स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४४ स्कन्दपुराणम्
अध्यायः ४५
वेदव्यासः
अध्यायः ४६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६


॥नारद उवाच॥
तथा बहूदकस्थाने कथामाकर्णयाद्भुताम्॥
यस्माद्बहूदकं कुण्डं कामरूपे यदस्ति च॥ ४५.१ ॥

तदस्ति चात्र संक्रांतं तस्मात्प्रोक्तं बहूदकम्॥
कपिलेनात्र तप्त्वा च वर्षाणि सुबहून्यपि॥ ४५.२ ॥

स्थापितं शोभनं लिंगं कपिलश्वरसंज्ञितम्॥
तच्च लिगं सदा पार्थ नन्दभद्र इति समृतः॥ ४५.३ ॥

वणिक्संपूजयामास त्रिकालं च कृतादरः॥
सर्वधर्मविशेषज्ञः साक्षाद्धर्म इवापरः॥ ४५.४ ॥

नाज्ञातं तस्य किंचिच्च यद्धर्मेषु प्रकीर्त्यते॥
सर्वेषां च सुहृन्नित्यं सर्वेषां च हिते रतः॥ ४५.५ ॥

कर्मणा मनसा वाचा धर्ममेनमुपाश्रितः॥
न भूतो न भविष्यश्च न स धर्मोऽस्ति किंचन॥ ४५.६ ॥

विदोषो यो हि सर्वत्र निश्चित्यैवं व्यवस्थितः॥
अस्य धर्मसमुद्रस्य संप्रवृद्धस्य सर्वतः॥ ४५.७ ॥

निर्मथ्य नन्दभद्रेण आहृतं तन्निशामय॥
वाणिज्यं मन्यते श्रेष्ठं जीवनाय तदा स्थितः॥ ४५.८ ॥

परिच्छिन्नैः काष्ठतृणैः शरणं तेन कारितम्॥
मद्यवर्जं भेदवर्जं कूटवर्जं समं तथा॥ ४५.९ ॥

सर्वभूतेषु वाणिज्यमल्पलाभेन सोऽचरत्॥
अमायया परेभ्योऽसौ गृहीत्वैव क्रयाणकम्॥ ४५.१० ॥

अमाययैव भूतेभ्यो विक्रीणात्यस्य सद्व्रतम्॥
केचिद्यज्ञं प्रशंसंति नन्दभद्रो न मन्यते॥ ४५.११ ॥

दोषमेनं विनिश्चित्य श्रृणु तं पांडुनन्दन॥
लुब्धोऽनृती दांभीकश्च स्वप्रशंसापरायणः॥ ४५.१२ ॥

यजन्यज्ञैर्जगद्धंति स्वं चांधतमसं नयेत्॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते॥ ४५.१३ ॥

आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥
यद्यदा यजमानस्य ऋत्विजो द्रव्यमेव च॥ ४५.१४ ॥

चौरप्रायस्य कलुषाज्जन्म जायेज्जनस्य हि॥
अदक्षिणे वृथा यज्ञे कृते चाप्यविधानतः॥ ४५.१५ ॥

पशवो लकुटैर्हन्युर्यजमानं मृतं हताः॥
तस्माच्छुद्धैर्यवद्रव्यैर्यजमानः शुभः स्मृतः॥ ४५.१६ ॥

यज्ञ एवं विचार्यासौ यज्ञसारं समास्थितः॥
श्रद्धया देवपूजा या नमस्कारः स्तुतिः शुभा॥ ४५.१७ ॥

नैवेद्यं हविषश्चैव यज्ञोऽयं हि विकल्मषः॥
स एव यज्ञः प्रोक्तो वै येन तुष्यन्ति देवताः॥ ४५.१८ ॥

केचिच्छंसन्ति संन्यासं नन्दभद्रो न मन्यते॥
यो हि संन्यस्य विषयान्मनसा गृह्यते पुनः॥ ४५.१९ ॥

