ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः २७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः २६ ब्रह्माण्डपुराणम्
अध्यायः २७
[[लेखकः :|]]
मध्यभागः, अध्यायः २८ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
तस्मिन्पुरे सन्तुलितामरेद्रपुरीप्रभावे मुनिवर्यधेनुः ।
विनिर्ममे तेषु गृहेषु पश्चात्तद्योग्यनारीनरवृन्दजातम् ॥ २,२७.१ ॥

विचित्रवेषाभरणप्रसूनगन्धांशुकालङ्कृतविग्रहाभिः ।
सहावभावाभिरुदारचेष्टाश्रीकान्तिसौन्दर्यगुणान्विताभिः ॥ २,२७.२ ॥

मन्दस्फुरद्दन्तमरीचिजाल विद्योतिताननसरोजजितेन्दुभाभिः ।
प्रत्यग्रयौवनभरासवल्गुगीर्भिः स प्रेममन्थरकटाक्षनिरीक्षणाभिः ॥ २,२७.३ ॥

प्रीतिप्रसन्नहृदयाभिरतिप्रभाभिः शृङ्गारकल्पतरुपुष्पविभूषिताभिः ।
देवाङ्गनातुलितसौभगसौकुमार्यरूपाभिलाषमधुराकृतिरञ्जिताभिः ॥ २,२७.४ ॥

उत्तप्तहेमकलशोपमचारुपीनवक्षोरुहद्वयभरानतमध्यमाभिः ।
श्रोणीभराक्रमणखेदपरिश्रितास्मृगारक्तपावकरसारुणिताङ्घ्रिभूभिः ॥ २,२७.५ ॥

केयूरहारमणिकङ्कणहेम कण्ठसूत्रामलश्रवणमण्डलमण्डिताभिः ।
स्रग्दामचुम्बितसकुन्तलकेशपाशकाञ्चीकलापपरिशिञ्जितनूपुराभिः ॥ २,२७.६ ॥

आमृष्टरोषपरिसांत्वननर्महासकेलीप्रियालपनभर्त्सनरोषणेषु ।
भावेषु पार्थिवनिजप्रियधैर्यबन्धसर्वापहारचतुरेषु कृतान्तराभिः ॥ २,२७.७ ॥

तन्त्रीस्वनोपमितमञ्जुलसौम्यगेयगन्धर्वतारमधुरारवभाषिणीभिः ।
वीणाप्रवीणतरपाणितलाङ्गुलीभिर्गंभीरचक्रचटुवादरतोत्सुकाभिः ॥ २,२७.८ ॥

स्त्रीभिर्मदालस तराभिरतिप्रगल्भभावाभिराकुलितकामुकमानसाभिः ।
कामप्रयोगनिपुणाभिरहीनसंपदौदार्यरूपगुणशीलसमन्विताभिः ॥ २,२७.९ ॥

संख्यातिगाभिरनिशं गृहकृत्यकर्मव्यग्रात्मकाभिरपि तत्परिचारिकाभिः ।
पुंभिश्च तद्गुणगणोचितरूपशोभैरुद्भासितैर्गृहचरैः परितः परीतम् ॥ २,२७.१० ॥

सराजमार्गापणसौधसद्मसोपानदेवालयचत्वरेषु ।
पौरैरशेषार्थगुणैः समन्तादध्यास्यमानं परिपूर्णकामैः ॥ २,२७.११ ॥

अनेक रत्नोज्ज्वलितैर्विचित्रैः प्रासादसंघैरतुलैरसंख्यैः ।
रथाश्वमातङ्गखरोष्ट्रगोजायोग्यैरनेकैरपि मन्दिरैश्च ॥ २,२७.१२ ॥

नरेद्रसामन्तनिषादिसादिपदातिसेनपतिनायकानाम् ।
विप्रादिकानां रथिसारथीनां गृहैस्तथा मागधबन्दिनां च ॥ २,२७.१३ ॥

विविक्तरथ्यापणचित्रचत्वरैरनेकवस्तुक्रयविक्रयैश्च ।
महाधनोपस्करसाधुनिर्मितैर्गृहैश्च शुभ्रैर्गणिकाजनानाम् ॥ २,२७.१४ ॥

महार्हरत्नोज्ज्वलतुङ्गगोपुरैः सह श्वगृध्रव्रजनर्तनालयैः ।
चित्रैर्ध्वचैश्चापि पताकिकाभिः शुभ्रैः पटैर्मण्डपिकाभिरुन्नतैः ॥ २,२७.१५ ॥

