ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← मध्यभागः, अध्यायः ३९ ब्रह्माण्डपुराणम्
अध्यायः ४०
[[लेखकः :|]]
मध्यभागः, अध्यायः ४१ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
सुचन्द्रे पतिते राजन् राजेन्द्राणां शिरोमणौ ।
तत्पुत्रः पुष्कराक्षस्तु रामं योद्धुमथागतः ॥ २,४०.१ ॥

स रथस्थो महावीर्यः सर्वशस्त्रास्त्रकोविदः ।
अभिवीक्ष्य रणेत्युग्रं रामं कालातकोपमम् ॥ २,४०.२ ॥

चकार शरजालं च भार्गवेन्द्रस्य सर्वतः ।
मुहूर्त्तं जामदग्न्योऽपि बाणैः संझदितोऽभवत् ॥ २,४०.३ ॥

ततो निष्कम्य सहसा भार्गवेन्द्रो महाबलः ।
शरबन्धान्महाराज समुदैक्षत सर्वतः ॥ २,४०.४ ॥

दृष्ट्वा तं पुष्काराक्षं तु सुचन्द्रतनयं तदा ।
क्रोधमाहारयामास दिधक्षन्निव पावकः ॥ २,४०.५ ॥

स क्रोधेन समाविष्टो वारुणं समवासृजत् ।
ततो मेघाः समुत्पन्ना गर्जन्तो भैरवान्नवान् ॥ २,४०.६ ॥

ववृषुर्जलधाराभिः प्लावयन्तो धरां नृप ।
पुष्कराक्षो महावीर्यो वायव्यास्त्रुमवासृजत् ॥ २,४०.७ ॥

तेन तेऽदर्शनं नीताः सद्य एव बलाहकाः ।
अथ रामो भृशं क्रुद्धो ब्राह्मं तत्राभिसंदधे ॥ २,४०.८ ॥

पुष्कराक्षोऽपि तेनैव विचकर्ष महाबलः ।
ब्राह्म सोऽप्याहितं दृष्ट्वा दण्डाहत इवारगः ॥ २,४०.९ ॥

घोरं परशुमादाय निःश्वसंस्तमधावत ।
रामस्याधावतस्तत्र पुष्कराक्षो धनुर्धरः ॥ २,४०.१० ॥

संदधे पञ्चविशिखान्दीप्तास्यानुरगानिव ।
एकैकेन च बाणेन हृदि शीर्षे भुजद्वये ॥ २,४०.११ ॥

शिखायां च क्रमाद्भित्त्वा तस्तंभ भृश मातुरम् ।
स चैवं पीडितो रामः पुष्कराक्षेण संयुगे ॥ २,४०.१२ ॥

क्षणं स्थित्वा भृशं धावन्परशुं मूर्ध्न्यपातयत् ।
शिखामारभ्य पादान्तं पुष्कराक्षं द्विधाकरोत् ॥ २,४०.१३ ॥

पतिते शकले भूमौ तत्कालं पश्यता नृणाम् ।
आश्चर्यं सुमहज्जातं दिवि चैव दिवौकसाम् ॥ २,४०.१४ ॥

विदार्य रामस्तं क्रोधात्पुष्कराक्षं महाबलम् ।
तत्सैन्यमदहत्क्रुद्धः पावको विपिनं यथा ॥ २,४०.१५ ॥

यतो यतो धावति भार्गवेन्द्रो मनोऽनिलौजाः प्रहरन्परश्वधम् ।
ततस्ततो वाजिरथेभमानवा निकृत्तगात्राः शतशो निपेतुः ॥ २,४०.१६ ॥

रामेण तत्रातिबलेन संगरे निहन्यमानास्तु परश्वधेन ।
हा तात मातस्त्विति जल्पमांना भस्मीबभूवुः सुविचूर्णितास्तदा ॥ २,४०.१७ ॥

