ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः ५९ ब्रह्माण्डपुराणम्
अध्यायः ६०
[[लेखकः :|]]
मध्यभागः, अध्यायः ६१ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सूत उवाच
ततो मन्वन्तरेऽतीते चाक्षुषे दैवतैः सह ।
वैवस्वताय महते पृथिवीराज्यमादिशत् ॥ २,६०.१ ॥

तस्माद्वैवस्वतात्पुत्रा जज्ञिरे दश तत्समाः ।
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेवच ॥ २,६०.२ ॥

नरिष्यन्तस्तथा प्रांशुर्नाभागो दिष्ट एव च ।
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ २,६०.३ ॥

ब्रह्मणा तु मनुः पूर्वं चोदितस्तु प्रबोधितम् ।
यष्टुं प्रजक्रमे कामं हयमेधेन भूपतिः ॥ २,६०.४ ॥

अथाकरोत्पुत्रकामः परामिष्टिं प्रजापतिः ।
मित्रावरुणयोरंशे अनलाहुतिमेव यत् ॥ २,६०.५ ॥

तत्र दिव्यांबरधरा दिव्याभरणभूषिता ।
दिव्यासंहनना चैव इला जज्ञ इति श्रुतम् ॥ २,६०.६ ॥

तामिलेत्यथ होवाच मनुर्दण्डधरस्ततः ।
अनुगच्छस्व भद्रं ते तमिला प्रत्युवाच ह ॥ २,६०.७ ॥

धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ।
मित्रावरुणयोरंशे जातास्मि वदतां वर ॥ २,६०.८ ॥

तयोः सकाशं यास्यामि मातो धर्मो हतो वधीत् ।
एवमुक्त्वा पुनर्देवी तयोरन्तिकमागमत् ॥ २,६०.९ ॥

गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ।
अंशेऽस्मिन्युवयोर्जाता देवौ किं करवाणि वाम् ॥ २,६०.१० ॥

मनुनैवाहमुक्तास्मि अनुगच्छस्व मामिति ।
तथा तु ब्रुवतीं साध्वीमिडामाश्रित्य तावुभौ ॥ २,६०.११ ॥

देवौ च मित्रावरुणाविदं वचनमूचतुः ।
अनेन तव धर्मज्ञे प्रश्रयोण दमेन च ॥ २,६०.१२ ॥

सत्येन चैव सुश्रोणि प्रीतौ स्वौ वरवर्णिनि ।
आवयोस्त्वं महाभागे ख्यातिं कन्ये प्रयास्यसि ॥ २,६०.१३ ॥

सुद्युम्न इति विख्यातस्त्रिषु लोकेषु पूजितः ।
जगत्प्रियो धर्मशीलो मनोर्वंशविवर्द्धनः ॥ २,६०.१४ ॥

मानवः स तु सुद्युम्नः स्त्रीभावमगमत्प्रभुः ।
सा तु देवी वरं लब्ध्वा निवृत्ता पितरं प्रति ॥ २,६०.१५ ॥

बुधेनोत्तरमासाद्य मैथुनायोपमन्त्रिता ।
सोमपुत्राद्बुधाच्चास्यामैलो जज्ञे पुरूखाः ॥ २,६०.१६ ॥

बुधात्सा जनयित्वा तु सुद्युम्नत्वं पुनर्गताः ।
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ २,६०.१७ ॥

उत्कलश्च गयश्चैव विनतश्च तथैव च ।
उत्कलस्योत्कलं राष्ट्रं विनतस्यापि पश्चिमम् ॥ २,६०.१८ ॥

दिक्पूर्वा तस्य राजर्षेर्गयस्य तु गया पुरी ।
प्रविष्टेतु मनौ तस्मिन्प्रजाः सृष्ट्वा दिवाकरम् ॥ २,६०.१९ ॥

दशधा तदधात्क्षत्त्रमकरोत्पृथिवीमिमाम् ।
इक्ष्वाकुरेव दायादो भागं दशममाप्तवान् ॥ २,६०.२० ॥

कन्याभावत्तु सुद्युम्नो नैव भागमवाप्तवान् ।
वसिष्ठवचनाच्चासीत्प्रतिष्ठाने महाद्युतिः ॥ २,६०.२१ ॥

प्रतिष्ठां धर्मराजस्य सुद्युम्नस्य महात्मनः ।
एतच्छ्रुत्वा तु ऋषयः पप्रच्छुः सूतजं प्रति ।
मानवः स तु सुद्यम्नः स्त्रीभावमगमत्कथम् ॥ २,६०.२२ ॥

सूत उवाच
पुरा महेश्वरं द्रष्टुं कुमारास्सनकादयः ।
इलावृतं समाजग्मुर्ददृशुर्वृषभध्वजम् ॥ २,६०.२३ ॥

उमया रममाणं तं विलोक्य पिहितेस्थले ।
प्रतिजग्मुस्ततः सर्वे व्रीडिताभूच्छिवाप्यथ ॥ २,६०.२४ ॥

प्रोवाच वचनं देवी प्रियहेतोः प्रियं प्रिया ।
इमं ममाश्रमं देव यः पुमान्सं प्रवेक्ष्यति ॥ २,६०.२५ ॥

भविष्यति ध्रुवं नारी स तुल्याप्सरसां शुभा ।
तत्र सर्वाणि भूतानि पिशाचाः पशवश्च ये ॥ २,६०.२६ ॥

स्त्रीभूताः सहरुद्रेण क्रोडन्त्यप्सरसो यथा ।
उमावनं प्रविष्टस्तु स राजा मृगयां गतः ॥ २,६०.२७ ॥

पिशाचैः सह भूतैस्तु रुद्रे स्त्रीभावमास्थिते ।
तस्मात्सराजा सुद्युम्नः स्त्रीभावं लब्धवान्पुनः ।
महादेवप्रसादाच्च मानवत्वमवाप्तवान् ॥ २,६०.२८ ॥

इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे वायुप्रोक्ते वैवस्वतमनोः सृष्टिर्नाम षष्टितमोऽध्यायः ॥ ६०॥