ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः ६० ब्रह्माण्डपुराणम्
अध्यायः ६१
[[लेखकः :|]]
मध्यभागः, अध्यायः ६२ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

सूत उवाच
विसर्गं मनुपुत्राणां विस्तरेण निबोधत ।
पृषध्रो हिंसयित्वा तु गुरोर्गां निशि तत्क्षये ॥ २,६१.१ ॥

शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः ।
करूषस्य तु कारूषाः क्षत्त्रिया युद्धदुर्मदाः ॥ २,६१.२ ॥

सहस्रं क्षत्त्रियगणो विक्रान्तः संबभूव ह ।
नाभागो दिष्टपुत्रस्तु विद्वानासीद्भलन्दनः ॥ २,६१.३ ॥

भलन्दनस्य पुत्रोऽभूत्प्रांशुर्नाम महाबलः ।
प्रांशोरेकोऽभवत्पुत्रः प्रजापतिसमो नृपः ॥ २,६१.४ ॥

संवर्तेन दिवं नीतः ससुहृत्सहबान्धवः ।
विवादोऽत्र महानासीत्संवर्त्तस्य बृहस्पतेः ॥ २,६१.५ ॥

ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ।
संवर्त्तेन तते यज्ञे चुकोप स भृशं तदा ॥ २,६१.६ ॥

लोकानां सहि नाशाय दैवतैर्हि प्रसादितः ।
मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवासवान् ॥ २,६१.७ ॥

नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ।
तस्य पुत्रस्तु विज्ञातो राजासीद्राष्ट्रवर्द्धनः ॥ २,६१.८ ॥

सुधृतिस्तस्य पुत्रस्तु नरः सुधृतितः पुनः ।
केवलस्य पुत्रस्तु बन्धुमान्केवलात्मजः ॥ २,६१.९ ॥

अथ बन्धुमतः पुत्रोधर्मात्मा वेगवान्नृप ।
बुधो वेगवतः पुत्रस्तृणबिन्दुर्बुधात्मजः ॥ २,६१.१० ॥

त्रेतायुगमुखे राजा तृतीये संबभूव ह ।
कन्या तु तस्येडविडामाता विश्रवसो हि सा ॥ २,६१.११ ॥

पुत्रो योऽस्य विशालोऽभूद्राजा परमधार्मिकः ।
दाश्वान्प्रख्यातवीर्य्यौजा विशाला येन निर्मिता ॥ २,६१.१२ ॥

विशालस्य सुतो राजा हेमचन्द्रो महाबलः ।
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥ २,६१.१३ ॥

सुचन्द्रतनयो राजा धूम्राश्व इति विश्रुतः ।
धूम्राश्वतनयो विद्वान्सृंजयः समपद्यत ॥ २,६१.१४ ॥

सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान् ।
कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ २,६१.१५ ॥

कृशाश्वस्य महातेजा सोमदत्तः प्रतापवान् ।
सोमदत्तस्य राजर्षेः सुतोऽभूज्जनमेजयः ॥ २,६१.१६ ॥

जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ।
तृणबिन्दुप्रभावेण सर्वे वैशालका नृपाः ॥ २,६१.१७ ॥

दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ।
शर्यातेर्मिथुनं त्वासीदानर्त्तो नाम विश्रुतः ॥ २,६१.१८ ॥

पुत्रः सुकन्या कन्या च भार्या या च्यवनस्य च ।
आनर्त्तस्य तु दायादो रेवो नाम सुवीर्यवान् ॥ २,६१.१९ ॥

आनर्त्तविषयो यस्य पुरी चापि कुशस्थली ।
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ २,६१.२० ॥

ज्येष्ठो भ्रातृशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् ।
कन्यया सह श्रुत्वा च गान्धर्वं ब्रह्मणोंऽतिके ॥ २,६१.२१ ॥

मुहर्त्तं देवदेवस्य मार्त्यं बहुयुगं विभो ।
आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम् ॥ २,६१.२२ ॥

कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ २,६१.२३ ॥

तां कथां रेवतः श्रुत्वा यथातत्त्वमरिन्दमः ।
कन्यां तु बलदेवाय सुव्रतां नाम रेवतीम् ।
दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ॥ २,६१.२४ ॥

रेमे रामश्च धर्मात्मा रेवत्या सहितः किल ।
तां कथामृषयः श्रुत्वा पप्रच्छुक्तदनन्तरम् ॥ २,६१.२५ ॥

ऋषय ऊचुः
कथं बहुयुगे काले समतीते महामते ।
न जरा रेवतीं प्राप्ता रैवतं वा ककुद्मिनम् ।
एतच्छुश्रूषमाणान्नो गान्धर्वं वद चैव हि ॥ २,६१.२६ ॥

सूत उवाच
न जरा क्षुत्पिपासे वा न च मृत्युभयं ततः ।
न च रोगः प्रभवति ब्रह्मलोकं गतस्य ह ॥ २,६१.२७ ॥

गान्धर्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः ।
ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ॥ २,६१.२८ ॥