मुहूर्त्तमात्रेण च भार्गवेण तत्पुष्कराक्षस्य बलं समग्रम् ।
अनेकराजन्यकुलं हतेश्वरं इतं नवाक्षौहिणिकं भृशातुरम् ॥ २,४०.१८ ॥

पतिते पुष्कराक्षे तु कार्त्तवीर्यार्जुनः स्वयम् ।
आजगाम महावीर्यः सुवर्णरथमास्थितः ॥ २,४०.१९ ॥

नानाशस्त्रसमाकीर्णं नानारत्नपरिच्छदम् ।
दशनल्वप्रमाणं च शतवाजियुतं नृपः ॥ २,४०.२० ॥

युते बाहुसहस्रेण नानायुधधरेण च ।
बभौ स्वर्लोकमारोक्ष्यन्देहति सुकृती यथा ॥ २,४०.२१ ॥

पुत्रास्तस्य महावीर्याः शतं युद्धविशारदाः ।
सेनाः संव्यूह्य संतस्थुः संग्रामे पितुराज्ञया ॥ २,४०.२२ ॥

कार्त्तवीर्यस्तु बलवान्रामं दृष्ट्वा रणाजिरे ।
कालान्तकयमप्रख्यं योद्धुं समुपचक्रमे ॥ २,४०.२३ ॥

दक्षे पञ्चशतं बाणान्वामे पञ्चशतं धनुः ।
जग्रा ह भार्गवेन्द्रस्य समरे जेतुमुद्यतः ॥ २,४०.२४ ॥

बाणवर्षं चकाराथ रामस्योपरि भूपते ।
यथा बलाहको वीर पर्वतोपरि वर्षति ॥ २,४०.२५ ॥

बाणवर्षेण नेनाजौ सत्कृतो भृगुनन्दनः ।
जग्राह स्वघनुर्दिव्यं बाणवर्षं तथाकरोत् ॥ २,४०.२६ ॥

तावुभौरणसंदृप्तौ तदा भार्गवहैहयौ ।
चक्रतुर्यद्धमतुलं तुमुलं लोमहर्षणम् ॥ २,४०.२७ ॥

ब्रह्मास्त्रं च सभूपालः संदधे रणमूर्द्धनि ।
वधाय भार्गवेन्द्रस्य सर्वशस्त्रास्त्रधृग्बली ॥ २,४०.२८ ॥

रामोऽपि वार्युपस्पृश्य ब्रह्मं ब्राह्मय संदधे ।
ततो व्योम्नि सदा सक्ते द्वे चाप्यस्त्रे नराधिप ॥ २,४०.२९ ॥

ववृधाते जगत्प्रान्ते तेजसा ज्वलनार्कवत् ।
त्रयो लोकाः सपाताला दृष्ट्वा तन्महदद्भुतम् ॥ २,४०.३० ॥

ज्वलदस्त्रयुगं तप्ता मेनिरेऽस्योपसंयमम् ।
रामस्तदा वीक्ष्य जगत्प्रणाशं जगन्निवासोक्तमथास्मरत्तदा ॥ २,४०.३१ ॥

रक्षा विधेयाद्य मयास्य संयमो निवारणीयः परमांशधारिणा ।
इति व्यवस्य प्रभुरुग्रतेजा नेत्रद्वयेनाथ तदस्त्रयुगमम् ॥ २,४०.३२ ॥

पीत्वातिरामं जगदाकलय्य तस्थौ क्षणं ध्यानगतो महात्मा ।
ध्यानप्रभावेण ततस्तु तस्य ब्रह्मास्त्रयुग्मं विगतप्रभावम् ॥ २,४०.३३ ॥

पपात भूमौ सहसाथ तत्क्षणं सर्वं जगत्स्वास्थ्यमुपाजगाम ।
स जामदग्न्यो महातां महीयान्स्रष्टुं तथा पालयितुं निहन्तुम् ॥ २,४०.३४ ॥

विभुस्तथापीह निजंप्रभावं गोपायितुं लोकविधिं चकार ।
धनुर्द्धरः शूरतमो महस्वान्सदग्रणीः संसदि तथ्यवक्ता ॥ २,४०.३५ ॥

