नारदपुराणम्- उत्तरार्धः/अध्यायः ४९

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसुरुवाच ।।
वायव्ये तु दिशो भागे तस्य पीठस्य सुंदरि ।।
लिंगं प्रस्थापितं तत्र सगरेण चतुर्मुखम् ।। ४९-१ ।।

सागराद्वायुकोणे तु भद्रदेहं सरः स्मृतम् ।।
गवां क्षीरेण संजातं सर्वपातकनाशनम् ।। ४९-२ ।।

कपिलानां सहस्रस्य सम्यग्दत्तस्य यत्फलं ।।
तत्फलम् लभते मर्त्यः स्नानमात्रेण मोहिनि ।। ४९-३ ।।

पूर्वाभाद्रपदायुक्ता पौर्णमासी यदा भवेत् ।।
तदा पुण्यतमः कालोह्यश्वमेधफलप्रदः ।। ४९-४ ।।

यत्र सा दृश्यते देवी विख्याता भीष्मचंडिका ।।
श्मशाने तां समभ्यर्च्य न नरो दुर्गतिं व्रजेत् ।। ४९-५ ।।

अंतकेश्वरपूर्वेण दक्षे सर्वेश्वरस्य च ।।
मातलीश्वरसौम्ये तु कृत्तिवासेश्वरः स्मृतः ।। ४९-६ ।।

कृत्तिवासेश्वरं दृष्ट्वा तं संपूज्य परां गतिम् ।।
एकेन जन्मना देवि कृत्तिवासे तु लभ्यते ।।
पूर्वजन्मकृतं पापं तपसापि न शुद्ध्यति ।। ४९-७ ।।

तत्क्षणान्नश्यते पापं तस्य लिंगस्य दर्शनात् ।।
कृते तु त्र्यंबकं पूर्वं त्रेतायां कृत्तिवाससम् ।। ४९-८ ।।

महेश्वरं तु देवस्य द्वापरे नाम गीयते ।।
हस्तिपालेश्वरं नाम कलौ सिद्धैस्तु गीयते ।। ४९-९ ।।

कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनः पुनः ।।
यदीहेत्तारकं ज्ञानं शाश्वतं चामृतप्रदम् ।। ४९-१० ।।

दर्शनाद्देवदेवस्य ब्रह्महापि प्रमुच्यते ।।
स्पर्शने पूजने चैव सर्वयज्ञफलं लभेत् ।। ४९-११ ।।

श्रद्धया परया देवं येऽर्चयंति सनातनम् ।।
फाल्गुनस्य चतुर्दश्यां कृष्णपक्षे समाहिताः ।। ४९-१२ ।।

पुष्पैः फलैस्तथा पत्रैर्भक्ष्यैरुच्चावचैस्तथा ।।
क्षीरेण मधुना चैव तोयेन सह सर्पिषा ।। ४९-१३ ।।

तर्पयंति परं लिंगमर्चयंति शुभं शिवम् ।।
डुंडुकारनमस्कारैर्नृत्यगीतैस्तथैव च ।। ४९-१४ ।।

मुखवाद्यैरनेकैश्च स्तोत्रैर्मंत्रैस्तथैव च ।।
उपोष्य रजनीमेकां भक्त्या परमया हरम् ।। ४९-१५ ।।

ते यांति परमं स्थानं पूजयित्वा च मोहिनि ।।
भूतायां चैत्रमासस्य योऽर्चयेत्परमेश्वरम् ।। ४९-१६ ।।

स च वित्तेश्वरं प्राप्य क्रीडते यक्षराडिव ।।
वैशाखस्य चतुर्द्दश्यां योऽर्चयेत्प्रयतः शिवम् ।। ४९-१७ ।।

वैशाखलोकमासाद्य तस्यैवानुचरो भवेत् ।।
ज्येष्ठमासे चतुर्दश्यां योऽर्चयेच्छ्रद्धया हरम् ।। ४९-१८ ।।

