ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः १५ ब्रह्माण्डपुराणम्
अध्यायः १६
[[लेखकः :|]]
मध्यभागः, अध्यायः १७ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

बृहस्पतिरुवाच
अतः परं प्रवक्ष्यामि दानानि च फलानि च ।
तारणं सर्वभूतानां स्वर्गमार्गसुखावहम् ॥ २,१६.१ ॥

लोके श्रेष्ठतं सर्वमात्मनश्चैव यत्प्रियम् ।
सर्वं पितॄणां दातव्यं तेषामेवाज्ञयार्थिना ॥ २,१६.२ ॥

जांबूनदमयं दिव्यं विमानं सूर्यसन्निभम् ।
दिव्याप्सरोभिः संपूर्णमन्नदो लभतेऽक्षयम् ॥ २,१६.३ ॥

सव्यञ्जनं तु यो दद्यादहतं श्राद्धकर्मणि ।
आयुः प्राकाश्यमैश्वर्यं रूपं च लभते शुभम् ॥ २,१६.४ ॥

यज्ञोपवीतं यो दद्याच्छ्राद्धकाले तु यज्ञवित् ।
पावनं सर्व विप्राणां ब्रह्मदानस्य तत्फलम् ॥ २,१६.५ ॥

प्लुतं विप्रेषु यो दद्याच्छ्राद्धकाले कमडलुम् ।
मधुक्षीराज्यदधिभिर्दातारमुपतिष्ठते ॥ २,१६.६ ॥

चक्राविद्धं च यो दद्याच्छ्राद्धकाले कमण्डलुम् ।
धेनुं सलभते दिव्यां पयोदां सुखदो हिनीम् ॥ २,१६.७ ॥

तूलपूर्णे च यो दद्यात्पादुके श्राद्धकर्मणि ।
शोभनं लभते यानं पादयोः सुखमेधते ॥ २,१६.८ ॥

व्यचनं तालवृन्तं च दत्त्वा विप्राय सत्कृतम् ।
प्राप्नुयात्सर्वपुष्पाणि सुगन्धीनि मृदूनि च ॥ २,१६.९ ॥

श्राद्धे ह्युपानहौ दत्त्वा ब्राह्मणेभ्यः सदा बुधः ।
दिव्यं स लभते यानं वाजियुक्तं नवं तथा ॥ २,१६.१० ॥

श्राद्धे छत्रं तु यो दद्यात्पुष्पमालान्वितं तथा ।
प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ॥ २,१६.११ ॥

शरणं रत्नसंपूर्णं सशय्याभोजनं बुधः ।
श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे महीयते ॥ २,१६.१२ ॥

सुक्तावैदूर्यवासांसि रत्नानि विविधानि च ।
वाहनानि च दिव्यानि प्रयुतान्यर्बुदानि च ॥ २,१६.१३ ॥

सुमहद्व्योमगं पुण्यं सर्वकामसमन्वितम् ।
चन्द्रसूर्यनिभं दिव्यं विमानं लभतेऽक्षयम् ॥ २,१६.१४ ॥

अप्सरोभिः परिवृतं कामगं सुमनोजवम् ।
वसेत्स तु विमानाग्रे स्तूयमानः समन्ततः ॥ २,१६.१५ ॥

दिव्यैःपुष्पैश्चितश्चाहुर्दानानां परमं बुधाः ।
सुश्लक्ष्मानि सुवर्णानि श्राद्धे पात्राणि दापयेत् ॥ २,१६.१६ ॥

रसास्तमुपतिष्ठन्ति भक्ष्यं सौभाग्यमेव च ।
तिलानिक्षूंस्तथा श्राद्धे द्विजेभ्यः संप्रयच्छति ॥ २,१६.१७ ॥

मित्राणि लभते लोके स्त्रीषु सौभाग्यमेव च ।
यः पात्रं तैजसं दद्यान्मनोज्ञ श्राद्धभोजनैः ॥ २,१६.१८ ॥

पात्रं भवति कामाना रूपस्य च धनस्य च ।
राजतं काञ्चनं वापि यो दद्याच्छ्राद्धकर्मणि ॥ २,१६.१९ ॥

