स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
स्कन्दपुराणम्
अध्यायः १
वेदव्यासः
अध्यायः २ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥अथ श्रीस्कांदे महापुराणे प्रथमे माहेश्वरखण्डे कौमारिकाखण्डः प्रारभ्यते॥ २ ॥

श्रीगणेशाय नमः॥

ॐ नमो बृहस्पतये॥

नमतस्मै ब्रह्मणे॥

विष्णवे नमः॥

॥श्रीमुनय ऊचुः॥
दक्षिणार्णवतीरेषु यानि तीर्थानि पंच च॥
तानि ब्रूहि विशालाक्ष वर्णयंत्यति तानि च॥ १.१ ॥
सर्वतीर्थफलं येषु नारदाद्य वदंति च॥
तेषां चरितमाहात्म्यं श्रोतुमिच्छामहे वयम्॥ १.२ ॥
॥उग्रश्रवा उवाच॥
श्रृणुध्वचत्यद्भुतपुण्यसत्कथं कुमारनाथस्य महाप्रभावम्॥
द्वैपायनो यन्मम चाह पूर्वं हर्षाबुरोमोद्गमचर्चितांगः॥ १.३ ॥
कुमारगीता गाथात्र श्रूयतां मुनिसत्तमाः॥
या सर्वदेवैर्मुनिभिः पितृभिश्च प्रपूजिता॥ १.४ ॥
मध्वाचारस्तं भतीर्थं यो निषेवेत मानवः॥
नियतं तस्य वासः स्याद्ब्रह्मलोके यथा मम॥ १.५ ॥
ब्रह्मलोकाद्विष्णुलोकस्तस्मादपि शिवस्य च॥
पुत्राप्रियत्वात्तस्यापि गुहलोको महत्तमः॥ १.६ ॥
अत्राश्चर्यकथा या च फाल्गुनस्य पुरेरिता॥
नारदेन मुनिश्रेष्ठास्तां वो वक्ष्यामि विस्तरात्॥ १.७ ॥
पुरा निमित्ते कस्मिंश्चित्करीटी मणिकूटतः॥
समुद्रे दक्षिणेऽभ्यागात्स्नातुं तीर्थानि पंच च॥ १.८ ॥
वर्जयंति सदा यानि भयात्तीर्थानि तापसाः॥
कुमारेशस्य पूर्वं च तीर्थमस्ति मुनेः प्रियम्॥ १.९ ॥
स्तंभेशस्य द्वितीयं च सौभद्रस्य मुनेः प्रियम्॥
बर्करेश्वरमन्यच्च पौलोमीप्रियमुत्तमम्॥ १.१० ॥
चतुर्थं च महाकालं करंधम नृपप्रिययम्॥
भरद्वाजस्य तीर्थं च सिद्धेशाख्यं हि पंचमम्॥ १.११ ॥
एतानि पंच तीर्थानि ददर्श कुरुपुंगवः॥
तपस्विभिर्वर्जितानि महापुण्यानि तानि च॥ १.१२ ॥
दृष्ट्वा पार्श्वे नारदीयानपृच्छत महामुनीन्॥
तीर्थानीमानि रम्याणि प्रभावाद्भुतवंति च॥ १.१३ ॥
किमर्थं ब्रूत वर्ज्यंते सदैव ब्रह्मवादिभिः॥
॥तापसा ऊचुः॥
ग्राहः पंच वसंत्येषु हरंति च तपोधनान्॥ १.१४ ॥
अत एतानि वर्ज्यंते तीर्थानि कुरुनंदन॥
इति श्रुत्वा महाबाहुर्गमनाय मनो दधे॥ १.१५ ॥
ततस्तं तापसाः प्रोचुत्हंतुं नार्हसि फाल्गुन॥
बहवो भक्षिता ग्राहै राजानो मुनयस्तथा॥ १.१६ ॥
तत्त्व द्वारशवर्षाणि तीर्थानामर्बुदेष्वपि॥
स्नातः किमेतैस्तीर्थैस्ते मा पतंगव्रतो भव॥ १.१७ ॥
॥अर्जुन उवाच॥
यदुक्तं करुणासारैः सारं किं तदिहोच्यताम्॥
धर्मार्थी मनुजो यश्च न स वार्यो महात्मभिः॥ १.१८ ॥
धर्मकामं हि मनुजं यो वारयति मंदधीः॥