सप्त स्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः ।
तानाश्चैकोनपञ्चाशदित्येत्स्वरमण्डलम् ॥ २,६१.२९ ॥

षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ।
धैवतश्चापि विज्ञेयस्तथा चापि निषादकः ॥ २,६१.३० ॥

सौवीरा मध्यमा ग्रामा हरिणाश्च तथैव च ॥ २,६१.३१ ॥

तस्याः कालोयनोपेताश्चतुर्थाशुद्धमध्यमाः ।
नग्निं च पौषा वै देव दृष्ट्वा काञ्च यथाक्रमः ॥ २,६१.३२ ॥

मध्यमग्रामिकाख्याता षड्जग्रामा निबोधत ।
उत्तरं मन्द्रा रजनी तथा वाचोन्नरायताः ॥ २,६१.३३ ॥

मध्यषड्जा तथा चैव तथान्या चाभिमुद्गणा ।
गान्धारग्रामिका श्यामा कीर्तिमाना निबोधत ॥ २,६१.३४ ॥

अग्निष्टोमं तु माद्यं तु द्वितीयं वाजपेयिकम् ।
यवरातसूयस्तु षष्ठवत्तु सुवर्मकम् ॥ २,६१.३५ ॥

सप्त गौसवना नाम महावृष्टिकताष्टमाम् ।
ब्रह्मदानं च नवमं प्राजापत्यमनन्तरम् ।
नागयक्षाश्रयं विद्वान् तद्गोत्तरतथैव च ॥ २,६१.३६ ॥

पदक्रान्तमृगक्रान्तं विष्णुक्रान्तमनोहरा ।
सूर्यकान्तधरेण्यैव संतकोकिलविश्रुतः ॥ २,६१.३७ ॥

तेनवानित्यपवशपिशाचातीवनह्यपि ।
सावित्रमर्धसावित्रं सर्वतोभद्रमेव च ॥ २,६१.३८ ॥

मनोहरमधात्र्यं च गन्धर्वानुपतश्च यः ।
अलंबुषेसेष्टमथो विष्णुवैणवरावुभौ ॥ २,६१.३९ ॥

सागराविजयं चैव सर्वभूतमनोहरः ।
हतोत्सृष्टो विजानीत स्कन्धं तु प्रियमेव च ॥ २,६१.४० ॥

मनोहरमधात्र्यं च गन्धर्वानुपतश्च यः ।
अलंबुसेष्टस्य तथा नारदप्रिय एव च ॥ २,६१.४१ ॥

कथितो भीमसेनेन नगरातानयप्रियः ।
विकलोपनीतविनताश्रीराख्यो भार्गवप्रियः ॥ २,६१.४२ ॥

चतुर्दश तथा पञ्चदशेच्छन्तीह नारदः ।
ससौवीरां सुसोवीरा ब्रह्मणो ह्यपगीयते ॥ २,६१.४३ ॥

उत्तरादिस्वरश्चैव ब्रह्मा वै देवतास्त्रयः ।
हरिदेशसमुत्पन्ना हरिणस्याव्यजायत ॥ २,६१.४४ ॥

मूर्छना हरिणा ते वै चन्द्रस्यास्याधिदैवतम् ।
करोपनीता विवृतावनुद्रिः स्वरमण्डले ॥ २,६१.४५ ॥

साकलोपनतातस्मान्मनुतस्यान्नदैवतः ।
मनुदेशाः समुत्पन्ना मूर्च्छनाशुद्धमात्मना ॥ २,६१.४६ ॥

तस्मात्तस्मान्मृगामर्गीमृगेन्द्रोस्याधिदैवता ।
सावश्रमसमाद्युम्ना अनेकापौरुषानखान् ॥ २,६१.४७ ॥

मूर्च्छनायोजनाह्येषास्याद्रजसारजनीततः ।
तानि उत्तर मद्रांसपद्गदैवतकं विदुः ॥ २,६१.४८ ॥

तस्मादुत्तरतायावत्प्रथमं स्वायमं विदुः ।
तमोदुत्तरमैद्रोयदेवतास्याद्रुवेन च ॥ २,६१.४९ ॥

अपामदुत्तरत्वावधैवतस्योत्तरायणः ।
स्यादिजमूर्छनाह्येच पितरः श्राद्धदेवताः ॥ २,६१.५० ॥

शुद्धषड्जस्वर कृत्वा यस्मादग्निमहर्षयः ।
उपैति तस्मान्नजानी याच्छुद्धयच्छिकरासभा ॥ २,६१.५१ ॥

इत्येता मूर्छनाः कृत्वा यस्यामीदृशभावनः ।
पक्षिणां मूर्छनाः श्रुत्वा पक्षोका मूर्छनाः स्मृताः ॥ २,६१.५२ ॥

नागादृष्टिविषागीतानोपसर्पन्तिमूर्छनाः ।
नानासाधारमश्चैववडवात्रिविदस्तथा ॥ २,६१.५३ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे गान्धर्वमूर्छनालक्षणवर्णनं नामैकषष्टितमोऽध्यायः ॥ ६१॥