स्वर्गलोकमवाप्नोति यावदाभूत संप्लवम् ।।
चतुर्द्दश्यां शुचौ भद्रे योऽर्चयेत्प्रयतः शिवम् ।। ४९-१९ ।।

सूर्यलोकं समासाद्य क्रीडते यावदीप्सितम् ।।
श्रावणस्य चतुर्द्दश्यां कामलिंगं समुत्थितम् ।। ४९-२० ।।

ददाति वारुणं लोकं क्रीडते चाप्सरोन्वितः ।।
मासि भाद्रपदे युक्तमर्चयित्वा तु शंकरम् ।। ४९-२१ ।।

पुष्पैः फलैश्च विविधैरिंद्रस्यैति सलोकताम् ।।
पितृपक्षे चतुर्द्दश्यां पूजयित्वा यथेश्वरम् ।। ४९-२२ ।।

प्राप्नोति पितृलोकं तु क्रीडते पूजितश्च तैः ।।
प्रबोधमासे देवेशमर्चयित्वा महेश्वरम् ।। ४९-२३ ।।

चंद्रलोकं समासाद्यक्रीडते यावदीप्सितम् ।।
बहुले मार्गशीर्षस्य पूजयित्वा पिनाकिनम् ।। ४९-२४ ।।

विष्णुलोकमवाप्नोति क्रीडते कालमक्षयम् ।।
अर्चयित्वा तथा पौषे स्थाणुं हृष्टेन चेतसा ।। ४९-२५ ।।

प्राप्नोति नैर्ऋतं स्थानं तेनैव सह मोदते ।।
माघे समर्चयित्वा वै पुष्पमूलफलैः शुभैः ।। ४९-२६ ।।

प्राप्नोति शिवलोकं तु त्यक्त्वा संसारसागरम् ।।
कृत्तिवासेश्वरं देवमर्चयेत्तु प्रयत्नतः ।। ४९-२७ ।।

अविमुक्ते वसेच्चैव यदीच्छेच्छांकरं पदम् ।।
घंटा कर्णो ह्रदस्तत्र व्यासेशस्य तु पश्चिमे ।। ४९-२८ ।।

स्नानं कृत्वा ह्रदे तस्मिन्व्यासेशस्य च दर्शनात् ।।
यत्र तत्र मृतो देवि वाराणस्यां मृतो भवेत् ।। ४९-२९ ।।

दंडखाते नरः स्नात्वा तर्पयित्वा स्वकान्पितॄन् ।।
नरकस्थास्तु ये देवि पितृलोकं व्रजंति ते ।। ४९-३० ।।

पिशाचत्वं गता देवि ये नराः पापकर्मिणः ।।
तेषां पिंडप्रदानेन देहस्योद्धरणं स्मृतम् ।। ४९-३१ ।।

दर्शनात्तस्य खातस्य कृतकृत्योऽभिजायते ।।
तत्रैव ललिता देवी वर्तते लोकशर्मदा ।। ४९-३२ ।।

ये च तां पूजयिष्यंति तस्मिन्स्थाने स्थिताः स्वयम् ।
तेषां सा विविधान्भोगान्संप्रदास्यति मानदे ।। ४९-३३ ।।

जागरं ये तु तस्याश्च पुरः कुर्वंति दीपकैः ।।
तेषां सा ह्यक्षयान् लोकान् वितरिष्यति मोहिनि ।। ४९-३४ ।।

आलयं ये प्रकुर्वंति भूमिं संमार्जयंति च ।।
तेषामष्टसहस्रस्य सुवर्णस्य फलं भवेत् ।। ४९-३५ ।।

तामुद्दिश्य तु यो देवि ब्राह्मणान्वेदपारगान् ।।
भोजयिष्यति मिष्टान्नैस्तस्य पुण्यफलं श्रृणु ।। ४९-३६ ।।

दुर्गालोके वसेत्कल्पमिहैवागच्छते पुनः ।।
नरो वा यदि वा नारी सर्वभोगसमन्वितौ ।। ४९-३७ ।।