तदाश्रितस्य जगतो निःश्वासैर्भस्मसाद्भवेत्॥ १.१९ ॥
यज्जीवितं चाचिरांशुसमानक्षणभंगुरम्॥
तच्चेद्धर्मकृते याति यातु दोषोऽस्ति को ननु॥ १.२० ॥
जीवितं च धनं दाराः पुत्राः क्षेत्रगृहाणि च॥
यान्ति येषआं धर्मकृते त एव भुवि मानवाः॥ १.२१ ॥
॥तापसा ऊचुः॥
एवं ते ब्रुवतः पार्थ दीर्घमायुः प्रवर्धताम्॥
सदा धर्मे रतिर्भूयाद्याहि स्वं कुरु वांछितम्॥ १.२२ ॥
एवमुक्तः प्रणम्यैतानाशीर्भिरभिसंस्तुतः॥
जगाम तानि तीर्थानि द्रष्टुं भरतसत्तमः॥ १.२३ ॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थुमुत्तमम्॥
विगाह्य तरसा वीरः स्नानं चक्रे परंतपः॥ १.२४ ॥
अथ तं पुरुषव्याघ्रमंतर्जलचरो महान्॥
निजग्राह जले ग्राहः कुंतीपुत्रं धनंजयम्॥ १.२५ ॥
तमादायैव कौतेयो विस्फुरंतं जलेचरम्॥
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः॥ १.२६ ॥
उद्धृतश्चैव तु ग्राहः सोऽर्जुनेन यशस्विना॥
बभूव नारी कल्याणी सर्वाभरणभूषिता॥ १.२७ ॥
दीप्यमानशिखा विप्रा दिव्यरूपा मनोरमा॥
तदद्भुतं महद्दृष्ट्वा कुंतीपुत्रो धनंजयः॥ १.२८ ॥
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्॥
का वै त्वमसि कल्याणि कुतो वा जलचारिणी॥ १.२९ ॥
किमर्थं च महात्पापमिदं कृतवती ह्यसि॥
॥नार्युवाच॥
अप्सरा ह्यस्मि कौतेय देवारण्यनिवासिनी॥ १.३० ॥
इष्टा धनपतेर्नित्यं वर्चानाम महाबल॥
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः॥ १.३१ ॥
ताभिः सार्धं प्रयातास्मि देवराजनिवेशनात्॥
ततः पश्यामहे सर्वा ब्राह्मणं चानिकेतनम्॥ १.३२ ॥
रूपवंतमधीयानमेकमेकांतचारिणम्॥
तस्य वै तपसा वीर तद्वनं तेजसावृतम्॥ १.३३ ॥
आदित्य इव तं देशं कृत्स्नमेवान्व भासयत्॥
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम्॥ १.३४ ॥
अवतीर्णास्ति तं देशं तपोविघ्नचिकीर्षया॥
अहं च सौरभेयी च सामेयी बुद्बुदालता॥ १.३५ ॥
यौगपद्येन तं विप्रमभ्यगच्छाम भारत॥
गायंत्यो ललमानाश्च लोभयंत्यश्च तं द्विजम्॥ १.३६ ॥
स च नास्मासु कृतवान्मनोवीरः कथंचन॥
नाकंपत महातेजाः स्थितस्तपसि निर्मले॥ १.३७ ॥
सोऽशपत्कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ॥
ग्राहभूता जले यूयं भविष्यथ शतं समाः॥ १.३८ ॥
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम॥
आयाताः शरणं विप्रं तपोधनमकल्मषम्॥ १.३९ ॥
रूपेण वयसा चैव कंदर्पेण च दर्पिताः॥
अयुक्तं कृतवत्यः स्म क्षंतुमर्हसि नो द्विज॥ १.४० ॥
एष एव वधोऽस्माकं स पर्याप्तस्तपोधन॥
