ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः १४ ब्रह्माण्डपुराणम्
अध्यायः १५
[[लेखकः :|]]
मध्यभागः, अध्यायः १६ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४


ऋषय ऊचुः
अहो धन्यस्त्वया सूत श्राद्धकल्पः प्रकीर्तितः ।
श्रुता नः श्राद्धकल्पास्तु ऋषिभिर्ये प्रकीर्त्तिताः ॥ २,१५.१ ॥
अतीव विस्तरो ह्यस्य विशेषेण तु कीर्त्तितः ।
देवाशेषं महाप्राज्ञ ऋषेस्तस्य मतं यथा ॥ २,१५.२ ॥
सूत उवाच
कीर्त्तयिष्यामि वो विप्रा ऋषेस्तस्य मतं तु यत् ।
श्राद्धं प्रति महाभागस्तन्मे श्रुणुत विस्तरात् ॥ २,१५.३ ॥
उक्तं श्राद्धंमया पूर्वं विधिश्च श्राद्धकर्मणि ।
परिशिष्टं प्रवक्ष्यामि ब्रह्मणानां परिक्षणम् ॥ २,१५.४ ॥
न मीमांस्याः सदा विप्राः पवित्रंह्येतदुत्तमम् ।
दैवे पित्र्ये च नियतं श्रूयते वै परीक्षणम् ॥ २,१५.५ ॥
यस्मिन्दोषाः प्रदृश्येरम्स हि कार्येषु वर्जितः ।
जानीयाद्वापि संवासाद्वर्जयेत्तं प्रयत्नतः ॥ २,१५.६ ॥
अविज्ञातं द्विजं श्राद्धे न परीक्षेत पण्डितः ।
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ॥ २,१५.७ ॥
तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः ।
पूजयेच्चार्घ्यपाद्याभ्यां तथाभ्यञ्जनभोजनैः ॥ २,१५.८ ॥
उर्वी सागरपर्यन्तां देवा योगेश्वरः सदा ।
नानारूपैश्चरन्त्येते प्रजा धर्मेण योजयन् ॥ २,१५.९ ॥
तस्माद्दद्यात्सदा दान्तः समभ्यार्च्यातिथिं नरः ।
व्यञ्जनानि तु वक्ष्यामि फलं तेषां तथैव च ॥ २,१५.१० ॥
अग्निष्टोमं पयसा प्राप्नुयाद्वै फलं तथोक्थस्य च पायसेन ।
सषोडशी सत्रफलं घृतेन मध्वातिरात्रस्य फलं तथैव ॥ २,१५.११ ॥
तथाप्नुयाच्छ्रद्दधा नो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान् ।
सर्वार्थदं सर्वविप्रातिथेयं फलं च भुङ्क्ते सर्वमेधस्य नित्यम् ॥ २,१५.१२ ॥
यस्तु श्राद्धेऽतिथिं प्राप्तं दैवे चाप्यवमन्यते ।
तं वै देवा निरस्यन्ति हतो यद्वत्परावसुः ॥ २,१५.१३ ॥
देवाश्च पितरश्चैव तेमेवान्तर्हिता द्विजम् ।
आविश्य विप्रं मोक्ष्यन्ति लोकानुग्रहकारणात् ॥ २,१५.१४ ॥
अपूजितो दहत्येष दिशेत्कामांश्च पूजितः ।
सर्वस्वेनापि तस्माद्धि पूजयेदतिथिं सदा ॥ २,१५.१५ ॥
वानप्रस्थो गृहस्थश्च सतामभ्यागतो यथा ।
वालखिल्यो यतिश्चैव विज्ञेयो ह्यतिथिः सदा ॥ २,१५.१६ ॥
अभ्यागतः पाकचारदतिथिः स्यादपावकः ।
अतिथेरतिथिः प्रोक्तः सोऽतिथिर्योग उच्यते ॥ २,१५.१७ ॥
नाव्रती न च संकीर्णो नाविद्यो नाविशेषवित् ।
न च संतानसंबद्धो न देवी नागसेऽतिथिः ॥ २,१५.१८ ॥
पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते ।
तस्मै सत्कृत्य दातव्यं यज्ञम्य फलमिच्छता ॥ २,१५.१९ ॥
न वक्तव्यं सदा विप्र क्षुधिते नास्ति किञ्चन ।
तस्मै सत्कृत्य दातव्यं सदापचितिरेव सः ॥ २,१५.२० ॥
अक्लिष्ट मव्रणं युक्तं कृशवृत्तिमयाचकम् ।
एकान्तशीलं धीमन्तं सदा श्राद्धेषु भोजयेत् ॥ २,१५.२१ ॥
नो ददामि तमित्येवं ब्रूयाद्यो वै दुरात्मवान् ।
अपि जातिशतं गत्वा न स मुच्येत किल्बिषात् ॥ २,१५.२२ ॥
