं तस्मिन्नयतने सदा ।
क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम् ॥ २,११.३४ ॥
येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रुणु ।
पलाशे ब्रह्मवर्चस्त्वमश्वत्थे वसुभावना ॥ २,११.३५ ॥
सर्वभूताधिपत्यं च प्लक्षे नित्यभुदाहृतम् ।
पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः ॥ २,११.३६ ॥
रक्षोघ्नं च यशस्यं च काश्मरीपात्रमुच्यते ।
सौभाग्यमुत्तमं लोके माधूके समुदाहृतम् ॥ २,११.३७ ॥
फल्गुपात्रेषु कुर्वाणः सर्वान्कामानवाप्नुयात् ।
परां द्युतिमथार्केतु प्राकाश्यं च विशेषतः ॥ २,११.३८ ॥
बैल्वे लक्ष्मीन्तथा मेधां नित्यमायुस्तथैव च ।
क्षेत्रारामतडागेषु सर्वसस्येषु चैव ह ॥ २,११.३९ ॥
वर्षत्यजस्रं पर्जन्यो वेणुपात्रेषु कुर्वतः ।
एतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः ॥ २,११.४० ॥
सदा दद्यात्स यज्ञानां सर्वेषां फलमाप्नुयात् ।
पितृभ्यः पुष्पमाल्यानि सुगन्धानि च तत्परः ॥ २,११.४१ ॥
सदा दद्यात्क्रियायुक्तः श विभाति दिवाकरः ।
गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति ॥ २,११.४२ ॥
संयुक्तान्मधुसर्पिर्भ्यं सोऽग्निष्टोमफलं लभेत् ।
धूपं गन्धगुणोपेतं कृत्वा पितृपरायणः ॥ २,११.४३ ॥
लभते च सुशर्माणि इह चामुत्र चोभयोः ।
दद्यादेवं पितृभ्यास्तु नित्यमेव ह्यतन्द्रितः ॥ २,११.४४ ॥
दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति ।
गतिं चाप्रतिमं चक्षुस्तस्मात्सलभते शुभम् ॥ २,११.४५ ॥
तेजसा यशसा चैव कान्त्या चापि बलेन च ।
भुवि प्रकाशो भवति ब्राजते च त्रिविष्टपे ॥ २,११.४६ ॥
अप्सरोभिः परिवृतो विमानाग्रे च मोदते ।
गन्धपुष्पैश्च धूपैश्व जपाहुतिभिरेव च ॥ २,११.४७ ॥
फलमूलनमस्कारैः पितॄणां प्रयतः शुचिः ।
पूजां कृत्वा द्विजान्पश्चात्पूजयेदन्नसंपदा ॥ २,११.४८ ॥
श्राद्धकालेषु नियतं वायुभूताः पितामहाः ।
आविशन्ति द्विजाञ्छ्रेष्ठांस्तस्मादेतद्ब्रवीमि ते ॥ २,११.४९ ॥
वस्त्रै रत्नप्रदानैश्च भक्ष्यैः पेयैस्तथैव च ।
गोभिरश्वैस्तथा ग्रामैः पूजयेद्द्विजसत्तमान् ॥ २,११.५० ॥
भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु ।
तस्माद्यत्नेन विधिवत्पूजयेत द्विजान्सदा ॥ २,११.५१ ॥
सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजाः ।
प्रोक्षणं च ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः ॥ २,११.५२ ॥
दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च ।
गन्धदानमलङ्कारमेकैकं निर्वपेद्बुधः ॥ २,११.५३ ॥
पेषयित्वाञ्जनं सम्यग्विश्वेषामुत्तरोत्तरम् ।
अभ्यङ्गं दर्भविञ्जूलैस्त्रिभिः कुर्याद्यथाविधि ॥ २,११.५४ ॥
अपसव्यं वितृभयश्च दद्यादञ्जनमुत्तमम् ।
