नारदपुराणम्- उत्तरार्धः/अध्यायः १३

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ठ उवाच ।।
उत्थापयित्वा राजानं मोहिनी वाक्यमब्रवीत् ।।
मा शंकां कुरु राजेंद्र कुमारीं विद्ध्यकल्मषाम् ।। १३-१ ।।

उद्वहस्व महीपाल गृह्योक्तविधिना हि माम् ।।
अनूढा कन्यका राजन् यदि गर्भं बिभर्ति हि ।। १३-२ ।।

प्रसूयति दिवाकीर्तिं सर्ववर्णविगर्हितम् ।।
चांडालयोनयस्तिस्रः पुराणे कवयो विदुः ।। १३-३ ।।

कुमारीसंभवात्वेका सगोत्रापि द्वितीयका ।।
ब्राह्मण्यां शूद्रजनिता तृतीया नृपपुंगव ।। १३-४ ।।

एतस्मात्कारणाद्राजन् कुमारीं मां समुद्वह ।।
ततस्तां चपलापांगीं नृपो रुक्माङ्गदो गिरौ ।। १३-५ ।।

उद्वाह्य विधिना युक्तस्तस्थौ राजा हसन्निव ।।

राजोवाच ।।
न तथा त्रिदिवप्राप्तिः प्रीणयेन्मां वरानने ।। १३-६ ।।

तवप्राप्तिर्यथा देवि मन्दरेऽस्मिन्सुखाय वै ।।
मन्ये पुरंदराद्देवि ह्यात्मानमधिकं क्षितौ ।। १३-७ ।।

त्रैलोक्यसुन्दरीं प्राप्य भार्यां त्वां चारुलोचने ।।
तस्माद्यदनुकूलं ते तत्करोमि प्रशाधि माम् ।। १३-८ ।।

इहैव रमसे बाले अथवा मंदिरे मम ।।
मलये मेरुशिखरे वने वा नन्दने वद ।। १३-९ ।।

तच्छ्रुत्वा नृपतेर्वाक्यं मोहिनी मधुरं नृप ।।
उवाचानुशयं राजन्वचनं प्रीतिवर्द्धनम् ।। १३-१० ।।

सपत्नीनां कटाक्षाणां क्षतानि नगरे मम ।।
भविष्यंति महीपाल कथं गच्छामि ते पुरम् ।। १३-११ ।।

मास्म सीमंतिनी काचिद्भवेद्धि क्षितिमण्डले ।।
यस्याः सपत्नीप्रभवं दुःखमामरणं भवेत् ।। १३-१२ ।।

साहं लब्धा महीपाल मनसा वशगा तव ।।
ज्ञात्वा सपत्नीप्रभवं दुःखं भर्ता कृतो मया ।। १३-१३ ।।

वत्स्यामि पर्वतश्रेष्ठे बह्वाश्चर्यसमन्विते ।।
न त्वं वससि राजेंद्र संध्यावल्या विना क्वचित् ।। १३-१४ ।।

तस्यास्त्वं विरहे दुःखी सपुत्राया भविष्यसि ।।
दुःखेन भवतो राजन्भूरि दुःखं भवेन्मम ।। १३-१५ ।।

यत्रैव भवतः सौख्यं तत्राहमपि संस्थिता ।।
यत्र त्वं रंस्यसे राजंस्तत्र मे मंदरो गिरिः ।। १३-१६ ।।

भर्तृस्थाने हि वस्तव्यमृद्धिहीनेऽपि भार्यया ।।
स मेरुः कांचनमयः सन्निधाने प्रचक्षते ।। १३-१७ ।।

मनोरथो नाम मेरुर्यत्र त्वं रमसे विभो ।।
भर्तृस्थानं परित्यज्य स्वपितुर्वापि वर्जितम् ।। १३-१८ ।।

पितृस्थानाश्रयरता नारी तमसि मज्जति ।।
सर्वधर्मविहीनापि नारी भवति सूकरी ।। १३-१९ ।।

एवं जानाम्यहं दोषं कथं वत्स्यामि मंदरे ।।
गमिष्यामि त्वया सार्द्धमीशस्त्वं सुखदुःखयोः ।। १३-२० ।।

मोहिन्यास्तद्वचः श्रुत्वा राजा संहृष्टमानसः ।।
परिष्वज्य वरारोहामिदं वचनमब्रवीत् ।। १३-२१ ।।

भार्याणां मम सर्वासामुपरिष्टाद्भविष्यसि ।।
मा शंकां कुरु वामोरु यतो दुःखं भविष्यति ।। १३-२२ ।।

जीवितादधिका सुभ्रु भविष्यसि गृहे मम ।।
एहि गच्छाव तन्वंगि सुखाय नगरं प्रति ।। १३-२३ ।।

भुंक्ष्व भोगान्मया सार्द्धं तत्रस्था स्वेच्छया प्रिये ।। १३-२४ ।।

सा त्वेवमुक्ता शशिगौरवक्त्रा रुक्मांगदेनात्मविनाशनाय ।।
संप्रस्थिता नूपुरघोषयुक्ता विकर्षयन्ती गिरिजातशोभाम् ।। १३-२५ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीसंमोहनं नाम त्रयोदशोऽध्यायः ।। १३ ।।