धनधान्यसमायुक्तौ जायेते महतां कुले ।।
सुभगौ दर्शनीयौ च रूपयौवनगार्वितौ ।। ४९-३८ ।।

भवेतामीदृशौ देवि सर्वसौख्यस्य भाजनौ ।।
मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचंचलम् ।। ४९-३९ ।।

येन सा ललिता दृष्टा तस्य जन्मभयं कुतः ।।
पृथ्वीप्रदक्षिणां कृत्वा यत्फलं लभते नरः ।। ४९-४० ।।

तत्फलं ललितायाश्च वाराणस्यां प्रदर्शनात् ।।
मासि मासि चतुर्थ्यां तु तस्मिन्काल उपोषितः ।। ४९-४१ ।।

अर्चयित्वा तु तां देवीं जागरं तत्र कारयेत् ।।
तस्यार्द्धिः सकला देवि त्रैलोक्यस्यापि पूजितम् ।। ४९-४२ ।।

नलकूबरकेशानं ते च संपूज्य मोहिनि ।।
सर्वसिद्धिप्रदातारं कृत्यकृत्यो नरो भवेत् ।। ४९-४३ ।।

तस्यैव दक्षिणे देवि मणिकर्णीति च श्रुतम् ।।
तस्य चाग्रे महत्तीर्थं सर्वपापप्रणाशनम् ।। ४९-४४ ।।

मणिकर्णीश्वरं देवं कुंडमध्ये व्यवस्थितम् ।।
दृष्ट्वा नत्वा समभ्यर्च्य न भूयो जठरे वसेत् ।। ४९-४५ ।।

तस्य दक्षिणपार्श्वे तु गंगायां स्थापितं परम् ।।
गंगेश्वरं समभ्यर्च्य सुरलोकमवाप्नुयात् ।। ४९-४६ ।।

अन्यदायतनं वक्ष्ये वाराणस्यां सुमोहिनि ।।
यत्र वै देवदेवस्य रुचिरं स्थानमीप्सितम् ।। ४९-४७ ।।

नीयमानं पुरा लिंगं सुभगे शशिमौलिनः ।।
राक्षसैरंतरिक्षस्थैर्व्रजमानैश्च सत्वरम् ।। ४९-४८ ।।

अस्मिन्देशे यदा प्राप्तं तदा देवेन चिंतितम् ।।
अविमुक्तवियोगस्तु कथं मे न भवेदिति ।। ४९-४९ ।।

इममर्थं तु देवेशो यावच्चिंतयते शुभे ।।
तावत्कुक्कुटशब्दस्तु तस्मिन्स्थाने बभूव ह ।। ४९-५० ।।

शब्दं श्रुत्वा तु तं देवि राक्षसास्त्रस्तचेतसः ।।
लिंगमुत्सृज्य तत्रैव प्रभातसमये गताः ।। ४९-५१ ।।

गतेषु राक्षसेष्वेवं लिंगं तत्रैव संस्थितम् ।।
स्थानेऽतिरुचिरे शुभ्रे देवदेवः स्वयं प्रभुः ।। ४९-५२ ।।

अविमुक्ते तत्र मध्ये अविमुक्ततरं स्मृतम् ।। ४९-५३ ।।

तदा विमुक्तेति सुरैर्हरस्य नाम स्मृतं पुण्यतमाक्षराढ्यम् ।।
मोक्षप्रदं स्थावरजंगमानां ये प्राणिनः पञ्चतां यांति तत्र ।। ४९-५४ ।।

कुक्कुटाश्चापि सुभगे तस्मिन्स्थाने स्थिताः सदा ।।
अद्यापि तत्र दृश्यंते पूज्यमानाः शुभात्मभिः ।। ४९-५५ ।।

अविमुक्तं सदा देवि यः श्रयेदीक्षया नरः ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।। ४९-५६ ।।