उभयभ्रष्ट एवासौ भिन्ना भूमिर्विनश्यति॥
संन्यासस्य तु यत्सारं तत्तेनावृतमुत्तमम्॥ ४५.२० ॥

कस्यचिन्नैव कर्माणि शपते वा प्रशंसति॥
नानामार्गस्थिताँल्लोकांश्चन्द्रवल्लीयते क्षितौ॥ ४५.२१ ॥

न द्वेष्टि नो कामयते न विरुद्धोऽनुरुध्यते॥
समाश्मकांचनो धीरस्तुल्यनिंदात्मसंस्तुतिः॥ ४५.२२ ॥

अभयः सर्वभूतेभ्यो यथांधबधिराकृतिः॥
न कर्मणां फलाकांक्षा शिवस्याराधनं हि तत्॥ ४५.२३ ॥

कारणाद्धर्ममन्विच्छन्न लोभं च ततश्चरन्॥ ४५.२४ ॥

विविच्य नंदभद्रस्तत्सारं मोक्षेषु जगृहे॥
कृषिं केचित्प्रशंसंति नंदभद्रो न मन्यते॥ ४५.२५ ॥

यस्यां छिंदंति वृषणा वृषाणां चैव नासिकाम्॥
कर्षयंति महाभारान्बध्नंति दमयंति च॥ ४५.२६ ॥

बहुदंशमयान्देशान्नयंति बहुकर्दमान्॥
वाहसंपीडिता धुर्याः सीदंत्यविधिना परे॥ ४५.२७ ॥

मन्यंते भ्रूणहत्यापि विशिष्टा नास्य कर्मणः॥
अघ्न्या इति गवां नाम श्रुतौ ताः पीडयेत्कथम्॥ ४५.२८ ॥

भूमिं भूमिशयांश्चैव हंति काष्ठमयोमुखम्॥
पंचेंद्रियेषु जीवेषु सर्वं वसति दैवतम्॥ ४५.२९ ॥

आदित्यश्चंद्रमा वायुः प्रभूत्यैव च तांस्तु यः॥
विक्रीणाति सुमूढस्य तस्य का नु विचारणा॥ ४५.३० ॥

अजोऽग्निर्वरुणो मेषः सूर्यश्च पृथिवी विराट्॥
धेनुर्वत्सश्च सोमो वै विक्रीयैतान्न सिध्यति॥ ४५.३१ ॥

एवंविधसहस्रैश्च युता दोषैः कृषिः सदा॥
अष्टागवं स्याद्धि हलं त्रिंशद्भागं त्यजेत्कृषेः॥ ४५.३२ ॥

धर्मे दद्यात्पशून्वृद्धान्पुष्यादेषा कृषिः कुतः॥
सारमेतत्कृषेस्तेन नंदभद्रेण चादृतम्॥ ४५.३३ ॥

विसाधितव्यान्यन्नानि स्वशक्त्या देवपितृषु॥
मनुष्य द्विजभूतेषु नियुज्याश्नीत सर्वदा॥ ४५.३४ ॥

केचिच्छंसंति चैश्वर्यं नंदभद्रो न मन्यते॥
मानुषा मानुषानेव दासभावेन भुंजते॥ ४५.३५ ॥

वधबंधनिरोधेन पीडयंति दिवानिशम्॥
देहं किमेतद्धातुः स्वं मातुर्वा जनकस्य वा॥ ४५.३६ ॥

मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा॥
इति संचिंत्य व्यहरन्नमरा इव ईश्वराः॥ ४५.३७ ॥

ऐश्वर्यमदपापिष्ठा महामद्यमदादयः॥
ऐश्वर्यमदमत्तो हि ना पतित्वा हि माद्यति॥ ४५.३८ ॥

आत्मवत्सर्वभृत्येषु श्रिया नैव च माद्यति॥ ४५.३९ ॥

आत्मप्रत्ययवान्देही क्वेश्वरश्चेदृशोऽस्ति हि॥
ऐश्वर्यस्यापि सारं स जग्राहैतन्निशामय॥ ४५.४० ॥