यद्वयं शंसितात्मानं प्रलोब्धुं त्वामुपागताः॥ १.४१ ॥
अवध्याश्च स्त्रियः सृष्टा मन्यंते धर्मचिंतकाः॥
तस्माद्धर्मेण धर्मज्ञ एष वादो मनीषिणाम्॥ १.४२ ॥
शरणं च प्रपन्नानां शिष्टाः कुर्वंति पालनम्॥
शरण्यं त्वां प्रपन्नाः स्मस्तस्मात्त्वं क्षंतुमर्हसि॥ १.४३ ॥
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत्॥
प्रसादं कृतवाञ्छूररविसोमसमप्रभः॥ १.४४ ॥
॥ब्राह्मण उवाच॥
भवतीनां चरित्रेण परिमुह्यामि चेतसि॥
अहो धार्ष्ट्यमहो मोहो यत्पापाय प्रवर्तनम्॥ १.४५ ॥
मस्त कस्थायिनं मृत्युं यदि पश्येदयं जनः॥
आहारोऽपि न रोचेत किमुताकार्यकारिता॥ १.४६ ॥
आहो मानुष्यकं जन्म सर्वजन्मसु दुर्लभम्॥
तृणवत्क्रियते कैश्चिद्योषिन्मूढैर्दुराधरैः॥ १.४७ ॥
तान्वयं समपृच्छामो जनिर्वः किंनिमित्ततः॥
को वा लाभो विचार्यैतन्मनासा सह प्रोच्यताम्॥ १.४८ ॥
न चैताः परिनिन्दामो जनिर्यार्भ्यः प्रवर्तते॥
केवलं तान्विनिंदामो ये च तासु निरर्गलाः॥ १.४९ ॥
यतः पद्मभुवा सृष्टं मिथुनं विश्ववृद्धये॥
तत्तथा परिपाल्यं वै नात्र दोषोऽस्ति कश्चन॥ १.५० ॥
या बांधवैः प्रदत्ता स्याद्वह्निद्विजसमागमे॥
गार्हस्थ्यपालनं धन्यं तया साकं हि सर्वदम्॥ १.५१ ॥
यथाप्रकृति पुंयोमो यत्नेनापि परस्परम्॥
साध्यामानो गुणाय स्यादगुणायाप्यसाधितः॥ १.५२ ॥
एवं यत्नात्साध्यमानं स्वकं गार्हस्थ्यमुत्तमम्॥
गुणाय महते भूयादगुणायाप्यसाधितम्॥ १.५३ ॥
पुरे पंचमुखे द्वाःस्थ एकादशभटैर्युतः॥
साकं नार्या बह्वपत्यः स कथं स्यादचेतनः॥ १.५४ ॥
यश्चस्त्रिया समायोगः पंचयज्ञादिकर्मभिः॥
विश्वोपकृतये सृष्टा मूढैर्हा साध्यतेऽन्यथा॥ १.५५ ॥
अहो श्रृणुध्वं नो चेद्वः शुश्रूषा जायते शुभा॥
तथापि बाहुमुद्धृत्य रोरूयामः श्रृणोति कः॥ १.५६ ॥
षड्धातुसारं तद्वीर्यं समानं परिहाय च॥
विनिक्षेपे कुयोनौ तु तस्येदं प्रोक्तवान्यमः॥ १.५७ ॥
प्रथमं चौषधीद्रोग्धा आत्मद्रोग्धा ततः पुनः॥
पितृद्रोग्धा विश्वद्रोग्धा यात्यंधं शाश्वतीः समाः॥ १.५८ ॥
मनुष्यं पितरो देवा मुनयो मानवास्तथा॥
भृतानि चोपजीवंति तदर्थं नियतो भवेत्॥ १.५९ ॥
वचसा मनसा चैव जिह्वया करश्रोत्रकैः॥
दांतमाहुर्हि सत्तीर्थं काकतीर्थमतः परम्॥ १.६० ॥
काकप्राये नरे यस्मिन्रमंते तामसा जनाः॥
हंसोऽयमिति देवानां कोऽर्थस्तेन विचिंत्यताम्॥ १.६१ ॥
एवंविधं हि विश्वस्य निर्माणं स्मरतोहृदि॥
अपि कृते त्रिलोक्याश्च कथं पापे रमेन्मनः॥ १.६२ ॥
तदिदं चान्यमर्त्यानां शास्त्रदृष्टमहो स्त्रियः॥
यमलोके मया दृष्टं मुह्ये प्रत्यक्षतः कथम्॥ १.६३ ॥
