महाभारतम्-08-कर्णपर्व-038

विकिस्रोतः तः
← कर्णपर्व-037 महाभारतम्
अष्टमपर्व
महाभारतम्-08-कर्णपर्व-038
वेदव्यासः
कर्णपर्व-039 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101

शल्यकर्णयोर्वाक्कलहः।। 1 ।। दुर्योधनेन तयोः सान्त्वनम्।। 2 ।।

कर्ण उवाच। 8-38-1x
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
उन्यमानं मया सम्यक्त्वमेकाग्रमनाः शृणु।। 8-38-1a
ब्राह्मणः किल नो गेहमध्यगच्छत्पुराऽतिथिः।
आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत्।। 8-38-2a
मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम्।
दृष्टाश्च बहवो देशा नानाधर्मसमावृताः।। 8-38-3a
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः।
सर्वाश्चाप्याचरन्धर्मं यदुक्तं वेदपारगैः।। 8-38-4a
अटता तु मया देशान्नानाधर्मसमाकुलान्।
आगच्छता महाराज बाह्लीकेषु निशामितम्।। 8-38-5a
तत्र वै ब्राह्मणो भूत्वा पुनर्भवति क्षत्रियः।
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः।। 8-38-6a
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः।
द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते।। 8-38-7a
भवन्त्येककुले विप्राः शिष्टा ये कामचारिणः।
गान्धारा मद्रकाश्चैव बाह्लीकाश्चाप्यतेजसः।। 8-38-8a
एतन्मया श्रुतं तत्र धर्मसङ्करकारकम्।
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः।। 8-38-9a
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितं।। 8-38-10a
आनीयेहाक्षता काचिदारट्टात्किल दस्युभिः।
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः।। 8-38-11a
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ।
तस्मात्कुमार्यः स्वैरिण्यो भविष्यन्ति कुलेषु वः।। 8-38-12a
न चैवास्मात्प्रमोक्षध्वं घोराच्छापान्नराधमाः।
तस्मात्तेषां भागहरः कथं धर्मान्वदिष्यसि।। 8-38-13a
कुरवः सहपाञ्चालाः साल्वा मात्स्याः सनैमिशाः।
कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा।। 8-38-14a
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम्।
नानादेशेष्वसन्तश्च प्रायो बाह्यालयानृते।। 8-38-15a
आमत्स्येभ्यः कुरुपाञ्चालसाल्वा
आनैमिशाच्चेदयो ये विशिष्टाः।
धर्मं पुराणमुपजीवन्ति सन्तो
मद्रानृते पाञ्चनदांश्च जिह्मान्।। 8-38-16a
एवं विद्वान्धर्मकथासु राजं--
स्तूष्णींभूतः शल्य भवेः सदा त्वम्।
त्वं तस्य गोप्ता च जनस्य राजा
षड्भागहर्ता शुभदुष्कृतस्य।। 8-38-17a
अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता।
रक्षिता पुण्यभाग्राजा प्रजानां त्वं ह्यपुण्यभाक्।। 8-38-18a
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते।
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः।। 8-38-19a
व्रात्यानां दाशकीयानां कृतेऽप्यशुभकर्मणाम्।
ब्रह्मणा निन्दितान्धर्मान्कश्चित्सिद्धात्मकोऽब्रवीत्।। 8-38-20a
इति पाञ्चनदं धर्मवमेने पितामहः।
स्वधर्मस्थेषु वर्णेषु सोऽप्येतान्नाभ्यपूजयत्।। 8-38-21a
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
कल्माषपादः सरसि निम?ज्जन्राक्षसोऽब्रवीत्।। 8-38-22a
क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम्।
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम्।। 8-38-23a
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम्।
अपृच्छत्तेन चाख्यातं तच्छृणुष्व नराधिप।। 8-38-24a
मानुषाणां मलं म्लेच्छा म्लेच्छानां मुष्टिका मलम्।
मुष्टिकानां मलं षण्ढाः षण्ढानां राजयाजकाः।। 8-38-25a
राजयाजकयाज्यानां मद्रकाणां च यन्मलम्।
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि।। 8-38-26a
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च।
विद्वद्भिर्भेषजं दृष्टं संसिद्धवचनोत्तरम्।। 8-38-27a
ब्राहयाः पञ्चालाः कौरवेयास्तु धर्म्याः
सत्या मत्स्याः शूरसेनाश्च याज्याः।
प्राच्या दासा वृषला दाक्षिणात्याः
स्तेना बाह्लीकाः सङ्कार वै सुराष्ट्राः।। 8-38-28a
कृतघ्नता परवित्तापहारो
मद्यपानं गुरुदारावमर्दः।
वाक्पारुष्यं गोवधो रात्रिचर्या
बहिर्गेहं परवस्त्रोपभोगः।। 8-38-29a
शिष्टान्धर्मानुपजीवन्ति वृद्धाः।। 8-38-30f
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः।
दक्षिणा पितृभिर्गुप्ता यमेन शुभकर्मणा।। 8-38-31a
प्रतीचीं वरुणः पाति पालयन्नसुरान्बहून्।
उदीचीं भगवान्सोम ब्रह्मा च ब्राह्मणैः सह।। 8-38-32a
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः।
ध्रुवं सर्वाणि भूतानि विष्णुः पाति सुरोत्तमः।। 8-38-33a
इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः।
अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दाक्षिणापथाः।। 8-38-34a
पार्वतीयाश्च विषया यथैव गिरयस्तथा।
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः।
म्लेच्छाः स्वसंज्ञानियता नानुक्तमितरे जनाः।। 8-38-35a
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः।
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि।। 8-38-36a
एवं ज्ञात्वा जोषमास्स्व प्रतीपं
मा स्म क्रुद्धः पापभृतां वरिष्ठ।
पूर्वं हत्वा त्वां सपुत्रं बलैश्च
पश्चाद्धंस्ये वासुदेवार्जुनौ च।। 8-38-37a
शल्य उवाच।
आतुराणां परित्यागः स्वदारसुतविक्रयः।
अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान्।। 8-38-38a
रथातिरथसङ्ख्यायां यत्त्वां भीष्मस्तदाब्रवीत्।
तान्विदित्वाऽत्मनो दोषान्निर्मन्युर्भव मा क्रुधः।। 8-38-39a
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः।
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः।। 8-38-40a
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह।
अन्योन्येन रताः क्षीबा देशेदेशे च मैथुनम्।। 8-38-41a
परवाच्येषु निपुणः सर्वो भवति सर्वदा।
आत्मवाच्यं न जानीते जानन्नपि च मुह्यति।। 8-38-42a
सर्वत्र सन्ति राजनः स्वंस्वं धर्ममनुव्रताः।
दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः।। 8-38-43a
न कर्ण देशसामान्यात्सर्वः पापं निषेवते।
यादृशाः स्वस्वभावेन देशांस्तांस्तादृशान्विदुः।। 8-38-44a
सञ्जय उवाच।
तततो दुर्योधनो राजा कर्णशल्याववारयत्।
सखिभावेन राधेयं शल्यं सौजन्यकेन च।। 8-38-45a
ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष।
प्हहस्य तत्र राजेन्द्रं यादि शल्येत्यचोदयत्।। 8-38-46a