स्वशक्त्या सर्व भूतेषु यदसौ न पराङ्मुखः॥
तीर्थायेके प्रशंसंति नंदभद्रो न मन्यते॥ ४५.४१ ॥

श्रमेण संकरात्तापशीतवातक्षुधा तृषा॥
क्रोधेन धर्मगेहस्य नापि नाशमवाप्नुयात्॥ ४५.४२ ॥

सौख्येन वा धनस्यापि श्रद्धया स्वल्पगोर्थवान्॥
समर्थो हि महत्पुण्यं शक्त आप्तुं क्व वास्ति सः॥ ४५.४३ ॥

सदा शुचिर्देवयाजी तीर्थसारं गृहेगृह॥
नापः पुनंति पापानि न शैला न महाश्रमाः॥ ४५.४४ ॥

आत्मा पुनाति पापानि यदि पापान्निवर्तते॥
एवमेव समाचारं प्रादुर्भूतं ततस्ततः॥ ४५.४५ ॥

एकीकृत्य सदा धीमान्नंदभद्रः समास्थितः॥
तस्यैवं वर्ततः साधोः स्पृहयंत्यपि देवताः॥ ४५.४६ ॥

वासवप्रमुखाः सर्वे विस्मयं च परं ययुः॥
अत्रैव स्थानके चापि शूद्रोऽभूत्प्रतिवेश्मकः॥ ४५.४७ ॥

स नंदभद्रं धर्मिष्ठं पुनः पुनरसूयत॥
नास्तिकः स दुराचारः सत्यव्रत इति श्रुतः॥ ४५.४८ ॥

स सदा नंदभद्रस्य विलोकयति चांतरम्॥
छिद्रं चेदस्य पश्यामि ततो धर्मान्निवर्तये॥ ४५.४९ ॥

स्वभाव एव क्रूराणां नास्तिकानां दुरात्मनाम्॥
आत्मानं पातयंत्येव पातयंत्यपरं च यत्॥ ४५.५० ॥

ततस्त्वेवं वर्ततोऽस्य नंदभद्रस्य धीमतः॥
एकोऽभूत्तनयः कष्टाद्वार्धिके सोऽप्यनश्यत॥ ४५.५१ ॥

तच्च दैवकृतं मत्वा न शुशोच महामतिः॥
देवो वा मानवो वापि को हि देवाद्विमुच्यते॥ ४५.५२ ॥

ततोऽस्य सुप्रिया भार्या सर्वैः साध्वीगुणैर्युता॥
गृहधर्मस्य मूर्तिर्या साक्षादिव अरुंधती॥ ४५.५३ ॥

विनाशमागता पार्थ कनकानाम नामतः॥
ततो यतेंद्रियोऽप्येष गृहधर्मविनाशतः॥ ४५.५४ ॥

शुशोच हा कष्टमिति पापोहमिति चासकृत्॥
तत्तस्य चांतरं दृष्ट्वाऽहृष्यत्यव्रतश्चिरात्॥ ४५.५५ ॥

उपाव्रज्य च हा कष्टं ब्रुवंस्तं नंदभद्रकम्॥
दधिकर्ण इवासाद्य नंदभद्रमुवाच सः॥ ४५.५६ ॥

हा नंदभद्र यद्येवं तवाप्येवंविधं फलम्॥
एतेन मन्ये मनसि धर्मोप्येष वृथैव यत्॥ ४५.५७ ॥

इत्यादि बहुधा प्रोच्य तत्तद्वाक्यं ततस्ततः॥
सत्यव्रतस्ततः प्राह नंदभद्रं कृपान्वितः॥ ४५.५८ ॥

नंदभद्र सदा तुभ्यं वक्तुकामोस्मि किंचन॥
प्रस्तावस्याप्यभावाच्च नोदितं च मया क्वचित्॥ ४५.५९ ॥