कलाकलापेषु कृतप्रयत्नो विद्यासु शास्त्रेषु बुधो विधिज्ञः ।
एवं नृलोके प्रथयन्स्वभावं सर्वाणि कल्यानि करोति नित्यम् ॥ २,४०.३६ ॥

सर्वे तु लोका विजितास्तु तेन रामेण राजन्यनिषूदनेन ।
एवं स रामः प्रथितप्रभावः प्रशामयित्वा तु तदस्त्रयुग्मम् ॥ २,४०.३७ ॥

पुनः प्रवृत्तो निधनं प्रकर्तुं रणागणे हैहयवंशकेतोः ।
तुणीरतः पत्रियुगं गृहीत्वा पुङ्खे निधायाथ धनुर्ज्यकायाम् ॥ २,४०.३८ ॥

आलक्ष्य लक्ष्यं नृपकर्णयुग्मं चकर्त्त चूडामणिहर्तुकामः ।
स कृत्तकर्णो नृपतिर्महात्मा विनिर्जिताशेषजगत्प्रवीरः ॥ २,४०.३९ ॥

मेने निजं वीर्यमिह प्रणष्टं रामेण भूमीशतिरस्कृतात्मा ।
क्षणं धराधीशतनुर्विवर्णा गतानुभावा नृपतेर्बभूव ॥ २,४०.४० ॥

लेख्येव सच्चित्रकरप्रयुक्ता सुदीनचित्तस्य विलक्ष्यतेऽग ।
ततः स राजा निजवीर्यवैभवं समस्तलोकाधिकतां प्रयातम् ॥ २,४०.४१ ॥

विचिन्त्य पौलस्त्यजयादिलब्धं शोचन्निवासीत्स जयाभिकाङ्क्षीं ।
दध्यौ पुनर्मीलितलोचनो नृपौ दत्तं तमात्रेयकुलप्रदीपम् ॥ २,४०.४२ ॥

यस्य प्रभावानुगृहीत ओजसा तिरश्चकारा खिललोकपालकान् ।
यदास्य हृद्येष महानुभावो दत्तः प्रयातो न हि दर्शनं तदा ॥ २,४०.४३ ॥

खिन्नोऽतिमात्रं धरणीपतिस्तदा पुनः पुनर्ध्यानपथं जगाम ।
स ध्यायमानोऽपि न चाजगाम दत्तो मनोगोचरमस्य राजन् ॥ २,४०.४४ ॥

तपस्विनो दान्ततमस्य साधोरनागसो दुष्कृतिकारिणो विभुः ।
एवं यदात्रेस्तनयो महात्मा दृष्टो न च ध्यानपथे नृपेण ॥ २,४०.४५ ॥

तदातिदुः खेन विदूयमानः शोकेन मोहेन युतो बभूव ।
तं शोकमग्नं नृपतिं महात्मा रामो जगादाखिलचित्तदर्शी ॥ २,४०.४६ ॥

मा शोकभावं नृपते प्रयाहि नैवानुशोचन्ति महानुभावाः ।
यस्ते वरायाभवमादिसर्गे स एव चाहं तंव सादनाय ॥ २,४०.४७ ॥

समागतस्त्वं भवधीरचित्तः संग्रामकाले न विषादचर्चा ।
सर्वो हि लोकः स्वकृतं भुनक्ति शुभाशुभं दैवकृतं विपाके ॥ २,४०.४८ ॥

अन्योनकोऽप्यस्य शुभाशुभस्य विपर्ययं कर्तुमलं नरेश ।
यत्ते सुपुण्यं बहुजन्मसंचितं तेनेह दत्तस्य वरार्हपात्रम् ॥ २,४०.४९ ॥

जातो भवानद्य तु दुष्कृतस्य फलं प्रभुङ्क्ष्व त्वमिहार्जितस्य ।
गुरुर्विमत्यापकृतस्त्वया मे यतस्ततः कर्णनिकृन्तनं ते ॥ २,४०.५० ॥