कह्लारकञ्जकुमुदोत्पलरेणुवासितैश्चकाह्वहंसकुररीबकसारसानाम् ।
नानारवाढ्यरमणीयतटाकवापीसरोवरैश्चापि जलोपपन्नैः ॥ २,२७.१६ ॥

चूतप्रियालपनसाम्रमधूकजंबूप्लक्षैर्नवैश्च तरुभिश्च कृतालवालैः ।
पर्यन्तरोपितमनोरमनागकेतकीपुन्नागचंपकवनैश्च पतत्रिजुष्टैः ॥ २,२७.१७ ॥

मन्दारकुन्दकरवीरमनोज्ञयूथिकाजात्यादिकैर्विविधपुष्पफलैश्च वृक्षैः ।
संलक्ष्यमाणपरितोपवनालिभिश्च संशोभितं जगति विस्मयनीयरूपैः ॥ २,२७.१८ ॥

सर्वर्त्तुकप्रवरसौरभवायुमन्दमन्दप्रचारिभर्त्सितधर्मकालम् ।
इत्थ सुरासुरमनोरमभोगसंपद्विस्पष्टमानविभवं नगरं नरेद्र ॥ २,२७.१९ ॥

सौभाग्यभोगममितं मुनिहोमधेनुः सद्यो विधाय विनिवेदयदाशु तस्मै ।
ज्ञात्वा ततो मुनिवरो द्विजहोमधेन्वा संपादितं नरपते रुचिरातिथेयम् ॥ २,२७.२० ॥

आहूय कञ्चन तदन्तिक मात्मशिष्यं प्रास्थापयत्सगुणशालिनमाशु राजन् ।
गत्वा विशामधिपतेस्तरसा समीपं संप्रश्रयं मुनिसुतस्तमिदं बभाषे ॥ २,२७.२१ ॥

आतिथ्यमस्मदुपपादितमाशु राज्ञा संभावनीयमिति नः कुलदेशिकाज्ञा ।
राजा ततो मुनिवरेण कृताभ्यनुज्ञः संप्राविशत्पुरवरं स्वकृते कृतं तत् ॥ २,२७.२२ ॥

सर्वोपभोग्यनिलयं मुनिहोमधेनुसामर्थ्यसूचकमशोषबलैः समेतः ।
अन्तः प्रविश्य नगरर्द्धिमशेषलोकसंमोहिनीं भिसमीक्ष्य स राजवर्यः ॥ २,२७.२३ ॥

प्रीतिप्रसन्नवदनः सबलस्तु दानी धीरोऽपि विस्मयमवाप भृशं तदानीम् ।
गच्छन्सुरस्त्रीनयना लियूथपानैकपात्रोचितचारुमूर्त्तिः ॥ २,२७.२४ ॥

रेमे स हैहयपतिः पुरराजमार्गे शक्रः कुबेरवसताविव सामरौघः ।
तं प्रस्थितं राजपथात्समन्तात्पौराङ्गनाश्चन्दनवारिसिक्तैः ॥ २,२७.२५ ॥

प्रसूनलाजाप्रकरैरजस्रमवीपृषन्सौधगताः सुत्दृद्यैः ।
अभ्यागतार्हणसमुत्सुकपौरकान्ता हस्तारविन्दगलितामललाजवर्षैः ॥ २,२७.२६ ॥

कालेयपङ्कसुरभीकृतनन्दनोत्थशुभ्रप्रसूननिकरैरलिवृन्दगीतैः ।
तत्रत्यपौरवनिताञ्जनरत्नसारमुक्ताभिरप्यनुपदं प्रविकीर्यमामः ॥ २,२७.२७ ॥

व्यभ्राजतावनिपतिर्विशदैः समन्ताच्छीतांशुरश्मिनिकरैरिव मन्दराद्रिः ।
ब्राह्मीं तपःश्रिय मुदारगणमचिन्त्यां लोकेषु दुर्लभतरां स्पृहणीयशोभाम् ॥ २,२७.२८ ॥

पश्यन्विशामधिपतिः पुरसंपदं तामुच्चैः शशंस मनसा वचसेव राजन् ।
मेने च हैहयपतिर्भुवि दुर्लभेयं क्षात्री मनोहरतरा महिता हि संपत् ॥ २,२७.२९ ॥

अस्याः शतांशतुलनामपि नोपगन्तुं विप्रशियः प्रभवतीति सुरार्चितायाः ।
मध्येपुरं पुरजनोपचितां विभूतिमालोकयन्सह पुरोहितमन्त्रिसार्थैः ॥ २,२७.३० ॥

गच्छत्स्वपार्श्वचर दर्शितवर्णसौधो लेभे मुदं पुरजनैः परिपूज्यमानः ।
राजा ततो मुनिवरोपचितां सपर्यामात्मानुरूपमिह सानुचरो लभस्व ॥ २,२७.३१ ॥