अप्रस्तावं ब्रुवन्वाक्यं बृहस्पतिरपिध्रुवम्॥
लभते बुद्ध्यवज्ञानमवमानं च हीनवत्॥ ४५.६० ॥

॥नन्दभद्र उवाच॥
ब्रूहिब्रूहि न मे किंचित्साधु गोप्यं प्रियं परम्॥
वचोभिः शुद्धसत्त्वानां न मोक्षोऽप्युपमीयते॥ ४५.६१ ॥

॥सत्यव्रत उवाच॥
नवभिर्नवभिश्चैव विमुक्तं वाग्विदूषणैः॥
नवभिर्बुद्धिदोषैश्च वाक्यं वक्ष्याम्यदोषवत्॥ ४५.६२ ॥

सौक्ष्म्यं संख्याक्रमश्चापि निर्णयः सप्रयोजनः॥
पंचैतान्यर्थजातानि यत्र तद्वाक्यमुच्यते॥ ४५.६३ ॥

धर्ममर्थं च कामं च मोक्षं चोद्दिश्य चोच्यते॥
प्रयोजनमिति प्रोक्तं प्रथमं वाक्यलक्षणम्॥ ४५.६४ ॥

धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः॥
इदं तदिति वाक्यांते प्रोच्यते स विनिर्णयः॥ ४५.६५ ॥

इदं पूर्वमिदं पश्चाद्वक्तव्यं यत्क्रमेण हि॥
क्रमयोगं तमप्याहुर्वाक्यतत्तविदो बुधाः॥ ४५.६६ ॥

दोषाणां च गुणानां च प्रमाणं प्रविभागतः॥
उभयार्थमपि प्रेक्ष्य सा संख्येत्युपधार्यताम्॥ ४५.६७ ॥

वाक्यज्ञेयेषु भिन्नेषु यत्राभेदः प्रदृश्यते॥
तत्रातिशयहेतुत्वं तत्सौक्ष्म्यमिति निर्दिशेत्॥ ४५.६८ ॥

इति वाक्यगुणानां च वाग्दोषान्द्विनव श्रृणु॥
अपेतार्थमभिन्नार्थमपवृत्तं तथाधिकम्॥ ४५.६९ ॥

अश्लक्ष्णं चापि संदिग्धं पदांते गुरु चाक्षरम्॥
पराङ्मुखमुखं यच्च अनृतं चाप्यसंस्कृतम्॥ ४५.७० ॥

विरुद्धं यत्त्रिवर्गेण न्यूनं कष्टातिशब्दकम्॥
व्युत्क्रमाभिहृतं यच् सशेषं चाप्यहेतुकम्॥ ४५.७१ ॥

निष्कारणं च वाग्दोषान्बुद्धिजाञ्छृणु त्वं च यान्॥
कामात्क्रोधाद्भयाच्चैव लोभाद्दैन्यादनार्यकात्॥ ४५.७२ ॥

हीनानुक्रोशतो मानान्न च वक्ष्यामि किंचन॥
वक्ता श्रोता च वाक्यं च यदा त्वविकलं भवेत्॥ ४५.७३ ॥

सममेति विवक्षायां तदा सोऽर्थः प्रकाशते॥
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते॥ ४५.७४ ॥

श्रोता चाप्यथ वक्तारं तदा वाक्यं न रोहति॥
अथ यः स्वप्रियं ब्रूयाच्छ्रोतुर्वोत्सृज्ययदृतम्॥ ४५.७५ ॥

विशंका जायते तस्मिन्वाक्यं तदपि दोषवत्॥
तस्माद्यः स्वप्रियं त्यक्त्वा श्रोतुश्चाप्यथ यत्प्रियम्॥ ४५.७६ ॥

सत्यमेव प्रभाषेत स वक्ता नेतरो भुवि॥
मिथ्यावादाञ्छास्त्रजालसंभवान्यद्विहाय च॥ ४५.७७ ॥

