ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः ५४ ब्रह्माण्डपुराणम्
अध्यायः ५५
[[लेखकः :|]]
मध्यभागः, अध्यायः ५६ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

Žः
अभिनन्द्याशिषात्यर्थं लालयन्प्रशशंस ह ॥ २,५५.१ ॥

अथ ऋत्विक्सदस्यैश्च सहितो राजसत्तमः ।
उपाक्रमत तं यज्ञे विधिवद्वेदपारगैः ॥ २,५५.२ ॥

ततः प्रववृते यज्ञः सर्वसंपद्गुणान्वितः ।
सम्यगौर्ववसिष्ठाद्यैर्मुनिभिः संप्रवर्त्तितः ॥ २,५५.३ ॥

हिरण्मयमयी वेदिः पात्राण्युच्चावचानि च ।
सुसमृद्धं यथाशास्त्रं यज्ञे सर्वं बभूव ह ॥ २,५५.४ ॥

एवं प्रवर्त्तितं यज्ञमृत्विजः सर्व एव ते ।
क्रमात्समापयामासुर्यजमानपुरस्सराः ॥ २,५५.५ ॥

समापयित्वा तं यज्ञं राजा विधिविदां वरः ।
यथावद्दक्षिणां चैव ऋत्विजां प्रददौ तदा ॥ २,५५.६ ॥

अथ ऋत्विक्सदस्यानां ब्राह्मणानां तथार्थिनाम् ।
तत्काङ्क्षितादभ्यधिकं प्रददौ वसु सर्वशः ॥ २,५५.७ ॥

एवं संतर्प्य विप्रादीन्दक्षिणाभिर्यथाक्रमम् ।
क्षमापयामास गुरून्सदस्यान्प्रणिपत्य च ॥ २,५५.८ ॥

ब्राह्मणाद्यैस्ततो वर्णैरृत्विग्भिश्च समन्वितः ।
वारकीयाकदंबैश्च सूतमागधवन्दिभिः ॥ २,५५.९ ॥

अन्वीयमानः सस्त्रीकः श्वेतच्छत्रविराजितः ।
दोधूयमानचमरो वालव्यजनराजितः ॥ २,५५.१० ॥

नानावादित्रनिर्घोषैर्बधिरीकृतदिङ्मुखः ।
स गत्वा सरयूतीरं यथाशाश्त्रं यथाविधि ॥ २,५५.११ ॥

चकारावभृथस्नानं मुदितः सहबन्धुभिः ।
एवं स्नात्वा सपत्नीकः सुहृद्भिर्ब्राह्मणैः सह ॥ २,५५.१२ ॥

वीणावेणुमृदङ्गादिनानावादित्रनिःस्वनैः ।
मङ्गल्यैर्वेदघोषैश्च सह विप्रजनेरितैः ॥ २,५५.१३ ॥

संस्तूयमानः परितः सूतमागधबन्दिभिः ।
प्रविवेश पुरीं रम्यां हृष्टपुष्टजनायुतम् ॥ २,५५.१४ ॥

श्वेतव्यजन सच्छत्रपताकाध्वजमालिनीम् ।
सिक्तसंमृष्टभूभागापणशोभासमन्विताम् ॥ २,५५.१५ ॥

कैलासाद्रिप्रकाशाभिरुज्ज्वलां सौधपङ्क्तिभिः ।
स तत्रागरुधूपोत्थगन्धामोदितदिङ्मुखम् ॥ २,५५.१६ ॥

विकीर्यमाणः परितः पौरनारीजनैर्मुहुः ।
लाजवर्षेण सानन्दं वीक्षमाणश्च नागरैः ॥ २,५५.१७ ॥

उपदाभिरनेकाभिस्तत्रतत्र वणिग्जनैः ।
संभाव्यमानः शनकैर्जगम स्वपुरं प्रति ॥ २,५५.१८ ॥

स प्रविश्य गृहं रम्यं सर्वमण्डलमण्डितम् ।
सम्यक्संभावयामास सुहृदो ब्राह्मणानपि ॥ २,५५.१९ ॥

संसेव्यमानश्च तदा नानादेशेश्वरैर्नृपैः ।
सभायां राजशार्दूलो रेमे शक्र इवापरः ॥ २,५५.२० ॥

एवं सुहृद्भिः सहितः पूरयित्वा मनोरथम् ।
सगरः सह भार्याभ्यां रेमे नृपवरोत्तमः ॥ २,५५.२१ ॥

अंशुमन्तं ततः पौत्रं मुदा विनयशालिनम् ।
वसिष्ठानुमते राजा यौवराज्येऽभ्यषेचयत् ॥ २,५५.२२ ॥

पौरजानपदानां तु बन्धूनां सुहृदामपि ।
स प्रियोऽभवदत्यर्थमुदारैश्च गुणैर्नृपः ॥ २,५५.२३ ॥

प्रजास्तमन्वरज्यन्त बालमप्यमितौजसम् ।
नवं च शुक्लपक्षादौशीतांशुमचिरोदितम् ॥ २,५५.२४ ॥

स तेन सहितः श्रीमान्सुत्दृद्भिश्च नृपोत्तमः ।
भार्याभ्यामनुरूपाभ्यां रममाणोऽवसच्चिरम् ॥ २,५५.२५ ॥

युवैव राजशार्दूलः साक्षाद्धर्म इवापरः ।
पालयामास वसुधां सशैलवनकाननाम् ॥ २,५५.२६ ॥

एवं महानहिमदीधितिवंशमौलिरत्नाय यमानवपुरुत्तरकोसलेशः ।
पूर्णेन्दुवत्सकललोकमनोऽभिरामः सार्द्ध प्रजाभिरखिलाभिरलं जहर्ष ॥ २,५५.२७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे सागरोपाख्यानेशुमतो राज्यप्राप्तिर्नाम पञ्चपञ्चशत्तमोऽध्यायः ॥ ५५॥