इत्यश्रमेण नृपतिर्विनिवर्त्तयित्वा स्वार्थं प्राल्पितगृहाभिमुखो जगाम ।
पौरेः समेत्य विविधार्हणपाणिभिश्च मार्गे मुदा विरचिताजलिभिः समन्तात् ॥ २,२७.३२ ॥

संभावितोभ्यनुपदं जयशब्दघोषैस्तूर्यारवैश्च बधिरीकृतदिग्विभागैः ।
कक्षान्तराणि नृपतिः शनकैरतीत्य त्रीणि क्रमेण च ससंभ्रमकञ्चुकीनि ॥ २,२७.३३ ॥

दूरप्रसारितपृथग्जनसंकुलानि सद्माविवेश सचिवादरदत्तहृस्तः ।
तत्र प्रदीपदधिदर्पणगन्धपुष्पदूर्वाक्षतादिभिरलं पुरकामिनीभिः ॥ २,२७.३४ ॥

निर्याय राजभवनान्तरतः सलीलमानन्दितो नरपतिर्बहुमान पूर्वकम् ।
ताभिः समाभिविनिवेशितमाशु नानारत्नप्रवेकरुचिजालविराजमानम् ॥ २,२७.३५ ॥

सूक्ष्मोत्तरच्छदमुदारयशा मनोज्ञमध्या रुरोह कनकोत्तरविष्टरं तम् ।
तस्मिन्गृहे नृप तदीयपुरन्ध्रिवर्गः स्वासीनमाशु नृपतिर्विविधार्हणाभिः ॥ २,२७.३६ ॥

वाद्यादिभिस्तदनुभूषणगन्धपुष्पवस्त्राद्यलङ्कृतिभिरग्र्यमुदं ततान ।
तस्मिन्नशेषदिवसोचितकर्म सर्वं निर्वर्त्य हैहयपतिः स्वमतानुसारम् ॥ २,२७.३७ ॥

नाना विधालयननर्मविचित्रकेलीसंप्रेक्षितैर्दिनमशेषमलं निनाय ।
कृत्वा दिनान्तसमयोचितकर्म चैव राजा स्वमन्त्रिसचिवानुगतः समन्तात् ॥ २,२७.३८ ॥

आसन्नभृत्यकरसंस्थितदीपकौधसंशान्तसंतमसमाशु सदः प्रपेदे ।
तत्रासने समुपविश्य पुरोधमन्त्रिसामन्तनायकशतैः समुपास्यमानः ॥ २,२७.३९ ॥

अन्वास्त राजसमितौ विविधैर्विनोदैर्हृष्टः सुरेद्र इव देवगणैरुपेतः ।
ततश्चिरं विविधवाद्यविनोदनृत्तप्रेक्षाप्रवृत्तहसनादिकथाप्रसंगः ॥ २,२७.४० ॥

आसांचकार गणिकाजन्नर्महासक्रीडाविलासपरितोषितचित्तवृत्तिः ।
इत्थं विशामधिपतिर्भृशमानिशार्द्धं नानाविहारविभवानुभवैरनेकैः ॥ २,२७.४१ ॥

स्थित्वानुगान्नरपतीनपि तन्निवासं प्रस्थाप्य वासभवनं स्वयमप्ययासीत् ।
तद्राजसैन्यमखिलं निजवीर्यशौर्यसंपत्प्रभावमहिमानुगुणं गृहेषु ॥ २,२७.४२ ॥

आत्मानुरुपविभवेषु महार्हवस्त्रस्रग्भूषणादिभिरलं मुदितं बभूव ।
सैन्यानि तानि नृपतेर्विविधान्नपानसद्भक्ष्यभोज्यमधुमांसपयोघृताद्यैः ॥ २,२७.४३ ॥

तृप्तान्यवात्सुरखिलानि सुखोपभौगैस्तस्यां नरेद्रपुरि देवगणा दिवीव ।
एवं तदा नरपतेरनुयायिनस्ते नानाविधोचितसुखानुभवप्रतीताः ॥ २,२७.४४ ॥

अन्योन्यमूचुरिति गेहधनादिभिर्वा किं साध्यते वयमिहैव वसाम सर्वे ।
राजापि शार्वरविधानमथो विधाय निर्वर्त्य वासभवने शयनीयमग्र्यम् ।
अध्यास्य रत्ननिकरैरति शैभि भद्रं निद्रामसेवत नरेद्र चिरं प्रतीतः ॥ २,२७.४५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने सप्तविंशतितमोऽध्यायः ॥ २७॥