सत्यमेव व्रतं यस्मात्तस्मात्सत्यव्रतस्त्वहम्॥
सत्यं ते संप्रवक्ष्यामि मंतुमर्हसि तत्तथा॥ ४५.७८ ॥

यदाप्रभृति भद्र त्वं पाषाणस्यार्चने रतः॥
तदाप्रभृति किंचिच्च न हि पश्यामि शोभनम्॥ ४५.७९ ॥

एकः सोऽपि सुतो नष्टो भार्या चार्याऽप्यनश्यत॥
कूटानां कर्मणां साधो फलमेवंविधं भवेत्॥ ४५.८० ॥

क्व देवाः संति मिथ्यैतद्दृश्यंते चेद्भवंत्यपि॥
सर्वा च कूटविप्राणां द्रव्यायैषा विकल्पना॥ ४५.८१ ॥

पितॄनुद्दिश्य यच्छंति मम हासः प्रजायते॥
अन्नस्योपद्रवं यच्च मृतो हि किमशिष्यत॥ ४५.८२ ॥

यत्त्विदं बहुधा मूढा वर्णयंति द्विजाधमाः॥
विश्वनिर्माणमखिलं तथापि श्रृणु सत्यतः॥ ४५.८३ ॥

उत्पत्तिश्चापि भंगश्च विश्वस्यैतद्द्वयं मृषा॥
एवमेव हि सर्वं च सदिदं वर्तते जगत्॥ ४५.८४ ॥

स्वभावतो विश्वमिदं हि वर्तते स्वभावतः सूर्यमुखा भ्रमंत्यमी॥
स्वभावतो वायवो वांति नित्यं स्वभावतो वर्षति चांबुदोऽयम्॥ ४५.८५ ॥

स्वभावतो रोहति धान्यजातं स्वभावतो वर्षशीतातपत्वम्॥
स्वभावतः संस्थिता मेदिनी च स्वभावतः सरितः संस्रवंति॥ ४५.८६ ॥

स्वभावतः पर्वता भांति नित्यं स्वभावतो वारिधिरेष संस्थितः॥
स्वभावतो गर्भिणी संप्रसूते स्वभावतोऽमी बहवश्च जीवाः॥ ४५.८७ ॥

यथा स्वभावेन भवंति वक्रा ऋतुस्वबावाद्बदरीषु कण्टकाः॥
तथा स्वभावेन हि सर्वमेतत्प्रकाशते कोऽपि कर्ता न दृश्यः॥ ४५.८८ ॥

तदेवं संस्थिते लोके मूढो मुह्यति मत्तवत्॥
मानुष्यमपि यद्धूर्ता वदंत्यग्र्यं श्रृणुष्वतत्॥ ४५.८९ ॥

मानुष्यान्न परं कष्टं वैरिणां नो भवेद्धि तत्॥
शोकस्थानसहस्राणि मनुष्यस्य क्षणेक्षणे॥ ४५.९० ॥

मानुष्यं हि स्मृताकारं सभाग्योऽस्माद्विमुच्यते॥
पशवः पक्षिणः कीटाः कृमयश्च यथासुखम्॥ ४५.९१ ॥

अबद्धा विहरंत्येते योनिरेषां सुदुर्लभा॥
निश्चिंताः स्थावरा ह्येते सौख्यमेषां महद्भुवि॥ ४५.९२ ॥

बहुना किं मनुष्येभ्यः सर्वो धन्योऽन्ययोनिजः॥
स्वभावमेव जानीहि पुण्यापुण्यादिकल्पना॥ ४५.९३ ॥

यदेके स्थावराः कीटाः पतंगा मानुषादिकाः॥
तस्मान्मित्या परित्यज्य नंदभद्र यथासुखम्॥
पिब क्रीडनकैः सार्धं भोगान्सत्यमिदं भुवि॥ ४५.९४ ॥