।। इति श्रीमन्महाभारते कर्णपर्वणि अष्टत्रिंशोऽध्यायः।। 38 ।।


[सम्पाद्यताम्]

8-38-5 निशामिर्त श्रुतम्।।
8-38-6 ब्राह्मणो भूत्केत्यादि तज्जातीयकर्माचरणनिवन्धनम्।।
8-38-8 विप्राः प्रसृष्टा इति पाठे कुले एकएव विप्रो भवत्यन्ये भ्रातरः प्रसृष्टाः सङ्कीर्णिक्रिया इत्यर्थः।।
8-38-9 तत्र बाह्लीकेषु। धर्मसङ्करकारको विपर्ययः श्रुत इति लिङ्गं विपरिणेयम्। विपर्ययो विहितवैपरीत्यम्।।
8-38-20 कृते कृतयुगे।।
8-38-21 नाभ्यपूजयत् न प्रशंसितवान्।।
8-38-25 म्लेच्छाः पापरता धर्माधर्मविचारहीनाः। म्लेच्छः पापरते जातिभेदे स्यादपभाषणे इति विश्वः। षंढा वर्षवराः।।
8-38-27 रक्षोपसृष्टेषु रक्षसा उपद्रुतेषु।।
8-38-28 प्राच्या दासाः शूद्रधर्माणः। दाशा इति पाठे मत्स्यजीविनः। वृषं धर्मं लान्ति आददते ते वृषलाः धर्मसङ्ग्रहपराः धर्मद्रोहिण इति वा।।
8-38-29 बहिर्गेहं रात्रिचर्या प्रच्छन्नं चौर्यपारदार्यादि।।
8-38-31 प्राचीमित्यत्र जातवेद इत्यनेनाम्नेयीसहिता प्राची देवानामाश्रया दक्षिणा पितॄणां तत्रैव श्राद्धादिधर्मो दृश्यते।।
8-38-32 एवं प्रतीचीं वरुणः उदीचीं सोम इति कुबेरेशानयोर्ग्रहणम्। परिशेषान्नैर्ऋत्यां वायव्यां च बाह्लीकाश्रयायां नैर्ऋतास्त्वादृशा वातूलाश्च सन्तीत्यर्थः।।
8-38-33 तथा रक्षःपिशाचाश्च हिमवन्तं नगोत्तमम्। गुह्यकाश्च महाराज पर्वतं गन्धमादनम् इति झ पाठः। एवमपि सबाह्लीकान्सनैर्ऋतान् देशान् विष्णुः पाति पर्जन्यवत् न देशान्तरेष्विव बाह्लीकेषु विशेषतो देवतानुग्रहो दृश्यत इत्यभिप्रायः।।
8-38-34 अतएव तेषां मौढ्यं वर्णयति इङ्गितज्ञाश्चति। अर्धोक्ताः कुरुपाञ्चालाः साल्वाः कृत्स्नानुशासनाः इति झ. पाठः।।
8-38-35 विषमाः दुःखसाध्याः। सर्वं जानन्तोऽपि यवना म्लेच्छाश्च स्वसंज्ञायां स्वीयैः कृतो यो धर्मसंकेतस्तत्रैव नियताः। वैदिकं धर्मं न मानयन्तीत्यर्थः। इतरे त्वनुक्तं हितं नावबुध्यन्ते।।
8-38-36 प्रतिरथा इतिपाठे हितवादिति प्रतिकूलाः। गुरुद्रोहिण इत्यर्थः। तादृशश्च त्वं हितोपदेष्टारं मां निन्दसीत्यर्थः।।
8-38-38 अष्टत्रिंशोऽध्यायः।।

कर्णपर्व-037 पुटाग्रे अल्लिखितम्। कर्णपर्व-039