भवतीषु च कः कोपो ये यदर्थे हि निर्मिताः॥
ते तमर्थं प्रकुर्वंति सत्यमस्तुभमेव च॥ १.६४ ॥
शतं सहस्रं विश्वं च सर्वमक्षय वाचकम्॥
परिमाणं शतं त्वेव नैतदक्षय्यवाचकम्॥ १.६५ ॥
यदा च वो ग्राहभूता गृह्णतीः पुरुषाञ्जले॥
उत्कर्षति जलात्कश्चित्स्थले पुरुषसत्तमः॥ १.६६ ॥
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ॥
अनृतं नोक्तपूर्वं मे हसतापि कदाचन॥
कल्याणस्य सुपृक्तस्य शुद्धिस्तद्वद्वरा हि वः॥ १.६७ ॥
॥नार्युवाच॥
ततोभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्॥ १.६८ ॥
अचिंतयामापसृत्य तस्माद्देशात्सुदुःखिताः॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्॥ १.६९ ॥
समागच्छेम यो नः स्वं रूपमापादयेत्पुनः॥
ता वयं चिंतयित्वेह मुहूर्तादिव भारत॥ १.७० ॥
दृष्टवत्यो महाभागं देवर्षिमथ नारदम्॥
सर्वा दृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्॥ १.७१ ॥
अभिवाद्य च तं पार्थ स्थिताः स्मो व्यथिताननाः॥
स नोऽपृच्छद्दृःखमूलमुक्तवत्यो वयं च तम्॥ १.७२ ॥
श्रुत्वा तच्च यथातत्त्वमिदं वचनमब्रवीत्॥
दक्षिणे सागरेऽनूपे पंच तीर्थानि संतिवै॥ १.७३ ॥
पुण्यानि रमणीयानि तानि गच्छत मा चिरम्॥
तत्रस्थाः पुरुषव्याघ्रः पांडवो वो धनंजयः॥ १.७४ ॥
मोक्षयिष्यति शुद्धात्मा दुःखा दस्मान्न संशयः॥
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः॥ १.७५ ॥
त्वमिदं सत्यवचनं कर्तुमर्हसि पांडव॥
त्वद्विधानां हि साधूनां जन्म दीनोपकारकम्॥ १.७६ ॥
श्रुत्वेति वचनं तस्याः सस्नौ तीर्थेष्वनुक्रमात्॥
ग्राहभूताश्चोज्जहार यथापूर्वाः स पांडवः॥ १.७७ ॥
ततः प्रणम्य ता वीरं प्रोच्यमाना जयाशिषः॥
गंतुं कृताभिलाषाश्च प्राह पार्थो धनंजयः॥ १.७८ ॥
एष मे हृदि संदेहः सुदृढः परिवर्तते॥
कस्माद्वोनारदमुनिरनुजज्ञे प्रवासितुम्॥ १.७९ ॥
सर्वः कोऽप्यतिहीनोऽपि स्वपूज्यस्यार्थसाधकः॥
स्वपूज्यतीर्थेष्वावासं प्रोक्तवान्नारदः कथम्॥ १.८० ॥
तथैव नवदुर्गासु सतीष्वतिबलासु च॥
सिद्धेशे सिद्धगणपे चापि वोऽत्र स्थितिः कथम्॥ १.८१ ॥
एकैक एषां शक्तो हि अपि देवान्निवारितुम्॥
तीर्थसंरोधकारिण्यः सर्वा नावारयत्कथम्॥ १.८२ ॥
इति चिंतयते मह्यं भृशं दोलायते मनः॥
महन्मे कौतुकं जातं सत्यं वा वक्तुमर्हथ॥ १.८३ ॥
॥अप्सरस ऊचुः॥
योग्यं पृच्छसि कौन्तेय पुनः पश्योत्तरां दिशम्॥ १.८४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे पार्थेन पञ्चाप्सरः समुद्धरणंनाम प्रथमोऽध्यायः॥ १ ॥ छ ॥