"रामायणम्/बालकाण्डम्/सर्गः ७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem>
पङ्क्तिः १०: पङ्क्तिः १०:
{{रामायणम्/बालकाण्डम्}}
{{रामायणम्/बालकाण्डम्}}


'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥'''<BR><BR>


<poem>
तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।<BR>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥'''
मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः ॥१-७-१॥<BR><BR>


तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।
अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।<BR>
मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः ॥१-७-१॥
शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः ॥१-७-२॥<BR><BR>


अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।
धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।<BR>
शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः ॥१-७-२॥
अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित् ॥१-७-३॥<BR><BR>


धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।
ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।<BR>
अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित् ॥१-७-३॥
वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे ॥१-७-४॥<BR><BR>


ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।
सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।<BR>
वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे ॥१-७-४॥
मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः ॥१-७-५॥<BR>
एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।<BR><BR>


सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।
विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥१-७-६॥<BR>
मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः ॥१-७-५॥
श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।<BR>
कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः ॥१-७-७॥<BR>
तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।<BR><BR>


एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।
क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः ॥१-७-८॥<BR>
विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥१-७-६॥
तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।<BR>
क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१-७-९॥<BR><BR>


श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।
कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।<BR>
कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः ॥१-७-७॥
प्राप्त कालम् यथा दण्डम् धारयेयुः सुतेषु अपि ॥१-७-१०॥<BR><BR>


तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।
कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।<BR>
क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः ॥१-७-८॥
अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम् ॥१-७-११॥<BR><BR>


तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।
वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।<BR>
क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१-७-९॥
शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम् ॥१-७-१२॥<BR><BR>


कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।
ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।<BR>
प्राप्त कालम् यथा दण्डम् धारयेयुः सुतेषु अपि ॥१-७-१०॥
सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥<BR><BR>


कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।
शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।<BR>
अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम् ॥१-७-११॥
न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित् ॥१-७-१४॥<BR><BR>


वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।
कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।<BR>
शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम् ॥१-७-१२॥
प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत् ॥१-७-१५॥<BR><BR>


ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।
सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।<BR>
सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥
हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा ॥१-७-१६॥<BR><BR>


शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।
गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।<BR>
न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित् ॥१-७-१४॥
विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः ॥१-७-१७॥<BR><BR>


कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।
अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।<BR>
प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत् ॥१-७-१५॥
सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः ॥१-७-१८॥<BR><BR>


सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।
मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।<BR>
हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा ॥१-७-१६॥
नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः ॥१-७-१९॥<BR><BR>


गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।
ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।<BR>
विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः ॥१-७-१७॥
उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम् ॥१-७-२०॥<BR><BR>


अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।
अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।<BR>
सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः ॥१-७-१८॥
प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१-७-२१॥<BR>
विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।<BR>
स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम् ॥१-७-२२॥<BR><BR>


मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।<BR>
नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः ॥१-७-१९॥
मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।<BR>
स शशास जगत् राजा दिवि देव पतिर् यथा ॥१-७-२३॥<BR><BR>


ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।
तैः मंत्रिभिः मंत्र हितेः निविष्टैः<BR>वृतोऽनुरक्तैः कुशलैः समर्थैः ।<BR>
उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम् ॥१-७-२०॥
स पार्थिवो दीप्तिम् अवाप युक्तः<BR>तेजोमयैः गोभिः इव उदितः अर्कः ॥१-७-२४॥<BR><BR>


अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।
प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१-७-२१॥


विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।
स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम् ॥१-७-२२॥


न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥'''<BR><BR>
मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।
स शशास जगत् राजा दिवि देव पतिर् यथा ॥१-७-२३॥

तैः मंत्रिभिः मंत्र हितेः निविष्टैःवृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिम् अवाप युक्तःतेजोमयैः गोभिः इव उदितः अर्कः ॥१-७-२४॥

'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥'''
</poem>


[[fr:Râmâyana (trad. Roussel)/Bâlakânda/VII]]
[[fr:Râmâyana (trad. Roussel)/Bâlakânda/VII]]

१७:४३, १६ एप्रिल् २०१६ इत्यस्य संस्करणं

← सर्गः ६ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ८ →
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥

तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।
मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः ॥१-७-१॥

अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।
शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः ॥१-७-२॥

धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।
अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित् ॥१-७-३॥

ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।
वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे ॥१-७-४॥

सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।
मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः ॥१-७-५॥

एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।
विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥१-७-६॥

श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।
कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः ॥१-७-७॥

तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।
क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः ॥१-७-८॥

तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।
क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१-७-९॥

कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।
प्राप्त कालम् यथा दण्डम् धारयेयुः सुतेषु अपि ॥१-७-१०॥

कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम् ॥१-७-११॥

वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।
शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम् ॥१-७-१२॥

ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।
सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥

शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।
न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित् ॥१-७-१४॥

कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।
प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत् ॥१-७-१५॥

सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।
हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा ॥१-७-१६॥

गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।
विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः ॥१-७-१७॥

अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।
सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः ॥१-७-१८॥

मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः ॥१-७-१९॥

ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।
उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम् ॥१-७-२०॥

अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।
प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१-७-२१॥

विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।
स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम् ॥१-७-२२॥

न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।
मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।
स शशास जगत् राजा दिवि देव पतिर् यथा ॥१-७-२३॥

तैः मंत्रिभिः मंत्र हितेः निविष्टैःवृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिम् अवाप युक्तःतेजोमयैः गोभिः इव उदितः अर्कः ॥१-७-२४॥

इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