ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः १७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः १६ ब्रह्माण्डपुराणम्
अध्यायः १७
[[लेखकः :|]]
मध्यभागः, अध्यायः १८ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

बृहस्पतिरुवाच
अत ऊर्द्ध्वं प्रवक्ष्यामि श्राद्धकर्मणि पूजितम् ।
काम्यं नैमित्तिकाजस्रं श्राद्धकर्मणि नित्यशः ॥ २,१७.१ ॥

पुत्रदारनिमित्ताः स्युरष्टकास्तिस्न एव तु ।
कृष्णपक्षे वरिष्ठा हि पूर्वाखण्डलदेवता ॥ २,१७.२ ॥

प्राजापत्या द्वितीया स्यात्तृतीया वैश्वदेविका ।
आद्यापूपैः सदाकार्या मांसैरन्या सदा भवेत् ॥ २,१७.३ ॥

शाकैः कार्या तृतीया स्यादेवं द्रव्यगतो विधिः ।
अत्रापीष्टं पितॄणां वै नित्यमेव विधीयते ॥ २,१७.४ ॥

या चाप्यन्या चतुर्थी स्यात्तां च कुर्याद्विशेषतः ।
आसु श्राद्धं बुधः कुर्वन्सर्वस्वेनापि नित्यशः ॥ २,१७.५ ॥

क्षिप्रमाप्नोति हि श्रेयः परत्रेह च मोदते ।
पितरः पर्वकालेषु तिथिकालेषु देवताः ॥ २,१७.६ ॥

सर्वेषु पुरुषा यान्ति निपातमिव धेनवः ।
मासांते प्रतिगच्छेयुरष्टकासु ह्यपूजिताः ॥ २,१७.७ ॥

मोघास्तस्य भवन्त्याशाः परत्रेह च सर्वशः ।
पूजकानां समुत्कर्षो नास्तिकानामधोगतिः ॥ २,१७.८ ॥

देवास्तु दायिनो यान्ति तिर्यग्गच्छन्त्यदायिनः ।
पुष्टिं प्रजां स्मृतिं मेधां पुत्रानैश्वर्यमेव च ॥ २,१७.९ ॥

कुर्वाणः पूजनं चासु सर्वं पूर्णं समश्नुते ।
प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ॥ २,१७.१० ॥

द्वितीयायां तु यः कुर्याद्द्विपदाधिंपतिर्भवेत् ।
वरार्थिनां तृतीया तु शत्रुघ्नी पापनाशिनी ॥ २,१७.११ ॥

चतुर्थ्यां तु प्रकुर्वाणः शत्रुच्छिद्राणि पश्यति ।
पञ्चम्यां चापिकुर्वाणः प्राप्नोति महतीं श्रियम् ॥ २,१७.१२ ॥

षष्ठ्यां श्राद्धानि कुर्वाणः संपूज्यः स्यात्प्रयत्नतः ।
कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ॥ २,१७.१३ ॥

महीशत्वमवाप्नोति गणानां चाधिपो भवेत् ।
संपूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ॥ २,१७.१४ ॥

श्राद्धं नवम्यां कर्त्तव्यमैश्वर्यं स्त्रीश्च काङ्क्षता ।
कुर्वन्दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ॥ २,१७.१५ ॥

वेदांश्चैवाप्नुयात्सर्वान्विप्राणां समतां व्रजेत् ।
एकादश्यां परं दानमैश्वर्य सततं तथा ॥ २,१७.१६ ॥

द्वादश्यां जयलाभं च राज्यमायुर्वसूनि च ।
प्रजावृद्धिं पशून्मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥ २,१७.१७ ॥

दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
युवानश्च गृहे यस्य मृतास्तेभ्यः प्रदापयेत् ॥ २,१७.१८ ॥

शस्त्रेण वा हता ये च तेषां दद्याच्चतुर्दशीम् ।
अमावास्यां प्रयत्नेन श्राद्धं कुर्यात्सदा शुचिः ॥ २,१७.१९ ॥

सर्वकामानवाप्नोति स्वर्गं चानन्तमश्नुते ।
तथाविषमजातानां यमलानां च सर्वशः ॥ २,१७.२० ॥

श्राद्धं दद्यादमावास्यां सर्वकामानवाप्नुयात् ।
मघासु कुर्वञ्छ्राद्धानि सर्वकामानवाप्नुयात् ॥ २,१७.२१ ॥

प्रत्यक्षमर्चितास्तेन भवन्ति पितरस्तदा ।
पितृदवा मघा यस्मात्तस्मात्तास्वक्षयं स्मृतम् ॥ २,१७.२२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे
श्राद्धकल्पे तिथिश्राद्धवर्णनं नाम सप्तदशोऽध्यायः ॥ १७॥