निपात्य जानु सर्वेषां वस्त्रार्थं सूत्रमेव वा ॥ २,११.५५ ॥
खण्डनं प्रोक्षणं चैव तथैवोल्लेखनं द्विजः ।
सकृद्देवपितॄणां स्यात्पितॄणां त्रिभिरुच्यते ॥ २,११.५६ ॥
एकं पवित्रं हस्तेन पितॄन्सर्वान्सकृत्सकृत् ।
चैलमन्त्रेण पिण्डेभ्यो दत्त्वादर्शाञ्जिने हि तम् ॥ २,११.५७ ॥
सदा सर्पिस्तिलैर्युक्तांस्त्रीन्पिण्डान्निर्वपेद्भुवि ।
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥ २,११.५८ ॥
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।
आहूय च पितॄन्प्राञ्चः पितृतीर्थेन यत्नतः ॥ २,११.५९ ॥
पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ।
अन्नाद्यैरेव मुख्यैश्चभक्ष्यैश्चैव पृथग्विधैः ॥ २,११.६० ॥
पृथङ्मातामहानां तु केचिदिच्छन्ति मानवाः ।
त्रीन्पिण्डानानुपूर्व्येण सांगुष्ठान्पुष्टिवर्द्धनान् ॥ २,११.६१ ॥
जान्वन्तराभ्यां यत्नेन पिण्डान्दद्याद्यथाक्रमम् ।
सव्योत्तराभ्यां पाणिभ्यां धारार्थं मन्त्रमुच्चरन् ॥ २,११.६२ ॥
नमो वः पितरः शोषायेति सर्वमतन्द्रितः ।
दक्षिणस्यां तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत् ॥ २,११.६३ ॥
नमो वः पितरः सौम्यः पठन्नेवमतन्द्रितः ।
सव्योत्तराभ्यां पाणिभ्यां धर्मेर्ऽधं समतन्द्रितः ॥ २,११.६४ ॥
उलूखलस्य लेखायामुदपात्रावसेचनम् ।
क्षौमं सूत्रं नवं दद्याच्छाणं कार्पासकं तथा ॥ २,११.६५ ॥
पत्रोर्णं पट्टसूत्रं च कौशेयं परिवर्जयेत् ।
वर्जयेद्यक्षणं यज्ञे यद्यप्यहतवस्त्रजाम् ॥ २,११.६६ ॥
न प्रीणन्ति तथैतानि दातु श्चाप्यहितं भवेत् ।
श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च ॥ २,११.६७ ॥
कृष्णेभ्यश्च तेलैस्तैलं यत्नात्सुपरिरक्षितम् ।
चन्दनागुरुणी चोभे तमालोशीरपद्मकम् ॥ २,११.६८ ॥
धूपश्च गुग्गलः श्रेष्टस्तुरुष्कः श्वेत एव च ।
शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ॥ २,११.६९ ॥
गन्धरूपोपपन्नानि चारण्यानि च कृत्स्नशः ।
तथा हि सुमना नाडीरूपिकास्मकुरण्डिका ॥ २,११.७० ॥
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ।
यथा गन्धादपेतानि चोग्रगन्धानि यानि च ॥ २,११.७१ ॥
वर्जनीयानि पुष्पाणि पुष्टिमन्विच्चता सदा ।
द्विजातयो यथोद्दिष्टा नियताः स्युरुदङ्मुखाः ॥ २,११.७२ ॥
पूजयेद्यजमानस्तु विधिवद्यक्षिणामुखः ।
तेषामभिमुखो दद्याद्दर्भत्पिण्डांश्च यत्नतः ॥ २,११.७३ ॥
अनेन विधिना साक्षादर्चिताः स्युः पितामहाः ।
हरिता वै स पिञ्जालाः पुष्टाः स्निग्धाः समाहिताः ॥ २,११.७४ ॥
रत्निमात्राः प्रमाणेन वितृतीर्थेन संस्मृताः ।
उपमूले तथा नीला विष्टरार्थं कुशोत्तमाः ॥ २,११.७५ ॥
तथा श्यामाकनीवारा दूर्वा च समुदाहृता ।
पूर्वं कीर्त्तिमतां श्रेष्ठो बभूवाश्वः प्रजापतिः ॥ २,११.७६ ॥