कृतं मया पश्य हरन्तमोजसा चूडामणिं मामपत्दृत्य ते यशः ।
इत्येवमुक्त्वा स भृगुर्महात्मा नियोज्य बाणं च विकृष्य चापम् ॥ २,४०.५१ ॥

चिक्षेप राज्ञः स तु लाघवेन च्छित्त्वा मणिं रामममुपाजगाम ।
तद्वीक्ष्य कर्मास्य मुनेः सुतस्य स चार्जुनो हैहयवंशधर्त्ता ॥ २,४०.५२ ॥

समुद्यतोऽभूत्पुनरप्युदायुधस्तं हन्तुमाजौ द्विजमात्मशत्रुम् ।
शूलशक्तिगदाचक्रखढ्गपट्टिशतोमरैः ॥ २,४०.५३ ॥

नानाप्रहरणैश्चान्यैराजघान द्विजात्मजम् ।
स रामो लाघवेनैव संप्रक्षिप्तान्यनेन च ॥ २,४०.५४ ॥

शूलादीनि चकर्त्ताशु मध्य एव निजाशुगैः ।
स राजा वार्युपस्पृश्य ससर्जाग्नेयमुत्तमम् ॥ २,४०.५५ ॥

अस्त्रं रामो वारुणेन शमयामास सत्वरम् ।
गान्धर्वं विदधे राजा वायव्येनाहनद्विभुम् ॥ २,४०.५६ ॥

नागास्त्रं गारुडेनापि रामश्चिच्छेद भूपते ।
दत्तेन दत्तं यच्छूलमव्यर्थं मन्त्रपूर्वकम् ॥ २,४०.५७ ॥

जग्राह समरे राजा भार्गवस्य वधाय च ।
तच्छूलं शतसूर्याभमनिवार्यं सुरासुरैः ॥ २,४०.५८ ॥

चिक्षेप राममुद्दिश्य समग्रेण बलेन सः ।
मूर्ध्नि तद्भार्गवस्याथ निपपात महीपते ॥ २,४०.५९ ॥

तेन शूलप्रहारेण व्यथितो भार्गवस्तदा ।
मूर्च्छामवाप राजेन्द्र पपात च हरिं स्मरन् ॥ २,४०.६० ॥

पतिते भार्गवे तत्र सर्वे देवा भयाकुलाः ।
समाजग्मुः पुरस्कृत्य ब्रह्मविष्णुमहेश्वरान् ॥ २,४०.६१ ॥

शङ्करस्तु महाज्ञानी साक्षान्मृत्युञ्जयः प्रभुः ।
भार्गवं जीवयामास संजीवन्या स विद्यया ॥ २,४०.६२ ॥

रामस्तु चेतनां प्राप्य ददर्श पुरतः सुरान् ।
प्रणनाम च राजेन्द्र भक्त्या ब्रह्मादिकांस्तु तान् ॥ २,४०.६३ ॥

ते स्तुता भार्गवेन्द्रेण सद्योऽदर्शनमागताः ।
स रामो वार्युस्पृश्य जजाप कवचं तु तत् ॥ २,४०.६४ ॥

उत्थितश्च सुसंरब्धो निर्दहन्निव चक्षुषा ।
स्मृत्वा पाशुपतं चास्त्रं शिवदत्तं स भार्गवः ॥ २,४०.६५ ॥

सद्यः संहृतवांस्तत्तु कार्त्तवीर्यं महाबलम् ।
स राजा दत्तभक्तस्तु विष्णोश्चक्रं सुदर्शनम् ।
प्रविष्टो भस्मसाज्जातं शरीरं बाहुनन्दन ॥ २,४०.६६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय
उपोद्धातपादे भार्गवचरिते कार्त्तवीर्यवधो नाम चत्वारिंशत्तमोऽध्यायः ॥ ४०॥