समोदं भोजयेद्विप्रानेकपङ्क्त्यां तु यो नरः ।
नियुक्तो ह्यनि युक्तो वा पङ्क्त्या हरति किल्बिषम् ॥ २,१५.२३ ॥
पाप्मानं गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति ।
यतिस्तु सर्वविप्राणां सर्वेषामग्रतो भवेत् ॥ २,१५.२४ ॥
पञ्च वेदान्सेतिहासान्यः पठेद्द्विजसत्तमः ।
योगादनन्तरं सोऽथ नियोक्तव्यो विजानता ॥ २,१५.२५ ॥
त्रिवेदोऽनन्तरं तस्य द्विवेदस्तदनन्तरम् ।
एकवेदस्ततः पश्चादुपाध्यायस्ततः परम् ॥ २,१५.२६ ॥
पावना येऽत्र संख्यातास्तान्प्रवक्ष्ये निबोधत ।
य एते पूर्वनिर्द्दिष्टाः सर्वे ते ह्यनुपूर्वशः ॥ २,१५.२७ ॥
षडङ्गविद्ध्यानयोगौ सर्वतत्रस्तथैव च ।
यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः ॥ २,१५.२८ ॥
श्राद्धकल्पे भवेद्यस्तु सन्निपत्य तु पावनः ।
चतुर्दशानां विद्यानामेकस्यामपि पारगाः ॥ २,१५.२९ ॥
यथावद्वर्त्तमानाश्च सर्वे ते पङ्क्तिपावनाः ।
असंदेहस्तु सौपर्णाः पञ्चाग्नेयाश्च सामगाः ॥ २,१५.३० ॥
यश्चरेद्विधिवद्विप्र समा द्वादश संततः ।
त्रिनाचिकेतस्त्रैविद्यो यश्च धर्मान्द्विजः पठेत् ॥ २,१५.३१ ॥
बार्हस्पत्ये महाशास्त्रे यश्च पारङ्गतो द्विजः ।
सर्वे ते पावना विप्राः पङ्क्तीनां समुदाहृताः ॥ २,१५.३२ ॥
आमन्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः ।
पितरस्तस्य तन्मासं तस्मिन्रेतसि शेरते ॥ २,१५.३३ ॥
ध्याननिष्ठाय दातव्यं सानुक्रोशाय धीमते ।
यतिं वा वालखिल्यं वा भोजयेच्छ्राद्दकर्मणि ॥ २,१५.३४ ॥
वानप्रस्थाय कुर्वाणः पूजामात्रेण तुष्यते ।
गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः ॥ २,१५.३५ ॥
वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः ।
यतीनां तु कृता पूजा साक्षाद्ब्रह्मा तुं पूजितः ॥ २,१५.३६ ॥
आश्रमोऽपावनो यस्तु पञ्चमस्संकरात्मकः ।
चत्वारस्त्वाश्रमाः पूच्याः श्राद्धे देवे तथैव च ॥ २,१५.३७ ॥
चतुराश्रमबाह्येभ्य स्तेभ्यः श्राद्धे न दापयेत् ।
यस्तिष्ठेद्वायुभक्षश्च चातुराश्रमबाह्यतः ॥ २,१५.३८ ॥
अनाश्रमीतपस्तेपे न तं तत्र निमन्त्रयेत् ।
अयतिर्मोक्षवादी च श्रुतौ तौ पङ्क्तिदूषकौ ॥ २,१५.३९ ॥
उग्रेण तपसा युक्ता बहुज्ञाश्चित्रवादिनः ।
निन्दन्ति च द्विजातिभ्यः सर्वे ते पङ्क्तिदूषकाः ॥ २,१५.४० ॥
औपवस्तास्तथा सांख्या नास्तिका वेदनिन्दकाः ।
ध्यानं निन्दन्ति ये केचित्सर्वे ते पङ्क्तिदूषकाः ॥ २,१५.४१ ॥
वृथा मुण्डाश्च जटिलाः सर्वे कार्पटिकास्तथा ।
निर्घृणान्भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत् ॥ २,१५.४२ ॥
कारुकादीननाचारांल्लोकवेदबहिष्कृतान् ।
गाय नान्वेदवृत्तांश्च हव्यकव्ये न भोजयेत् ॥ २,१५.४३ ॥
एतैस्तु वर्त्तयेद्यस्तु कृष्णवर्णं स गच्छति ।
योऽश्नाति सह शूद्रेणा सर्वे ते पङ्क्तिदूषणाः ॥ २,१५.४४ ॥
व्याकर्षणं सत्त्वनिबर्हणं च कृषिर्वणिज्या पशुपालनं च ।
शुश्रूषणं चाप्यगुरोररेर्वाप्यकार्यमेतद्धि सदा द्विजानाम् ॥ २,१५.४५ ॥
मिथ्यासंकल्पिनः सर्वानुद्वृत्तांश्च विवर्जयेत् ।