तस्य बाला निपतिता भूमौ काशत्वामागताः ।
तस्माद्देयाः सदा काशाः श्राद्धकर्मसु पूजिताः ॥ २,११.७७ ॥
पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता ।
प्रजाः पुष्टिद्युतिप्रज्ञाकीर्त्तिकान्तिसमन्विताः ॥ २,११.७८ ॥
भवन्ति रुचिरा नित्यं विपाप्मानोऽघवर्जिताः ।
सकृदेवास्तरेद्यर्भान्पिण्डार्थे दक्षिणामुखः ॥ २,११.७९ ॥
प्राग्दक्षिणाग्रान्नियतो विधि चाप्यत्र वक्ष्यति ।
न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः ।
एकत्र चाधाय मनः श्राद्धं कुर्यात्समाहितः ॥ २,११.८० ॥
निहन्मि सर्वं यदमेध्यवद्भवेद्धतश्च सर्वे सुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचसंघा हता मया यातुधानाश्च सर्वे ॥ २,११.८१ ॥
एतेन मन्त्रेण तु संयतात्मा तां वै वेदिं सकृदुल्लिख्य धीरः ।
शिवां हि बुद्धिं ध्रुवमिच्छमानः क्षिपेद्द्विचातिर्दिशमुत्तरां गतः ॥ २,११.८२ ॥
एवं पित्र्यं दृष्टमन्त्रं हि यस्यतस्यासुरा वर्जयन्तीह सर्वे ।
यस्मिन्देशे पठ्यते मन्त्र एष तं वै देशं राक्षसा वर्जयन्ति ॥ २,११.८३ ॥
अन्नप्रकारानशुचीनसाधून्संवीक्षते नो स्पृशंश्वापि दद्यात् ।
पवित्रपाणिश्च भवेन्न वा हि यः पुमान्न कार्यस्य फलं समश्नुते ॥ २,११.८४ ॥
अनेन विधिना नित्यं श्राद्धं कुर्याद्धि यः सदा ।
मनसा काङ्क्षते यद्यत्तत्तद्यद्युः पितमहाः ॥ २,११.८५ ॥
पितरो हृष्टमनसो रक्षांसि विमनांसि च ।
भवन्त्येवं कृते श्राद्धे नित्यमेव प्रयत्नतः ॥ २,११.८६ ॥
शूद्राः श्राद्धेष्वविक्षीरं बल्वजा उपलास्तथा ।
विरणाश्चोतुवालाश्च लड्वा वर्ज्याश्च नित्यशः ॥ २,११.८७ ॥
एवमादीन्ययज्ञानि तृणानि परिवर्जयेत् ।
अञ्जनाभ्यजनं गन्धान्सूत्रप्रणयनं तथा ॥ २,११.८८ ॥
काशेः पुनर्भवैः कार्यमश्वमेधफलं लभेत् ।
काशाः पुनर्भवा ये च बर्हिणो ह्युपबर्हिणः ॥ २,११.८९ ॥
इत्येते पितरो देवा देवाश्च पितरः पुनः ।
पुष्पगन्धविभूषाणामेष मन्त्र उदाहृतः ॥ २,११.९० ॥
आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः ।
अन्यार्थे लौकिकं वापि जुहुयात्कर्मसिद्धये ॥ २,११.९१ ॥
अन्तर्विधाय समिधस्ततो दीप्तो विधीयते ।
समाहितेन मनसा प्रणीयाग्निं समन्ततः ॥ २,११.९२ ॥
अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः ।
सोमाय वै पितृमते स्वधा अङ्गिरसे पुनः ॥ २,११.९३ ॥
यमाय वैवस्वतये स्वधानम इति ध्रुवम् ।
इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः ॥ २,११.९४ ॥
दक्षिणेनाग्नये नित्यं सोमायोत्तरतस्तथा ।
एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वते ॥ २,११.९५ ॥
उपहारः स्वधाकारस्तथैवोल्लेखनं च यत् ।
होमजप्ये नमस्कारः प्रोक्षणं च विशेषतः ॥ २,११.९६ ॥
