ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः १७ ब्रह्माण्डपुराणम्
अध्यायः १८
[[लेखकः :|]]
मध्यभागः, अध्यायः १९ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

बृहस्पतिरुवाच
यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे ।
तानि मे शृणु कार्याणि नक्षत्रेषु पृथक्पृथक् ॥ २,१८.१ ॥

श्राद्धं यः कृत्तिकायोगं कुरुते सततं नरः ।
अग्नीनाधाय स स्वर्गे राजते सुदृढव्रतः ॥ २,१८.२ ॥

अपत्यकामो रोहिण्यां सौम्ये तेजस्विना भवेत् ।
प्रायशः क्रूरकर्माणि आर्द्रायां श्राद्धमाचरन् ॥ २,१८.३ ॥

क्षेत्रभागी भवेत्पुत्री श्राद्धं कृत्वा पुनर्वसौ ।
पुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः ॥ २,१८.४ ॥

आश्लेषासु पितॄनर्चन्वीरान्पुत्रानवाप्नुयात् ।
जातीनां भवति श्रेष्ठो मघासु श्राद्धमाचरन् ॥ २,१८.५ ॥

फाल्गुनीषु पितॄनर्चन्सौभाग्यं लभते नरः ।
प्रदानशीलः सापत्य उत्तरासु करोति यः ॥ २,१८.६ ॥

संसत्सु मुख्यो भवति हस्तेऽभ्यर्च्य पितॄनपि ।
चित्रायां चैव यः कुर्यात्पश्येद्रूपवतः सुतान् ॥ २,१८.७ ॥

स्वातिना चैव यः कुर्याद्वाणिज्ये लाभमाप्नुयात् ।
पुत्रार्थी तु विशाखासु श्राद्धमीहेत मालवः ॥ २,१८.८ ॥

अनुराधासु कुर्वाणो नरश्चक्रं प्रवर्त्तयेत् ।
आधिपत्यं भवेच्छ्रेष्ठं ज्येष्ठायां सततं तु यः ॥ २,१८.९ ॥

मूलेनारोग्यमिच्छन्ति ह्याषाढासु महद्यशः ।
उत्तरासु तु कुर्वाणो वीतशोको भवेन्नरः ॥ २,१८.१० ॥

श्रवणेन तु लोकेषु प्राप्नुयात्परमां गतिम् ।
राज्यभागी धनिष्ठासु प्राप्नुया द्विपुलं धनम् ॥ २,१८.११ ॥

श्राद्धनिर्जितलोकश्च वेदान् सांगानवाप्नुयात् ।
नक्षत्रैर्वारुणैः कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥ २,१८.१२ ॥

पूर्वप्रौष्ठ पदे कुर्वन्विन्देताजीविकान्बहून् ।
उत्तरास्वनतिक्रम्य विन्देद्गा वै सहस्रशः ॥ २,१८.१३ ॥

बहुकुप्यकृतं द्रव्यं विन्देत्कुर्वन्सुरेवतीम् ।
अश्वानश्वयुजा भक्तो भरण्यां साधुसत्तमः ॥ २,१८.१४ ॥

इमं श्राद्धविधिं कुर्वञ्छशबिन्दुर्महीमिमाम् ।
कृत्स्नां बलेन सोऽक्लिष्ठो लभ्ध्वा च प्रशशास ह ॥ २,१८.१५ ॥

इति श्री ब्रहामाण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे नक्षत्रश्राद्धं नाम अष्टादशोऽध्यायः ॥ १८॥