दानात्तु लभते कामान्प्राकाश्यं धनमेव च ।
धेनुं श्राद्धे तु यो दद्याद्गृष्टिं कुम्भापदोहनीम् ॥ २,१६.२० ॥

गावस्तमुपतिष्ठन्ति नरं पुष्टिस्तथैव च ।
दद्याद्यः शिशिरे चाग्निं बहुकाष्ठं प्रयत्नतः ॥ २,१६.२१ ॥

कायाग्निदीप्तिं प्राकाश्यं सौभाग्यं तभते नरः ।
इन्धनानि तु यो दद्या द्द्विजेभ्यः शिशिरागमे ॥ २,१६.२२ ॥

नित्यं जयति संग्रामे श्रिया जुष्टस्तु जायते ।
सुरभीणि च माल्यानि गन्धवन्ति तथैव च ॥ २,१६.२३ ॥

पूजयित्वा तु पात्रेभ्यः श्राद्धे सत्कृत्य दापयेत् ।
गन्धमाल्यं महात्मानं सुखानि विविधानि च ॥ २,१६.२४ ॥

दातारमुपतिष्ठन्ति युवत्यश्च पतिव्रताः ।
शयनासनयानानि भूमयो वाहनानि च ॥ २,१६.२५ ॥

श्राद्धेष्वेतानि यो दद्यादश्वमेधफलं लभेत् ।
श्राद्धकाले गुणवति विप्रे वै समुपस्थिते ॥ २,१६.२६ ॥

इष्टद्रव्यं च यो दद्यात्स्मृतिं मेधां च विन्दति ।
सर्पिःपूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥ २,१६.२७ ॥

कुम्भोपदोहगृष्टीनां बह्वीनां फलमश्नुते ।
श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकफलं लभेत् ॥ २,१६.२८ ॥

वनं पुष्पफलोपेतं दत्त्वा गोसवमश्नुते ।
कूपारामतडागानि क्षेत्रगोष्ठगृहाणि च ॥ २,१६.२९ ॥

दत्त्वा मोदन्ति ते स्वर्गे नित्यमाचन्द्रतारकम् ।
स्वास्तीर्णं शयनं दत्त्वा श्राद्धेरत्नविभूषितम् ॥ २,१६.३० ॥

पितरस्तस्य तुष्यन्ति स्वर्गलोकं समशनुते ।
अस्मिंल्लोके च संपन्नं स्यन्दनं च सुवाहनैः ॥ २,१६.३१ ॥

अष्टाभिः पूज्यते चात्र धनधान्यैश्च वर्द्धते ।
पर्णकौशेयपट्टोर्णे तथा प्रावारकंबलौ ॥ २,१६.३२ ॥

अजिनं काञ्चनं पट्टं प्रवेणीं मृगलोमकम् ।
दद्यादेतानि विप्राणां भोजयित्वा यथाविधि ॥ २,१६.३३ ॥

प्राप्नोति श्रद्धधानस्तु वाजपेयफलं नरः ।
बहुभार्याः सुरूपाश्च पुत्रा भृत्याश्च किङ्कराः ॥ २,१६.३४ ॥

वशे तिष्ठन्ति भूतानि लोके चास्मिन्निरामयम् ।
कौशेयं क्षौमकार्पासं दुकूलं गहनं तथा ॥ २,१६.३५ ॥

श्राद्धे चैतानि यो दद्यात्कामानाप्नोत्यनुत्तमान् ।
अलक्ष्मीं नाशयन्त्येते तमः सूर्योदयो यथा ॥ २,१६.३६ ॥

भ्राजते य विमानाग्रे नक्षत्रेष्विव चन्द्रमाः ।
वासो हि सर्वदैवत्ये सर्वदेवैरभिष्टुतम् ॥ २,१६.३७ ॥

वस्त्राभावे क्रिया नास्ति य५ आनतपांसि च ।
तस्माद्वस्त्राणि देयानि श्राद्धकाले तु नित्यशः ॥ २,१६.३८ ॥