॥नारद उवाच॥
इत्येतैरमुखैर्वाक्यैरयुक्तैरसमंजसैः॥ ४५.९५ ॥

सत्यव्रतस्य नाकम्पन्नंदभद्रो महामनाः॥
प्रहसन्निव तं प्राह स्वक्षोभ्यः सागरो यथा॥ ४५.९६ ॥

यद्भवानाह धर्मिष्ठाः सदा दुःखस्य भागिनः॥
तन्मिथ्या दुःखजालानि पश्यामः पापिनामपि॥ ४५.९७ ॥

वधबंधपरिक्लेशाः पुत्रदारादि पंचता॥
पापिनामपि दृश्यंते तस्माद्धर्मो गुरुर्मतः॥ ४५.९८ ॥

अयं साधुरहो कष्टं कष्टमस्य महाजनाः॥
साधोर्वदंत्येतदपि पापिनां दुर्लभं त्विदम्॥ ४५.९९ ॥

दारादिद्रव्यलोभार्यं विशतः पापिनो गृहे॥
भवानपि बिभेत्यस्माद्द्वेष्टि कुप्यति तद्वृथा॥ ४५.१०० ॥

यथास्य जगतो ब्रूषे नास्ति हेतुर्महेश्वरः॥
तद्बालभाषितं तुभ्यं किं राजानं विना प्रजाः॥ ४५.१०१ ॥

यच्च ब्रवीषि पाषाणं मिथ्या लिंगं समर्चसि॥
तद्भवाँल्लिंगमाहात्म्यं वेत्ति नांधो यथा रविम्॥ ४५.१०२ ॥

ब्रह्मादायः सुरा सर्वे राजानश्च महर्द्धिकाः॥
मानवा मुनयश्चैव सर्वे लिंगं यजंति च॥ ४५.१०३ ॥

स्वनामकानि चिह्नानि तेषां लिंगानि संति च॥
एते किं त्वभवत्मूर्खास्त्वं तु सत्यव्रतः सुधीः॥ ४५.१०४ ॥

प्रतिष्ठाप्य पुरा ब्रह्मा पुष्करे नीललोहितम्॥
प्राप्तवान्परमां सिद्धिं ससर्जेमाः प्रजाः प्रभुः॥ ४५.१०५ ॥

विष्णुनापि निहत्याजौ रावणं पयसांनिधेः॥
तीरे रामेश्वरं लिंगं स्थापितं चास्ति किं मुधा॥ ४५.१०६ ॥

वृत्रं हत्वा पुरा शक्रो महेंद्रे स्थाप्य शंकरम्॥
लिंगं विमुक्तपापोऽथ त्रिदिवेद्यापि मोदते॥ ४५.१०७ ॥

स्थापयित्वा शिवं सूर्यो गंगासागरसंगमे॥
निरामयोऽभूत्सोमश्च प्रभासे पश्चिमोदधौ॥ ४५.१०८ ॥

काश्यां यमश्च धनदः सह्ये गरुडकश्यपौ॥
नैमिषे वायुवरुणौ स्थाप्य लिंगं प्रमोदिताः॥ ४५.१०९ ॥

अस्मिन्नेव स्तंभतीर्थे कुमारेणं गुहो विभुः॥
लिंगं संस्थापयामास सर्वपापहरं न किम्॥ ४५.११० ॥

एवमन्यैः सुरैर्यानि पार्थिवैर्मुनिभिस्तथा॥
संस्तापितानि लिंगानि तन्न संख्यातुमुत्सहे॥ ४५.१११ ॥

पृथिवीवासिनः सर्वे ये च स्वर्गनिवासिनः॥
पातालवासिनस्तृप्ता जायंते लिंगपूजया॥ ४५.११२ ॥

यच्च ब्रवीषि गीर्वाणा न संति सन्ति चेत्कुतः॥
कुत्रापि नैव दृश्यंते तेन मे विस्मयो महान्॥ ४५.११३ ॥