बहुहव्येन्धने चाग्नौ सुसमिद्धे तथैव च ।
अञ्जनाब्यञ्जनं चैव पिण्डनिर्वपणं तथा ॥ २,११.९७ ॥
अश्वमेधफलं चैतत्समिद्धे यत्कृतं द्विजैः ।
क्रिया सर्वा यथोद्दिष्टाः प्रयत्नेन समाचरेत् ॥ २,११.९८ ॥
बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः ।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥ २,११.९९ ॥
अप्रबुद्धे समिद्धे वा जुहुयाद्यो हुताशने ।
यजमानो भवे दन्धः सोऽमुत्रेति हि नः श्रुतम् ॥ २,११.१०० ॥
अल्पेन्धनो वा रूक्षोऽग्निर्वस्फुलिङ्गश्च सर्वशः ।
ज्वालाधूमापसव्यश्च स तु वह्निरसिद्धये ॥ २,११.१०१ ॥
दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः ।
भूमिं वगाहते यत्र तत्र विद्यात्पराभवत् ॥ २,११.१०२ ॥
अर्चिष्मान् पिण्डितशिखः सर्प्पिकाञ्जनसन्निभः ।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥ २,११.१०३ ॥
नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम् ।
अक्षयं पूजितास्तेन भवन्ति पितरोऽग्नयः ॥ २,११.१०४ ॥
बिल्वोदुंबरपत्राणि फलानि समिधस्तथा ।
श्राद्धे महापवित्राणि मेध्यानि च विशेषतः ॥ २,११.१०५ ॥
पवित्रं च द्विजश्रेष्ठाः शुद्धये जन्मकर्मणाम् ।
पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ॥ २,११.१०६ ॥
तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम् ।
कृत्वा समाहितं चित्तमाग्नेयं वै करोम्यहम् ॥ २,११.१०७ ॥
अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः ।
घृतमादाय पात्रे च जुहुयाद्धव्यवाहने ॥ २,११.१०८ ॥
पलाशप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः ।
उदुंबरस्तथाबिल्वश्चन्दनो यज्ञियाश्च ये ॥ २,११.१०९ ॥
सरलो देवदारुश्च शालश्च कदिरस्तथा ।
समिदर्थे प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥ २,११.११० ॥
ग्राम्याः कण्टकिनश्चैव याज्ञिया ये च केचन ।
पूजिताः समिदर्थं ते पितॄणां वचनं यथा ॥ २,११.१११ ॥
समिद्भिः षट्फलेयाभिर्जुहुयाद्यो हुताशनम् ।
फलं यत्कर्मणस्तस्य तन्मे निगदतः शृणु ॥ २,११.११२ ॥
अक्षयं सर्वकामीयमश्वमेधफलं हि तत् ।
श्लेष्मान्तको नक्तमालः कपित्थः शाल्मलिस्तथा ॥ २,११.११३ ॥
नीपो विभीतकश्चैव श्राद्धकर्मणि गर्हिताः ।
चिरबिल्वस्तथा कोलस्तिदुकः श्राद्धकर्मणि ॥ २,११.११४ ॥
बल्वजः कोविदारश्च वर्जनीयाः समन्ततः ।
शकुनानां निवासांश्च वर्जयेत महीरुहान् ॥ २,११.११५ ॥
अन्यांश्चैवंविधान्सर्वान्नयज्ञीयांश्च वर्जयेत् ।
स्वधेति चैव मन्त्राणां पितॄणां वचनं यथा ।
स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ॥ २,११.११६ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये
उपोद्धातपादे श्राद्धकल्पे समिद्वर्णन नामैकादशोऽध्यायः ॥ ११॥