देवस्य दक्षिणे भागे वापी तिष्ठति शोभना ।।
तस्यास्तथोदकं पीत्वा नावृत्तिः पुनरत्र च ।। ४९-५७ ।।

त्रीणि लिंगानि वर्तंते हृदये पुरुषस्य तु ।।
तथा यैस्तज्जलं पीतं ते कृतार्थास्तु मानवाः ।। ४९-५८ ।।

तेषां तु तारकं ज्ञानमस्त्येवेति न संशयः ।।
वापीजले नरः स्नात्वा दृष्ट्वा दंडकनामकम् ।। ४९-५९ ।।

अविमुक्तं ततो दृष्ट्वा कैवल्यं लभते क्षणात् ।।
तत्र संध्यामुपासित्वा ब्राह्मणः सकृदेव तु ।। ४९-६० ।।

पंचषष्टिसमाः संध्या तेन चोपासिता भवेत् ।।
पुरीं वाराणसीं तां तु श्मशानं चाविमुक्तकम् ।। ४९-६१ ।।

अविमुक्तेश्वरं चैव दृष्ट्वा गणपतिर्भवेत् ।।
अविमुक्तेश्वरं लिंगं तत्र दृष्ट्वैव मानवः ।। ४९-६२ ।।

सद्यः पापैस्तथा रोगैः पशुपाशैर्विमुच्यते ।।
अविमुक्तस्य चाग्रे तु लिंगं पश्चान्मुखं स्थितम् ।। ४९-६३ ।।

अविमुक्तं च तं भद्रे नाम्ना वै लक्षणेश्वरम् ।।
तेन वै दृष्टमात्रेण ज्ञानवान् जायते नरः ।। ४९-६४ ।।

तस्य चोत्तरतो देवि लिंगं चैव चतुर्मुखम् ।।
चतुर्थेश्वरनामेदं पापभीमोचनं परम् ।। ४९-६५ ।।

क्षेत्रं वाराणसीनाम मुक्तिदं प्राणिनां भुवि ।।
अविमुक्तेश्वरं तत्र जीवन्मुक्तं प्रकीर्तितम् ।। ४९-६६ ।।

यत्र तत्र स्थितस्यापि गाणपत्यं विधीयते ।।
प्राणांस्तु तत्र संत्यज्य मुक्तिमात्यंतिकीं व्रजेत् ।। ४९-६७ ।।

एतदभ्यंतरे क्षेत्रे प्रथमावरणं स्मृतम् ।।
तथा द्वितीयावरणे प्राच्यां तु मणिकर्णिका ।। ४९-६८ ।।

सप्तकोट्यस्तुलिंगानि तत्र स्थाने स्थितानि हि ।।
तेषां दर्शनमात्रेण यज्ञानां फलमाप्नुयात् ।। ४९-६९ ।।

एतानि सिद्धलिंगानि कूपाः पुण्यास्तस्था ह्रदाः ।।
वाप्यो नद्योऽथ कुंडानि तथा तेऽपि प्रकीर्तिताः ।। ४९-७० ।।

एतेषु चैव यः स्नानं करिष्यति समाहितः ।।
लिंगानि स्पर्शयित्वा च संसारे न विशेत्पुनः ।। ४९-७१ ।।

पृथिव्यां यानि तीर्थानि ह्यंतरिक्षे च यानि तु ।।
तेषां मध्ये तु मुख्यानि कीर्तितानि मया हि ते ।। ४९-७२ ।।

तीर्थयात्रा वरारोहे कथिता पापनाशिनी ।।
येन चैषा कृता दृष्टा सोऽपि वै मुक्तिभाग्भवेत् ।। ४९-७३ ।।

अविमुक्तं तु सुश्रोणि मध्यमावरणं शुभम् ।।
एतत्तु कंटकं नाम मृत्युकालेऽभृतप्रदम् ।। ४९-७४ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे काशीमाहात्म्ये तीर्थयात्रावर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।