तानि सर्वाण्यवाप्नोति श्राद्धे दत्त्वा तु मानवः ।
नित्यश्राद्धे तु यो दद्यात्प्रयतस्तत्परायणः ॥ २,१६.३९ ॥

सर्वकामानवाप्नोति राज्यं स्वगे तथव च ।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ २,१६.४० ॥

भक्ष्यजातं तु सुकृतं स्वस्तिकाद्यं सशर्करम् ।
कृसर मधुसर्पिश्च पयः पायसमेव च ॥ २,१६.४१ ॥

स्निग्धप्रायाश्च यो दद्यादग्निष्टोमफलं लभेत् ।
दधिगव्यमसंसृष्टं भक्ष्यान्नानाविधांस्तथा ॥ २,१६.४२ ॥

दत्त्वा न शोचते श्राद्धे वर्षासु च मघासु च ।
घृतेन भोजयेद्विप्रान्घृतं भूमौ समुत्सृजोत् ॥ २,१६.४३ ॥

छायायां हस्तिनश्चैव दत्त्वा श्राद्धेन शोचते ।
ओदनं पायसं सर्पिर्मधुमूलफलानि च ॥ २,१६.४४ ॥

भक्ष्यांश्च विविधान्दत्त्वा परत्रेह च मोदते ।
शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः ॥ २,१६.४५ ॥

स्यात्तु संवत्सरं प्रीतिः शाकैर्मांसरसेन च ।
सक्तुलाजास्तथापूपाः कुल्माषा व्यञ्जनैः सह ॥ २,१६.४६ ॥

सर्पिःस्निग्धानि सर्वाणि दध्ना संस्कृत्य भोजयेत् ।
श्राद्धेष्वेतानि यो दद्यात्पद्मं स लभते निधिम् ॥ २,१६.४७ ॥

नवसस्यानियो दद्याच्छ्राद्धे सत्कृत्य यत्नतः ।
सर्वभोगानवाप्नोति पूज्यते च दिवं गतः ॥ २,१६.४८ ॥

भक्ष्यभोज्यानि पेयानि चोष्यलेङ्यवराणि च ।
भोजनाग्रासनं दत्त्वा अतिथिभ्यः कृताञ्जलिः ॥ २,१६.४९ ॥

सर्वयज्ञक्रतूनां हि फलं प्राप्नोत्यनुत्तमम् ।
क्षिप्रमत्युष्णमक्लिष्टं दद्यादन्नं बुभुक्षते ॥ २,१६.५० ॥

सव्यञ्जनं तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः ।
तरुणादित्यसंकाशं विमानं हंसवाहनम् ॥ २,१६.५१ ॥

अन्नदो लभते नित्यं कन्याकोटीस्तथैव च ।
अन्नदानात्परं दानं नान्यत्किञ्चित्तु विद्यते ॥ २,१६.५२ ॥

अन्नाद्भूतानि जायन्ते जीवन्ति प्रभवन्ति च ।
जीवदानात्परं दानं नान्यत्किञ्चन विद्यते ॥ २,१६.५३ ॥

अन्नाल्लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् ।
अन्नं प्रजापतिः साक्षात्ते न सर्वमिदं ततम् ॥ २,१६.५४ ॥

तस्मादन्नसमं दानं न भूतं न भविष्यति ।
यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा ॥ २,१६.५५ ॥

क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तस्तु यो नरः ।
प्रतिश्रयं च यो दद्यादतिथिब्यः कृताञ्जलिः ॥ २,१६.५६ ॥

देवास्तं संप्रतीच्छन्ति दिव्यातिथ्यैः सहस्रशः ।
सर्वाण्येतानि यो दद्यात्पृथिव्यामेकराड्भवेत् ॥ २,१६.५७ ॥

त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भदेत् ।
दानानि परमो धर्मः सद्भिः सत्कृत्य पूजितः ॥ २,१६.५८ ॥

त्रैलोक्यस्या धिपत्यं हि दानेनैव ध्रुवं स्थितम् ।
अराजा लभते राज्यमधनश्चोत्तमं धनम् ।
क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः ॥ २,१६.५९ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे दानप्रशंसा नाम षोडशोऽध्यायः ॥ १६॥