मिथ्याप्रवादी निन्दाकृत्तथा सूचकदांभिकौ ॥ २,१५.४६ ॥
उपपातकसंयुक्ताः पातकैश्च विशेषतः ।
वेदे नियोगदातारो लोभमोहफलर्थिनः ॥ २,१५.४७ ॥
ब्रह्मविक्रयिणस्तान्वै श्राद्धकर्मणि वर्जयेत् ।
न वियोगास्तु वेदानां यो नियुङ्क्ते स पापकृत् ॥ २,१५.४८ ॥
वक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा ।
भृतकोऽध्यापयेद्यस्तु भृतकाध्यापितस्तु यः ॥ २,१५.४९ ॥
नार्हतस्तावपि श्राद्धे ब्रह्माणः क्रयविक्रयी ।
क्रयश्च विक्रयश्चैवाजीवितार्थे विगर्हितौ ॥ २,१५.५० ॥
वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् ।
आहरेद्भृतितो वेदान् वेदेभ्यश्चोपजीवति ॥ २,१५.५१ ॥
उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च ।
वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरैः ॥ २,१५.५२ ॥
नार्हतस्तावपि श्राद्धं द्विजो यश्चैव वार्धुषी ।
स्त्रियो रक्तान्तरा येषां परदारपराश्च ये ॥ २,१५.५३ ॥
अर्थकामरताश्चैव न ताञ्छ्राद्धेषु भोजयेत् ।
वर्णाश्रमाणां धर्मेषु विरुद्धाःसर्वकर्मणि ॥ २,१५.५४ ॥
स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः ।
यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः ॥ २,१५.५५ ॥
न तदश्नन्ति पितरो यश्च वाच्यं समश्नुते ।
स्त्रीशूद्रायान्नमेतद्वै श्राद्धोच्छिष्टं न दापयेत् ॥ २,१५.५६ ॥
यो दद्याच्चानुसंमोहान्न तद्गच्छति वै पितॄन् ।
तस्मान्न देयमन्नाद्यमुच्छिष्टं श्राद्धकर्मणि ॥ २,१५.५७ ॥
अन्यच्च दधिसर्पिर्भ्यां शिष्टं पुत्राय नान्यथा ।
अवशेषं तु दातव्यमन्नाद्यं तु विशेषतः ॥ २,१५.५८ ॥
पुष्पमूलफलैर्वापि तुष्टा गच्छेयुरन्ततः ।
यावन्न श्रपितं चान्नं यावतौष्ण्यं न मुञ्चति ॥ २,१५.५९ ॥
तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः ।
दत्तं प्रतिग्रहो होमो भोजनं बलिरेव च ॥ २,१५.६० ॥
सांगुष्ठेन तथा पाद्यं नासुरेभ्यो यथा भवेत् ।
एतान्येव च सर्वाणि दानानि च विशेषतः ॥ २,१५.६१ ॥
अन्तर्जानूपविष्टेन तद्वदाचमनं भवेत् ।
मुण्डाञ्जटिलकाषायाञ्श्राद्धकर्मणि वर्जयेत् ॥ २,१५.६२ ॥
ये तु वृत्ते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा ।
देवभक्ता महात्मानः पुनीयुर्दर्शनादपि ॥ २,१५.६३ ॥
शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डेभ्यः प्रदापयेत् ।
सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं हि निरन्तरम् ॥ २,१५.६४ ॥
तस्मात्पश्यन्ति ते सर्वं यत्किञ्चिज्जगतीगतम् ।
व्यक्ताव्यक्तं वशे कृत्वा सर्वस्यापि च यत्परम् ॥ २,१५.६५ ॥
सत्यासत्यं च यद्दृष्टं सद सच्च महात्मभिः ।
सर्वज्ञानानि सृष्टानि मोक्षादीनिमहात्मभिः ॥ २,१५.६६ ॥
तस्मात्तेषां सदा भक्तः फलं प्राप्नोति वोत्तमम् ॥ २,१५.६७ ॥
ऋचश्च यो वेद स वेद वेदान्यजूंषि यो वेद यज्ञम् ।
सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम् ॥ २,१५.६८ ॥
इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ब्राह्मणपरीक्षा नाम पञ्चदशोऽध्यायः ॥ १५॥