रंकवत्किं स्म ते देवा याचंतां त्वां कुलत्थवत्॥
यमिच्छिसि महाप्राज्ञ साधको हि गुरुस्तव॥ ४५.११४ ॥

स्वबावान्नैव सर्वार्थाः संसिद्धा यदि ते मते॥
भोजनादि कथं सिध्येद्वद कर्तारमंतरा॥ ४५.११५ ॥

बदरीमंतरेणापि दृश्यंते कण्टका न हि॥
तस्मात्कस्यास्ति निर्माणं यस्य यावत्तथैव तत्॥ ४५.११६ ॥

यच्च ब्रवीषि पश्वाद्याः सुखिनो धन्यकास्त्वमी॥
त्वदृते नेदमुक्तं च केनापि श्रुतमेव वा॥ ४५.११७ ॥

तामसा विकला ये च कष्टं तेषां च श्लाघ्यताम्॥
सर्वेंद्रिययुताः श्रेष्ठाः कुतो धन्या न मानुषाः॥ ४५.११८ ॥

सत्यं तव व्रतं मन्ये नरकाय त्वयाऽऽदृतम्॥
अत्यनर्थे न भीः कार्या कामोयं भविताचिरात्॥ ४५.११९ ॥

आदावाडंबरेणैव ध्रुवतोऽज्ञानमेव मे॥
इत्थं निःसारता व्यक्तमादावाडंबारात्तु यत्॥ ४५.१२० ॥

मायाविनां हि ब्रुवतां वाक्यं चांडबरावृतम्॥
कुनाणकमिवोद्दीप्तं परीक्षेयं सदा सताम्॥ ४५.१२१ ॥

आदौ मध्ये तथा चांते येषां वाक्यमदोषवत्॥
कषदाहैः स्वर्णमिव च्छेदेऽपि स्याच्छुभं शुभम्॥ ४५.१२२ ॥

त्वयान्यथा प्रतिज्ञातमुक्तं चैवान्यथा पुनः॥
त्वद्दोषो नायमस्माकं तद्वचः श्रृणुमो हि ये॥ ४५.१२३ ॥

नास्तिकानां च सर्पाणां विषस्य च गुणस्त्वयम्॥
मोहयंति परं यच्च दोषो नैषपरस्य तु॥ ४५.१२४ ॥

आपो वस्त्रं तिलास्तैलं गंधो वा स यथा तथा॥
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ ४५.१२५ ॥

मोहजालस्य यो योनिर्मूढैरिह समागमः॥
अहन्यहनि धर्मस्य योनिः साधुसमागमः॥ ४५.१२६ ॥

तस्मात्प्राज्ञैश्च वृद्धैश्च शुद्धभावैस्तपस्विभिः॥
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ ४५.१२७ ॥

न नीचैर्नाप्यविद्वद्भिर्नानात्मज्ञैर्विशेषतः॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च॥ ४५.१२८ ॥

तांश्च सेवेद्विशेषेण शास्त्रं येषां हि विद्यते॥
असतां दर्शनस्पर्शसंजल्पासनभोजनैः॥ ४५.१२९ ॥

धर्माचारात्प्रहीयंते न च सिध्यंति मानवाः॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्॥ ४५.१३० ॥

मध्यैश्च मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥
इति धर्मं स्मरन्नाहं संगमार्थी पुनस्तव॥
यन्निन्दसि द्विजानेव यैरपेयोऽर्णवः कृतः॥ ४५.१३१ ॥

वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम्॥
नैतत्त्रयं यस्य भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्॥ ४५.१३२ ॥

इतीरयित्वा वचनं महात्मा स नंदभद्रः सहसा तदैव॥
गृहाद्विनिःसृत्य जगाम पुण्यं बहूदकं भट्टरवेस्तु कुंडम्॥ ४५.१३३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कपिलेश्वरतीर्थमाहात्म्ये नंदभद्रवणिग्वृत्तान्तवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः॥ ४५ ॥ छ ॥